Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 2 (1969)
143 (of 150)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 339 ( � ) महाराजकाशिनरेश धर्मकार्यनिधिः ( न्यासः ) ( � ) तत्रभवतः काशिनरेशस्याध्यक्षताया� महाराज काशिनरेश धर्म- कार्यनिधेः न्यासधारिण� शतपथब्राह्मणेन उपनिषद� आरण्यकेन � सह शुक्लयजु- र्वेदस्य संपूर्णी सहितां कण्ठस्� करणा� योजनां स्वीकृतवन्तः � अनुमीयत� समयं शतपथब्राह्मण� दशवर्षेष� द्वादशवर्षेष� वा� कण्ठगत� भविष्यतीति � अस्यां योजनायां पण्डितसखाराममहोदयः अस्यां शाखाया� बालकान� शिक्षितु� नियुक्तो जातः � प्राध्यापकमहोदयः शतत्रयमुद्राणा� मासिकी� वृत्ति� प्राप्नोति � त्रय� बालक� अस्य निर्देशन� शतपथब्राह्मण� कण्ठस्थं कुर्वन्त� तेभ्योऽप� प्रत्येक� षष्टिः मुद्रा� प्रतिमास� प्रदीयन्त� � [2 ) mahārājakāśinareśa dharmakāryanidhi� ( nyāsa� ) ( 1 ) tatrabhavata� kāśinareśasyādhyakṣatāyā� mahārāja kāśinareśa dharma- kāryanidhe� nyāsadhāriṇa� śatapathabrāhmaṇena upaniṣadā āraṇyakena ca saha śuklayaju- rvedasya saṃpūrṇ� sahitā� kaṇṭhastha karaṇāya yojanā� svīkṛtavanta� | anumīyate samaya� śatapathabrāhmaṇa� daśavarṣeṣu dvādaśavarṣeṣu vā� kaṇṭhagata� bhaviṣyatīti | asyā� yojanāyā� paṇḍitasakhārāmamahodaya� asyā� śākhāyā� bālakān śikṣitu� niyukto jāta� | prādhyāpakamahodaya� śatatrayamudrāṇāṃ māsikī� vṛtti� prāpnoti | trayo bālakā asya nirdeśane śatapathabrāhmaṇa� kaṇṭhastha� kurvanti tebhyo'pi pratyeka� ṣaṣṭi� mudrā� pratimāsa� pradīyante | ] 1 (�) यथ� पूर्वत� प्रचरत�, वाराणसीस्थसाङ्गवेदविद्यालयस्य वार्षिकोत्सव�-
वसरे अनेन न्यासे� मासि� वृत्तिरूपे� पण्डितकृष्णमूर्त्तिः श्रतीत्यस्म� सामवेदविदुषे
मासिकवृत्तिरूपेण षट� शतमुद्रा� प्रदत्ता� � अय� महानुभाव� स्वब्राह्मणोपनिषदा
सह सामवेदस्� संपूर्णा संहिता� कण्ठस्थं कर्तुं प्रयतमान� वर्तते �
नन्देश्वरभवन� विशिष्टा अतिथयः
अस्मिन� कार्यावध� अधोनिर्दिष्ट� महानुभावाः वाराणसीस्थे नन्देश्वरभवन�
तत्रभवता� काशिनरेश महाराज डा� विभूतिनारायण सिंह महोदयानामतिथ�
आसन्
�. श्री यशवन्तरा� बलवन्तरा� चवणमहोदय� [2) yathā pūrvata� pracarati, vārāṇasīsthasāṅgavedavidyālayasya vārṣikotsavā-
vasare anena nyāsena māsika vṛttirūpeṇa paṇḍitakṛṣṇamūrtti� śratītyasmai sāmavedaviduṣe
māsikavṛttirūpeṇa ṣa� śatamudrā� pradattā� | aya� mahānubhāva� svabrāhmaṇopaniṣadā
saha sāmavedasya saṃpūrṇ� saṃhitā� kaṇṭhastha� kartu� prayatamāno vartate |
nandeśvarabhavane viśiṣṭā atithaya�
asmin kāryāvadhau adhonirdiṣṭā mahānubhāvā� vārāṇasīsthe nandeśvarabhavane
tatrabhavatā� kāśinareśa mahārāja ḍ�0 vibhūtinārāyaṇa siṃha mahodayānāmatithaya
1. śrī yaśavantarāva balavantarāva cavaṇamahodaya�] ; केन्द्रि� गृहमन्त्री �
�. श्री श्मामध� मिश्रमहोदय�, संसत्सदस्य� �
�. श्री जगजीवनराममहोदय�, केन्द्रि�-खाद्यमन्त्री �
�. महाराजकुमा� डा� रघुवीरसिं� महोदयः �
�. श्री चन्द्रभानुगुप्तमहोदय�, उत्तरप्रदेशस्य मुख्यमन्त्री �
[kendriya gṛhamantrī |
2. śrī śmāmadhara miśramahodaya�, saṃsatsadasya� |
3. śrī jagajīvanarāmamahodaya�, kendriya-khādyamantrī |
4. mahārājakumāra ḍ�0 raghuvīrasiṃha mahodaya� |
5. śrī candrabhānuguptamahodaya�, uttarapradeśasya mukhyamantrī |
] ""
�. श्री मङ्गला प्रसादमहोदयः, उत्तरप्रदेशस्य मन्त्री �
�. श्री बी� बी� लालमहोदय�, उत्तरप्रदेशस्य मुख्यसचिवः �
�. जेनर� ने बिनमहोदय�, बर्माशासनस्याध्यक्षः �
�. श्री शशिकान्तवर्मामहोदय�, प्रयाग उच्चन्यायालयस्� न्यायाधीशः �
१०. श्री के. बी. अस्थानामहोदय�, प्रयाग उच्चन्यायालयस्� न्यायाधीशः �
[6. śrī maṅgalā prasādamahodaya�, uttarapradeśasya mantrī |
7. śrī bī0 bī0 lālamahodaya�, uttarapradeśasya mukhyasaciva� |
8. jenarala ne binamahodaya�, barmāśasyādhyakṣa� |
9. śrī śaśikāntavarmāmahodaya�, prayāga uccanyāyālayasya nyāyādhīśa� |
10. śrī ke. bī. asthānāmahodaya�, prayāga uccanyāyālayasya nyāyādhīśa� |
]
