365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 2 (1969)

Page:

143 (of 150)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 143 has not been proofread.

July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 339 ( � ) महाराजकाशिनरेश धर्मकार्यनिधिः ( न्यासः ) ( � ) तत्रभवतः काशिनरेशस्याध्यक्षताया� महाराज काशिनरेश धर्म- कार्यनिधेः न्यासधारिण� शतपथब्राह्मणेन उपनिषद� आरण्यकेन � सह शुक्लयजु- र्वेदस्य संपूर्णी सहितां कण्ठस्� करणा� योजनां स्वीकृतवन्तः � अनुमीयत� समयं शतपथब्राह्मण� दशवर्षेष� द्वादशवर्षेष� वा� कण्ठगत� भविष्यतीति � अस्यां योजनायां पण्डितसखाराममहोदयः अस्यां शाखाया� बालकान� शिक्षितु� नियुक्तो जातः � प्राध्यापकमहोदयः शतत्रयमुद्राणा� मासिकी� वृत्ति� प्राप्नोति � त्रय� बालक� अस्य निर्देशन� शतपथब्राह्मण� कण्ठस्थं कुर्वन्त� तेभ्योऽप� प्रत्येक� षष्टिः मुद्रा� प्रतिमास� प्रदीयन्त� � [2 ) mahārājakāśinareśa dharmakāryanidhi� ( nyāsa� ) ( 1 ) tatrabhavata� kāśinareśasyādhyakṣatāyā� mahārāja kāśinareśa dharma- kāryanidhe� nyāsadhāriṇa� śatapathabrāhmaṇena upaniṣadā āraṇyakena ca saha śuklayaju- rvedasya saṃpūrṇ� sahitā� kaṇṭhastha karaṇāya yojanā� svīkṛtavanta� | anumīyate samaya� śatapathabrāhmaṇa� daśavarṣeṣu dvādaśavarṣeṣu vā� kaṇṭhagata� bhaviṣyatīti | asyā� yojanāyā� paṇḍitasakhārāmamahodaya� asyā� śākhāyā� bālakān śikṣitu� niyukto jāta� | prādhyāpakamahodaya� śatatrayamudrāṇāṃ māsikī� vṛtti� prāpnoti | trayo bālakā asya nirdeśane śatapathabrāhmaṇa� kaṇṭhastha� kurvanti tebhyo'pi pratyeka� ṣaṣṭi� mudrā� pratimāsa� pradīyante | ] 1 (�) यथ� पूर्वत� प्रचरत�, वाराणसीस्थसाङ्गवेदविद्यालयस्य वार्षिकोत्सव�-
वसरे अनेन न्यासे� मासि� वृत्तिरूपे� पण्डितकृष्णमूर्त्तिः श्रतीत्यस्म� सामवेदविदुषे
मासिकवृत्तिरूपेण षट� शतमुद्रा� प्रदत्ता� � अय� महानुभाव� स्वब्राह्मणोपनिषदा
सह सामवेदस्� संपूर्णा संहिता� कण्ठस्थं कर्तुं प्रयतमान� वर्तते �
नन्देश्वरभवन� विशिष्टा अतिथयः
अस्मिन� कार्यावध� अधोनिर्दिष्ट� महानुभावाः वाराणसीस्थे नन्देश्वरभवन�
तत्रभवता� काशिनरेश महाराज डा� विभूतिनारायण सिंह महोदयानामतिथ�
आसन्
�. श्री यशवन्तरा� बलवन्तरा� चवणमहोदय� [2) yathā pūrvata� pracarati, vārāṇasīsthasāṅgavedavidyālayasya vārṣikotsavā-
vasare anena nyāsena māsika vṛttirūpeṇa paṇḍitakṛṣṇamūrtti� śratītyasmai sāmavedaviduṣe
māsikavṛttirūpeṇa ṣa� śatamudrā� pradattā� | aya� mahānubhāva� svabrāhmaṇopaniṣadā
saha sāmavedasya saṃpūrṇ� saṃhitā� kaṇṭhastha� kartu� prayatamāno vartate |
nandeśvarabhavane viśiṣṭā atithaya�
asmin kāryāvadhau adhonirdiṣṭā mahānubhāvā� vārāṇasīsthe nandeśvarabhavane
tatrabhavatā� kāśinareśa mahārāja ḍ�0 vibhūtinārāyaṇa siṃha mahodayānāmatithaya

1. śrī yaśavantarāva balavantarāva cavaṇamahodaya�
]
; केन्द्रि� गृहमन्त्री �
�. श्री श्मामध� मिश्रमहोदय�, संसत्सदस्य� �
�. श्री जगजीवनराममहोदय�, केन्द्रि�-खाद्यमन्त्री �
�. महाराजकुमा� डा� रघुवीरसिं� महोदयः �
�. श्री चन्द्रभानुगुप्तमहोदय�, उत्तरप्रदेशस्य मुख्यमन्त्री �
[kendriya gṛhamantrī |
2. śrī śmāmadhara miśramahodaya�, saṃsatsadasya� |
3. śrī jagajīvanarāmamahodaya�, kendriya-khādyamantrī |
4. mahārājakumāra ḍ�0 raghuvīrasiṃha mahodaya� |
5. śrī candrabhānuguptamahodaya�, uttarapradeśasya mukhyamantrī |
]
""
�. श्री मङ्गला प्रसादमहोदयः, उत्तरप्रदेशस्य मन्त्री �
�. श्री बी� बी� लालमहोदय�, उत्तरप्रदेशस्य मुख्यसचिवः �
�. जेनर� ने बिनमहोदय�, बर्माशासनस्याध्यक्षः �
�. श्री शशिकान्तवर्मामहोदय�, प्रयाग उच्चन्यायालयस्� न्यायाधीशः �
१०. श्री के. बी. अस्थानामहोदय�, प्रयाग उच्चन्यायालयस्� न्यायाधीशः �
[6. śrī maṅgalā prasādamahodaya�, uttarapradeśasya mantrī |
7. śrī bī0 bī0 lālamahodaya�, uttarapradeśasya mukhyasaciva� |
8. jenarala ne binamahodaya�, barmāśasyādhyakṣa� |
9. śrī śaśikāntavarmāmahodaya�, prayāga uccanyāyālayasya nyāyādhīśa� |
10. śrī ke. bī. asthānāmahodaya�, prayāga uccanyāyālayasya nyāyādhīśa� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: