Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 2 (1969)
135 (of 150)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 331 �. पुराणपाठ� प्रवचन� � माघशुक्लप्रतिपदामारभ्य नवमी� तिथि यावत� (जनवरी १९-२६, १९६९ ) सम्पूर्णदेवीभागवतस्य पाठः सुमेरुमन्दिर� कृतः � तद्विषये रामनगर- वासिना श्रीठाकुरप्रसा� द्विवेदिमहोदये� प्रवचन� कृतम� � �. फाल्गु� कृष्� द्वितीयामारभ्य त्रयोदशी� यावत� ( फरवरी �-१६, १९६९ ) संपूर्णवामनपुराणस्� पाठः समीक्षितसंस्करणतः शिवमन्दिरे प्रातःकाले जातः � एतद्विषयकं प्रवचन� सायाह्नसमय� पण्डितठाकुरप्रसा� द्विवेदिना कृतम� � वेदपारायणम� मा� शुक्� � तिथिम् आरम्� १५ तिथि� यावत� ( जनवरी १९ - फरवरी �, १९६९ ) कृष्णयजुर्वेदस्य ब्राह्मणारण्यकोपनिषदैः सह सम्पूर्णायाः तैत्तिरी�- संहिताया� कण्ठस्थः पाठः विलासपुर (मध्यप्रदेश ) निवासिना पण्डितभास्�- रवैशंपाय� महोदये� रामनगर दुर्गस्थ वेदव्यासमन्दिर� कृतः � काशीवास्तव्य� पण्डितकृष्णमूर्त� घनपाठी श्रोता आसीत् � तत्रभवद्भि� काशिनरेशैः पाठकर्त्रे प्रशंसापत्रं रत्नकङ्कणं � प्रदत्तम� � ज्योति� सम्मेलनम� सर्वभारती� काशिराजन्यासस्� तत्त्वावधाने वाराणसीस्थशिवालाप्रासाद� २६ मार्� १९६९ दिनाङ्के तत्रभवता� काशिनरेश महाराज डा� विभूतिनारायण सिंह- महोदयाना� साभापत्य� ज्योतिषसम्मेलन� संजातम� � विवेचनीयो पक्ष� आस्ताम� � [1. purāṇapāṭha� pravacana� ca māghaśuklapratipadāmārabhya navamī� tithi yāvat (janavarī 19-26, 1969 ) sampūrṇadevībhāgavatasya pāṭha� sumerumandire kṛta� | tadviṣaye rāmanagara- vāsinā śrīṭhākuraprasāda dvivedimahodayena pravacana� kṛtam | 2. phālguna kṛṣṇa dvitīyāmārabhya trayodaśī� yāvat ( pharavarī 5-16, 1969 ) saṃpūrṇavāmanapurāṇasya pāṭha� samīkṣitasaṃskaraṇata� śivamandire prātaḥkāle jāta� | etadviṣayaka� pravacana� sāyāhnasamaye paṇḍitaṭhākuraprasāda dvivedinā kṛtam | vedapārāyaṇam māgha śukla 1 tithim ārambha 15 tithi� yāvat ( janavarī 19 - pharavarī 2, 1969 ) kṛṣṇayajurvedasya brāhmaṇāraṇyakopaniṣadai� saha sampūrṇāyā� taittirīya- saṃhitāyā� kaṇṭhastha� pāṭha� vilāsapura (madhyapradeśa ) nivāsinā paṇḍitabhāska- ravaiśaṃpāyana mahodayena rāmanagara durgastha vedavyāsamandire kṛta� | kāśīvāstavya� paṇḍitakṛṣṇamūrti ghanapāṭhī śrotā āsīt | tatrabhavadbhi� kāśinareśai� pāṭhakartre praśaṃsāpatra� ratnakaṅkaṇa� ca pradattam | jyotiṣa sammelanam sarvabhāratīya kāśirājanyāsasya tattvāvadhāne vārāṇasīsthaśivālāprāsāde 26 mārca 1969 dināṅke tatrabhavatā� kāśinareśa mahārāja ḍ�0 vibhūtinārāyaṇa siṃha- mahodayānā� sābhāpatye jyotiṣasammelana� saṃjātam | vivecanīyo pakṣau āstām � ] 'बाणवृद्धिरसक्षयः [ṇaṛdṣaⲹ�] ' अर्थात� चान्द्� तिथौ पञ्चघटिक� यावत� वृद्धि� षड्घटिका यावत� ह्रासश्च, तथ� [arthāt cāndra tithau pañcaghaṭikā yāvat vṛddhi� ṣaḍghaṭikā yāvat hrāsaśca, tathā ] 'सप्तवृद्धिदशक्षय� [ٲṛd岹śṣaⲹ�] ' अर्थात� सप्तघटिक� यावत� वृद्धि� दशघटिक� यावत� ह्रासश्च � पण्डितराजेश्वरशास्त्री द्रविडमहोदयः शाकल्य संहिता- नुसारत� बाणवृद्धिरसक्ष� सिद्धान्तस्य व्याख्या� कृतवान� � हिन्दूविश्वविद्यालयस्य वाराणसेय संस्कृतविश्वविद्यालयस्� � विद्वांस� अन्य� विद्वांसश्� अस्मिन� विषय� विवेचन� कृतवन्तः � वाराणसेय संस्कृ� विश्वविद्यालयस्योषकुलपति� डा� गौरीनाथशास्त्री अप� उपस्थितः आसीत् � अग्रिमविचारार्थं एक� उपसमितिर्निर्मित� � [arthāt saptaghaṭikā yāvat vṛddhi� daśaghaṭikā yāvat hrāsaśca | paṇḍitarājeśvaraśāstrī draviḍamahodaya� śākalya saṃhitā- nusārata� bāṇavṛddhirasakṣaya siddhāntasya vyākhyā� kṛtavān | hindūviśvavidyālayasya vārāṇaseya saṃskṛtaviśvavidyālayasya ca vidvāṃsa� anye vidvāṃsaśca asmin viṣaye vivecana� kṛtavanta� | vārāṇaseya saṃskṛta viśvavidyālayasyoṣakulapati� ḍ�0 gaurīnāthaśāstrī api upasthita� āsīt | agrimavicārārtha� ekā upasamitirnirmitā | ] 17
