365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 1 (1969)

Page:

203 (of 216)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 203 has not been proofread.

Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 193
दुर्लभहस्तलेखान् विद्यायान्यान् हस्तलेखान् ददन्तु � दुर्लभहस्तलेखाना�
माइक्रोफिल्मप्रतिः फोटोस्टे� प्रतिः वा ग्रहीतणां व्ययेन निर्मा� ददन्तु �
यद� तेषा� सकाश� माइकोफिल्मप्रतेः फोटो स्टै� प्रतेः वा साधन� �
भवेत� तर्ह� ते ग्रहीतृणा� व्ययेन [durlabhahastalekhān vidyāyānyān hastalekhān dadantu | durlabhahastalekhānā�
māikrophilmaprati� phoṭosṭeṭa prati� vā grahītaṇāṃ vyayena nirmāya dadantu |
yadi teṣāṃ sakāśa� māikophilmaprate� phoṭo sṭaiṭa prate� vā sādhana� na
bhavet tarhi te grahītṛṇā� vyayena
]
'राष्ट्री� आर्किव [rāṣṭrīya ārkiva] ' अथवा एतादृशया शासन-
संस्थय� निर्मापयित्व� ददन्तु �
[athavā etādṛśayā śāsana-
saṃsthayā nirmāpayitvā dadantu |
]
Ε
द्वयोः संस्कृतनाटकयोरभिनय�
संस्कृतनाटकानामभिनयः दर्शकाणा� मनस्तोषातिरिक्तं संस्कृतभाषायाः प्रव�-
रस्य साधनमप्यस्ति � अय� भारतीयसंस्कृतेः प्रमुखाङ्गस्यापि ख्यापकोऽस्ति �
एतद् दृष्ट्या महाराजकाशिनरेशाः महाराजबनार� विद्यामन्दिरन्यासद्वार� कलकत्त�-
निवासिन्या डा� रमाचौधुरीमहोदयय� तुलसीदा�-मीराबा� विषयकयोः निर्मितयोः
द्वयोः नाटकयोरभिनयस्य प्रबन्धं कारयामासुः � लेखिकाया� निर्देशन� द्वयोर्नाटकय�-
रभिनयः १५, १६ अक्टूब� दिनाङ्कयोः रामनगरदुर्गे अभूत� � काशिनरेशाः,
पं� राजेश्वरशास्त्रि द्रविडमहोदया�, अन्य� विद्वांस� अधिकारिणश्� नाटकयो�-
भिनय� दृष्टवन्तः � नाटककर्तणा� निर्देशिकायाश्� सम्मान� उभयोर्दिनयोः
सायं भोजन� दत्तम् �
रामलॶला
तत्र भवद्भि� काशिनरेशैः डा� विभूतिनारायणसिंहमहोदयै� रामनगर�
प्रतिवर्� सितम्ब�-अक्टूबरमास� आयोजित� प्रसिद्ध� रामलॶला धार्मि�-सांस्कृतिकदृष्ट्या
महत्त्वपूर्ण� वर्त्तते � अस्मिन� वर्ष� � सितम्ब� दिनांकतः आरभ्� � अक्टूब�-
दिनाङ्कं यावत� रामलॶला आयोजित� आसीत् � बृहज्जनसम्मर्द्धातिरिक्तमघोनिर्दिष्ट�
विशिष्टा� पुरुषा रामलॶला दर्शनार्थमागता आसन्�
�.
श्रीबलवन्तगारगीमहोदयः पञ्जाब विश्वविद्यालयस्य- लोकनृत्यविषय�
अधिकारी विद्वान् वर्तते � अय� महानुभाव� काशिनरेशस्� नन्देश्वरभवन�
अतिथिरभवत् � अय� महानुभाव� रामनगरस्� रामलॶलाविषय� ग्रन्थरचना� कर्त्तुं मीहत� �
[dvayo� saṃskṛtanāṭakayorabhinaya�
saṃskṛtanāṭakānāmabhinaya� darśakāṇāṃ manastoṣātirikta� saṃskṛtabhāṣāyā� pravā-
rasya sādhanamapyasti | aya� bhāratīyasaṃskṛte� pramukhāṅgasyāpi khyāpako'sti |
etad dṛṣṭyā mahārājakāśinareśā� mahārājabanārasa vidyāmandiranyāsadvārā kalakattā-
nivāsinyā ḍ�0 ramācaudhurīmahodayayā tulasīdāsa-mīrābāī viṣayakayo� nirmitayo�
dvayo� nāṭakayorabhinayasya prabandha� kārayāmāsu� | lekhikāyā� nirdeśane dvayornāṭakayo-
rabhinaya� 15, 16 akṭūbara dināṅkayo� rāmanagaradurge abhūt | kāśinareśā�,
pa�0 rājeśvaraśāstri draviḍamahodayā�, anye vidvāṃsa� adhikāriṇaśca nāṭakayora-
bhinaya� dṛṣṭavanta� | nāṭakakartaṇāṃ nirdeśikāyāśca sammāne ubhayordinayo�
sāya� bhojana� dattam |
峾ī
tatra bhavadbhi� kāśinareśai� ḍ�0 vibhūtinārāyaṇasiṃhamahodayai� rāmanagare
prativarṣa sitambara-akṭūbaramāse āyojitā prasiddhā 峾ī dhārmika-sāṃskṛtikadṛṣṭyā
mahattvapūrṇ� varttate | asmin varṣe 5 sitambara dināṃkata� ārabhya 5 akṭūbara-
dināṅka� yāvat 峾ī āyojitā āsīt | bṛhajjanasammarddhātiriktamaghonirdiṣṭā
viśiṣṭā� puruṣ� 峾ī darśanārthamāgatā āsan�
1.
śrībalavantagāragīmahodaya� pañjāba viśvavidyālayasya- lokanṛtyaviṣaye
adhikārī vidvān vartate | aya� mahānubhāva� kāśinareśasya nandeśvarabhavane
atithirabhavat | aya� mahānubhāva� rāmanagarasya 峾īviṣaye grantharacanā� karttu� mīhate |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: