Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 2 (1969)
141 (of 150)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 337
सहयोगिन्यासाना� कार्यविवरणम्
�. महाराजबनार� विद्यामन्दिर ट्रस्ट
( [sahayoginyāsānā� kāryavivaraṇam
1. mahārājabanārasa vidyāmandira ṭrasṭa
(] i) यवाग्रायणेष्टि�
एष� इष्टिः यवान्नस्� लवनकाल� भवति � एष� इष्ट� रामनगर दुर्गे पंडि�-
राजश्रीराजेश्वरशास्त्रिद्रविड महोदयस्य निर्देशन� चैत्रशुक्ल पूर्णिमाया� प्रातःकाले
( अप्रैल �, १९६९ ) संपन्न� � ते एव जनाः अस्यामपि इष्ट्यां यजमानः
पुरोहिताश्� आसन् ये दर्शपौर्णमासयज्ञ� यजमा� रोहिता आसन् येषा� नामानि �
[ⲹ岵ⲹṇeṣṭ�
eṣ� iṣṭi� yavānnasya lavanakāle bhavati | eṣ� iṣṭi rāmanagara durge paṃḍita-
rājaśrīrājeśvaraśāstridraviḍa mahodayasya nirdeśane caitraśukla pūrṇimāyā� prātaḥkāle
( apraila 2, 1969 ) saṃpannā | te eva janā� asyāmapi iṣṭyā� yajamāna�
purohitāśca āsan ye darśapaurṇamāsayajñe yajamāna rohitā āsan yeṣāṃ nāmāni ca
] 'पुरा� [ܰṇa] ' पत्रिकायाः गताङ्क [patrikāyā� gatāṅka] ' ( ११-�, पृ� १८�) प्रकाशितान� � विश्वहिन्द�-
सम्मेलनस्य कार्यसमिते� उपसमित्याः सदस्या�, ये पटनासम्मेलनत� काश्या� तत्रभवतः
काशिनरेशस्याध्यक्षताया� समित्याः सम्मेलनं कर्तुमागता आसन्, महताऽऽदरेण
इष्टिं दृष्टवन्तः � एष� इष्टिः कल्पसूत्रेषु विहितवैदिकनियमानुसारेण संपन्न� �
पुरोहितेभ्यः अन्नस्� दक्षिण� प्रदत्ता �
( [11-1, p�0 186) prakāśitāni | viśvahindū-
sammelanasya kāryasamite� upasamityā� sadasyā�, ye paṭanāsammelanata� kāśyā� tatrabhavata�
kāśinareśasyādhyakṣatāyā� samityā� sammelana� kartumāgatā āsan, mahatā''dareṇa
iṣṭi� dṛṣṭavanta� | eṣ� iṣṭi� kalpasūtreṣu vihitavaidikaniyamānusāreṇa saṃpannā |
purohitebhya� annasya dakṣiṇ� pradattā |
(] ii) मङ्गलोत्सव�
महाराज - बनार� - विद्यामन्दिरन्यासस्य तत्त्वावधाने ११ मार्� १९६९
दिनाङ्कस्य सायंकाले शास्त्री� संगीतरूपेण नृत्यरूपेण � मङ्गलोत्सव� संपन्न�
नातः � अस्मिन� काशीहिन्दु विश्वविद्यालयान्तर्ग� संगी� महाविद्यालयस्य छात्रा
अध्यापकाश्� प्रदर्शक� आसन् � रामनगरस्� काश्याश्� बहवः शिष्टा उपस्थिता
आसन् � प्रदर्शन� सफलं प्रशंसित� � जातम� �
( [ṅgdzٲ�
mahārāja - banārasa - vidyāmandiranyāsasya tattvāvadhāne 11 mārca 1969
dināṅkasya sāyaṃkāle śāstrīya saṃgītarūpeṇa nṛtyarūpeṇa ca ṅgdzٲ� saṃpanno
nāta� | asmin kāśīhindu viśvavidyālayāntargata saṃgīta mahāvidyālayasya chātrā
adhyāpakāśca pradarśakā āsan | rāmanagarasya kāśyāśca bahava� śiṣṭā upasthitā
āsan | pradarśana� saphala� praśaṃsita� ca jātam |
(] iii) वीणाया� साहाय्ये� सामवेदमन्त्राणां गानम�
[vīṇāyā� sāhāyyena sāmavedamantrāṇāṃ gānam
] "
२० मई १९६९ दिनाङ्कस्य सायंकाले रामनगरदुर्गे मद्रासनगरादागत�
एक� विद्वान् वीणाया� केषाञ्चित्सामवेदमन्त्राणां गानमकरोत� � बहवः विद्वांस�,
यथ� वाराणसेय संस्कृतविश्वविद्यालयस्योपकुलपतिः डा� गौरीनाथशास्त्री, पंडितरान-
राजेश्वरशास्त्रिद्रविड�, हिन्दू विश्वविद्यालयस्य संगीतविभागाध्यक्षो डा� लालमणि मिश्रः
तथ� श्रीज्योतिभूषण गुप्तमहोदयश्�, उपस्थिता आसन् � स्वरविषय� श्रुतिविषय�
� उपयोगी विमर्श� जातो यस्मिन� डाक्टर गौरीनाथशास्त्री तथ� डाक्टर लालमणि
मिश्रः प्रमुखविवेचक� आस्ताम� � तत्रभवता काशिनरेशमहोदये� गानकर्त्रे
विदुषे एकशतमुद्राया� दक्षिण� प्रदत्ता �
[20 maī 1969 dināṅkasya sāyaṃkāle rāmanagaradurge madrāsanagarādāgata�
eko vidvān vīṇāyā� keṣāñcitsāmavedamantrāṇāṃ gānamakarot | bahava� vidvāṃso,
yathā vārāṇaseya saṃskṛtaviśvavidyālayasyopakulapati� ḍ�0 gaurīnāthaśāstrī, paṃḍitarāna-
rājeśvaraśāstridraviḍa�, hindū viśvavidyālayasya saṃgītavibhāgādhyakṣo ḍ�0 lālamaṇi miśra�
tathā śrījyotibhūṣaṇa guptamahodayaśca, upasthitā āsan | svaraviṣaye śrutiviṣaye
ca upayogī vimarśo jāto yasmin ḍākṭara gaurīnāthaśāstrī tathā ḍākṭara lālamaṇi
miśra� pramukhavivecakau āstām | tatrabhavatā kāśinareśamahodayena gānakartre
viduṣe ekaśatamudrāyā� dakṣiṇ� pradattā |
]
