365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 2 (1969)

Page:

141 (of 150)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 141 has not been proofread.

July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 337
सहयोगिन्यासाना� कार्यविवरणम्
�. महाराजबनार� विद्यामन्दिर ट्रस्ट
( [sahayoginyāsānā� kāryavivaraṇam
1. mahārājabanārasa vidyāmandira ṭrasṭa
(
]
i) यवाग्रायणेष्टि�
एष� इष्टिः यवान्नस्� लवनकाल� भवति � एष� इष्ट� रामनगर दुर्गे पंडि�-
राजश्रीराजेश्वरशास्त्रिद्रविड महोदयस्य निर्देशन� चैत्रशुक्ल पूर्णिमाया� प्रातःकाले
( अप्रैल �, १९६९ ) संपन्न� � ते एव जनाः अस्यामपि इष्ट्यां यजमानः
पुरोहिताश्� आसन् ये दर्शपौर्णमासयज्ञ� यजमा� रोहिता आसन् येषा� नामानि �
[ⲹ岵ⲹṇeṣṭ�
eṣ� iṣṭi� yavānnasya lavanakāle bhavati | eṣ� iṣṭi rāmanagara durge paṃḍita-
rājaśrīrājeśvaraśāstridraviḍa mahodayasya nirdeśane caitraśukla pūrṇimāyā� prātaḥkāle
( apraila 2, 1969 ) saṃpannā | te eva janā� asyāmapi iṣṭyā� yajamāna�
purohitāśca āsan ye darśapaurṇamāsayajñe yajamāna rohitā āsan yeṣāṃ nāmāni ca
]
'पुरा� [ܰṇa] ' पत्रिकायाः गताङ्क [patrikāyā� gatāṅka] ' ( ११-�, पृ� १८�) प्रकाशितान� � विश्वहिन्द�-
सम्मेलनस्य कार्यसमिते� उपसमित्याः सदस्या�, ये पटनासम्मेलनत� काश्या� तत्रभवतः
काशिनरेशस्याध्यक्षताया� समित्याः सम्मेलनं कर्तुमागता आसन्, महताऽऽदरेण
इष्टिं दृष्टवन्तः � एष� इष्टिः कल्पसूत्रेषु विहितवैदिकनियमानुसारेण संपन्न� �
पुरोहितेभ्यः अन्नस्� दक्षिण� प्रदत्ता �
( [11-1, p�0 186) prakāśitāni | viśvahindū-
sammelanasya kāryasamite� upasamityā� sadasyā�, ye paṭanāsammelanata� kāśyā� tatrabhavata�
kāśinareśasyādhyakṣatāyā� samityā� sammelana� kartumāgatā āsan, mahatā''dareṇa
iṣṭi� dṛṣṭavanta� | eṣ� iṣṭi� kalpasūtreṣu vihitavaidikaniyamānusāreṇa saṃpannā |
purohitebhya� annasya dakṣiṇ� pradattā |
(
]
ii) मङ्गलोत्सव�
महाराज - बनार� - विद्यामन्दिरन्यासस्य तत्त्वावधाने ११ मार्� १९६९
दिनाङ्कस्य सायंकाले शास्त्री� संगीतरूपेण नृत्यरूपेण � मङ्गलोत्सव� संपन्न�
नातः � अस्मिन� काशीहिन्दु विश्वविद्यालयान्तर्ग� संगी� महाविद्यालयस्य छात्रा
अध्यापकाश्� प्रदर्शक� आसन् � रामनगरस्� काश्याश्� बहवः शिष्टा उपस्थिता
आसन् � प्रदर्शन� सफलं प्रशंसित� � जातम� �
( [ṅgdzٲ�
mahārāja - banārasa - vidyāmandiranyāsasya tattvāvadhāne 11 mārca 1969
dināṅkasya sāyaṃkāle śāstrīya saṃgītarūpeṇa nṛtyarūpeṇa ca ṅgdzٲ� saṃpanno
nāta� | asmin kāśīhindu viśvavidyālayāntargata saṃgīta mahāvidyālayasya chātrā
adhyāpakāśca pradarśakā āsan | rāmanagarasya kāśyāśca bahava� śiṣṭā upasthitā
āsan | pradarśana� saphala� praśaṃsita� ca jātam |
(
]
iii) वीणाया� साहाय्ये� सामवेदमन्त्राणां गानम�
[vīṇāyā� sāhāyyena sāmavedamantrāṇāṃ gānam
]
"
२० मई १९६९ दिनाङ्कस्य सायंकाले रामनगरदुर्गे मद्रासनगरादागत�
एक� विद्वान् वीणाया� केषाञ्चित्सामवेदमन्त्राणां गानमकरोत� � बहवः विद्वांस�,
यथ� वाराणसेय संस्कृतविश्वविद्यालयस्योपकुलपतिः डा� गौरीनाथशास्त्री, पंडितरान-
राजेश्वरशास्त्रिद्रविड�, हिन्दू विश्वविद्यालयस्य संगीतविभागाध्यक्षो डा� लालमणि मिश्रः
तथ� श्रीज्योतिभूषण गुप्तमहोदयश्�, उपस्थिता आसन् � स्वरविषय� श्रुतिविषय�
� उपयोगी विमर्श� जातो यस्मिन� डाक्टर गौरीनाथशास्त्री तथ� डाक्टर लालमणि
मिश्रः प्रमुखविवेचक� आस्ताम� � तत्रभवता काशिनरेशमहोदये� गानकर्त्रे
विदुषे एकशतमुद्राया� दक्षिण� प्रदत्ता �
[20 maī 1969 dināṅkasya sāyaṃkāle rāmanagaradurge madrāsanagarādāgata�
eko vidvān vīṇāyā� keṣāñcitsāmavedamantrāṇāṃ gānamakarot | bahava� vidvāṃso,
yathā vārāṇaseya saṃskṛtaviśvavidyālayasyopakulapati� ḍ�0 gaurīnāthaśāstrī, paṃḍitarāna-
rājeśvaraśāstridraviḍa�, hindū viśvavidyālayasya saṃgītavibhāgādhyakṣo ḍ�0 lālamaṇi miśra�
tathā śrījyotibhūṣaṇa guptamahodayaśca, upasthitā āsan | svaraviṣaye śrutiviṣaye
ca upayogī vimarśo jāto yasmin ḍākṭara gaurīnāthaśāstrī tathā ḍākṭara lālamaṇi
miśra� pramukhavivecakau āstām | tatrabhavatā kāśinareśamahodayena gānakartre
viduṣe ekaśatamudrāyā� dakṣiṇ� pradattā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: