Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 1 (1969)
203 (of 216)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 193
दुर्लभहस्तलेखान् विद्यायान्यान् हस्तलेखान् ददन्तु � दुर्लभहस्तलेखाना�
माइक्रोफिल्मप्रतिः फोटोस्टे� प्रतिः वा ग्रहीतणां व्ययेन निर्मा� ददन्तु �
यद� तेषा� सकाश� माइकोफिल्मप्रतेः फोटो स्टै� प्रतेः वा साधन� �
भवेत� तर्ह� ते ग्रहीतृणा� व्ययेन [durlabhahastalekhān vidyāyānyān hastalekhān dadantu | durlabhahastalekhānā�
māikrophilmaprati� phoṭosṭeṭa prati� vā grahītaṇāṃ vyayena nirmāya dadantu |
yadi teṣāṃ sakāśa� māikophilmaprate� phoṭo sṭaiṭa prate� vā sādhana� na
bhavet tarhi te grahītṛṇā� vyayena ] 'राष्ट्री� आर्किव [rāṣṭrīya ārkiva] ' अथवा एतादृशया शासन-
संस्थय� निर्मापयित्व� ददन्तु �
[athavā etādṛśayā śāsana-
saṃsthayā nirmāpayitvā dadantu |
] Ε
द्वयोः संस्कृतनाटकयोरभिनय�
संस्कृतनाटकानामभिनयः दर्शकाणा� मनस्तोषातिरिक्तं संस्कृतभाषायाः प्रव�-
रस्य साधनमप्यस्ति � अय� भारतीयसंस्कृतेः प्रमुखाङ्गस्यापि ख्यापकोऽस्ति �
एतद् दृष्ट्या महाराजकाशिनरेशाः महाराजबनार� विद्यामन्दिरन्यासद्वार� कलकत्त�-
निवासिन्या डा� रमाचौधुरीमहोदयय� तुलसीदा�-मीराबा� विषयकयोः निर्मितयोः
द्वयोः नाटकयोरभिनयस्य प्रबन्धं कारयामासुः � लेखिकाया� निर्देशन� द्वयोर्नाटकय�-
रभिनयः १५, १६ अक्टूब� दिनाङ्कयोः रामनगरदुर्गे अभूत� � काशिनरेशाः,
पं� राजेश्वरशास्त्रि द्रविडमहोदया�, अन्य� विद्वांस� अधिकारिणश्� नाटकयो�-
भिनय� दृष्टवन्तः � नाटककर्तणा� निर्देशिकायाश्� सम्मान� उभयोर्दिनयोः
सायं भोजन� दत्तम् �
रामलॶला
तत्र भवद्भि� काशिनरेशैः डा� विभूतिनारायणसिंहमहोदयै� रामनगर�
प्रतिवर्� सितम्ब�-अक्टूबरमास� आयोजित� प्रसिद्ध� रामलॶला धार्मि�-सांस्कृतिकदृष्ट्या
महत्त्वपूर्ण� वर्त्तते � अस्मिन� वर्ष� � सितम्ब� दिनांकतः आरभ्� � अक्टूब�-
दिनाङ्कं यावत� रामलॶला आयोजित� आसीत् � बृहज्जनसम्मर्द्धातिरिक्तमघोनिर्दिष्ट�
विशिष्टा� पुरुषा रामलॶला दर्शनार्थमागता आसन्�
�.
श्रीबलवन्तगारगीमहोदयः पञ्जाब विश्वविद्यालयस्य- लोकनृत्यविषय�
अधिकारी विद्वान् वर्तते � अय� महानुभाव� काशिनरेशस्� नन्देश्वरभवन�
अतिथिरभवत् � अय� महानुभाव� रामनगरस्� रामलॶलाविषय� ग्रन्थरचना� कर्त्तुं मीहत� �
[dvayo� saṃskṛtanāṭakayorabhinaya�
saṃskṛtanāṭakānāmabhinaya� darśakāṇāṃ manastoṣātirikta� saṃskṛtabhāṣāyā� pravā-
rasya sādhanamapyasti | aya� bhāratīyasaṃskṛte� pramukhāṅgasyāpi khyāpako'sti |
etad dṛṣṭyā mahārājakāśinareśā� mahārājabanārasa vidyāmandiranyāsadvārā kalakattā-
nivāsinyā ḍ�0 ramācaudhurīmahodayayā tulasīdāsa-mīrābāī viṣayakayo� nirmitayo�
dvayo� nāṭakayorabhinayasya prabandha� kārayāmāsu� | lekhikāyā� nirdeśane dvayornāṭakayo-
rabhinaya� 15, 16 akṭūbara dināṅkayo� rāmanagaradurge abhūt | kāśinareśā�,
pa�0 rājeśvaraśāstri draviḍamahodayā�, anye vidvāṃsa� adhikāriṇaśca nāṭakayora-
bhinaya� dṛṣṭavanta� | nāṭakakartaṇāṃ nirdeśikāyāśca sammāne ubhayordinayo�
sāya� bhojana� dattam |
峾ī
tatra bhavadbhi� kāśinareśai� ḍ�0 vibhūtinārāyaṇasiṃhamahodayai� rāmanagare
prativarṣa sitambara-akṭūbaramāse āyojitā prasiddhā 峾ī dhārmika-sāṃskṛtikadṛṣṭyā
mahattvapūrṇ� varttate | asmin varṣe 5 sitambara dināṃkata� ārabhya 5 akṭūbara-
dināṅka� yāvat 峾ī āyojitā āsīt | bṛhajjanasammarddhātiriktamaghonirdiṣṭā
viśiṣṭā� puruṣ� 峾ī darśanārthamāgatā āsan�
1.
śrībalavantagāragīmahodaya� pañjāba viśvavidyālayasya- lokanṛtyaviṣaye
adhikārī vidvān vartate | aya� mahānubhāva� kāśinareśasya nandeśvarabhavane
atithirabhavat | aya� mahānubhāva� rāmanagarasya 峾īviṣaye grantharacanā� karttu� mīhate |
]
