365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 2 (1969)

Page:

135 (of 150)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 135 has not been proofread.

July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 331 �. पुराणपाठ� प्रवचन� � माघशुक्लप्रतिपदामारभ्य नवमी� तिथि यावत� (जनवरी १९-२६, १९६९ ) सम्पूर्णदेवीभागवतस्य पाठः सुमेरुमन्दिर� कृतः � तद्विषये रामनगर- वासिना श्रीठाकुरप्रसा� द्विवेदिमहोदये� प्रवचन� कृतम� � �. फाल्गु� कृष्� द्वितीयामारभ्य त्रयोदशी� यावत� ( फरवरी �-१६, १९६९ ) संपूर्णवामनपुराणस्� पाठः समीक्षितसंस्करणतः शिवमन्दिरे प्रातःकाले जातः � एतद्विषयकं प्रवचन� सायाह्नसमय� पण्डितठाकुरप्रसा� द्विवेदिना कृतम� � वेदपारायणम� मा� शुक्� � तिथिम् आरम्� १५ तिथि� यावत� ( जनवरी १९ - फरवरी �, १९६९ ) कृष्णयजुर्वेदस्य ब्राह्मणारण्यकोपनिषदैः सह सम्पूर्णायाः तैत्तिरी�- संहिताया� कण्ठस्थः पाठः विलासपुर (मध्यप्रदेश ) निवासिना पण्डितभास्�- रवैशंपाय� महोदये� रामनगर दुर्गस्थ वेदव्यासमन्दिर� कृतः � काशीवास्तव्य� पण्डितकृष्णमूर्त� घनपाठी श्रोता आसीत् � तत्रभवद्भि� काशिनरेशैः पाठकर्त्रे प्रशंसापत्रं रत्नकङ्कणं � प्रदत्तम� � ज्योति� सम्मेलनम� सर्वभारती� काशिराजन्यासस्� तत्त्वावधाने वाराणसीस्थशिवालाप्रासाद� २६ मार्� १९६९ दिनाङ्के तत्रभवता� काशिनरेश महाराज डा� विभूतिनारायण सिंह- महोदयाना� साभापत्य� ज्योतिषसम्मेलन� संजातम� � विवेचनीयो पक्ष� आस्ताम� � [1. purāṇapāṭha� pravacana� ca māghaśuklapratipadāmārabhya navamī� tithi yāvat (janavarī 19-26, 1969 ) sampūrṇadevībhāgavatasya pāṭha� sumerumandire kṛta� | tadviṣaye rāmanagara- vāsinā śrīṭhākuraprasāda dvivedimahodayena pravacana� kṛtam | 2. phālguna kṛṣṇa dvitīyāmārabhya trayodaśī� yāvat ( pharavarī 5-16, 1969 ) saṃpūrṇavāmanapurāṇasya pāṭha� samīkṣitasaṃskaraṇata� śivamandire prātaḥkāle jāta� | etadviṣayaka� pravacana� sāyāhnasamaye paṇḍitaṭhākuraprasāda dvivedinā kṛtam | vedapārāyaṇam māgha śukla 1 tithim ārambha 15 tithi� yāvat ( janavarī 19 - pharavarī 2, 1969 ) kṛṣṇayajurvedasya brāhmaṇāraṇyakopaniṣadai� saha sampūrṇāyā� taittirīya- saṃhitāyā� kaṇṭhastha� pāṭha� vilāsapura (madhyapradeśa ) nivāsinā paṇḍitabhāska- ravaiśaṃpāyana mahodayena rāmanagara durgastha vedavyāsamandire kṛta� | kāśīvāstavya� paṇḍitakṛṣṇamūrti ghanapāṭhī śrotā āsīt | tatrabhavadbhi� kāśinareśai� pāṭhakartre praśaṃsāpatra� ratnakaṅkaṇa� ca pradattam | jyotiṣa sammelanam sarvabhāratīya kāśirājanyāsasya tattvāvadhāne vārāṇasīsthaśivālāprāsāde 26 mārca 1969 dināṅke tatrabhavatā� kāśinareśa mahārāja ḍ�0 vibhūtinārāyaṇa siṃha- mahodayānā� sābhāpatye jyotiṣasammelana� saṃjātam | vivecanīyo pakṣau āstām � ] 'बाणवृद्धिरसक्षयः [ṇaṛd󾱰ṣaⲹ�] ' अर्थात� चान्द्� तिथौ पञ्चघटिक� यावत� वृद्धि� षड्घटिका यावत� ह्रासश्च, तथ� [arthāt cāndra tithau pañcaghaṭikā yāvat vṛddhi� ṣaḍghaṭikā yāvat hrāsaśca, tathā ] 'सप्तवृद्धिदशक्षय� [ٲṛd󾱻岹śṣaⲹ�] ' अर्थात� सप्तघटिक� यावत� वृद्धि� दशघटिक� यावत� ह्रासश्च � पण्डितराजेश्वरशास्त्री द्रविडमहोदयः शाकल्य संहिता- नुसारत� बाणवृद्धिरसक्ष� सिद्धान्तस्य व्याख्या� कृतवान� � हिन्दूविश्वविद्यालयस्य वाराणसेय संस्कृतविश्वविद्यालयस्� � विद्वांस� अन्य� विद्वांसश्� अस्मिन� विषय� विवेचन� कृतवन्तः � वाराणसेय संस्कृ� विश्वविद्यालयस्योषकुलपति� डा� गौरीनाथशास्त्री अप� उपस्थितः आसीत् � अग्रिमविचारार्थं एक� उपसमितिर्निर्मित� � [arthāt saptaghaṭikā yāvat vṛddhi� daśaghaṭikā yāvat hrāsaśca | paṇḍitarājeśvaraśāstrī draviḍamahodaya� śākalya saṃhitā- nusārata� bāṇavṛddhirasakṣaya siddhāntasya vyākhyā� kṛtavān | hindūviśvavidyālayasya vārāṇaseya saṃskṛtaviśvavidyālayasya ca vidvāṃsa� anye vidvāṃsaśca asmin viṣaye vivecana� kṛtavanta� | vārāṇaseya saṃskṛta viśvavidyālayasyoṣakulapati� ḍ�0 gaurīnāthaśāstrī api upasthita� āsīt | agrimavicārārtha� ekā upasamitirnirmitā | ] 17

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: