365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 1 (1969)

Page:

199 (of 216)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 199 has not been proofread.

001
Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 189
प्रारम्भिककृत्यानन्तरं वैदिकमन्त्रोच्चारणैः सह अरणिमन्थनाद् अग्निननन�
कृतम� � दर्शयागावसरे १९ दिसम्ब� दिनाङ्कस्य सायंकाले तथ� २० दिसम्ब�-
दिनाङ्कस्य प्रातःकाले श्रौतक्रियानुसार� षण्णां गवां दोहन� कृतम� � उभ� यज्ञ�
श्रीराजेश्वरशास्त्रि द्रविड महोदयस्य निर्देशन� कृतौ � यज्ञावसर� तत्रभवान�
काशिनरेश� डा� विभूतिनारायणसिंहमहोदयः महाराजकुमारश्च आहवनीयाग्ने�
पार्श्वे उपस्थितौ आस्ताम� �
यज्ञसमाप्त� यजमानेभ्यः पुरोहितेभ्यश्च अन्नस्�
दक्षिण� दत्त� � दर्शयागस्य समाप्त्यवसरे दर्शकेभ्यः यज्ञविभूति� वितरित� �
वस्तुत� प्राची� वैदिकरीत्या क्रियमाणानां यागाना� दर्शनं दर्शकेभ्यो आनन्दकरं
चमत्कृतिकर� चासीत् � अतीवसूक्ष्माऽपि क्रिया वैदिकरीत्या मन्त्रोच्चारणै� कृता
आसीत् � अय� यागः ब्रह्मचारिशिशुभ्यः प्राचीनयज्ञविद्यायाः शिक्षणरू� आसीत् �
तत्र भवान� काशिनरेश� पशुहिंसाविहीनान् प्राचीनान् वैदिकयज्ञान् समये-समये
कर्तुकाम� वर्तते ये� तेषा� प्रचार� भवेत� �
वसन्तपूज� शास्त्रार्थं �
महाराजकुमारस्य श्री अनन्तनारायणसिंहस्य नवम्बर २५-२७ दिनाङ्केषु
सम्पन्ने नवमजन्मदिवसोत्सवावसर� वसन्तपूज� (अर्थात� जन्मदिने ऊनचतुर्दशवर्षीयै�
बालकैः वेदपाठ� ) तथ� न्यायविषये शास्त्रार्थं � २७ नवम्बर दिनाङ्के तत्र
भवद्भि� काशिनरेशैरायोजित� आस्ताम� � अस्मिन� कार्ये महाराजकुमारः तथ�
महाराज बनारसविद्यामन्दिरन्यासेन प्रचालितायाः विद्यामन्दिरपाठशालाय� अन्य�
ब्रह्मचारिणश्च संलग्न� आसन् � उम� कार्ये पं� राजेश्वरशास्त्रिद्रविड महोदयस्य
� उत्स� समाप्त�

तथ� पं. हरिरामशुक्लमहोदयस्� निर्देशन� सम्पन्ने नाते �
ब्रह्मचारिभ्यः पुरस्कार� श्रोतृभ्यः प्रसाद� � वितरितम् �
[prārambhikakṛtyānantara� vaidikamantroccāraṇai� saha araṇimanthanād agninanana�
kṛtam | darśayāgāvasare 19 disambara dināṅkasya sāyaṃkāle tathā 20 disambara-
dināṅkasya prātaḥkāle śrautakriyānusāra� ṣaṇṇā� gavā� dohana� kṛtam | ubhau yajñau
śrīrājeśvaraśāstri draviḍa mahodayasya nirdeśane kṛtau | yajñāvasare tatrabhavān
kāśinareśa� ḍ�0 vibhūtinārāyaṇasiṃhamahodaya� mahārājakumāraśca āhavanīyāgne�
pārśve upasthitau āstām |
yajñasamāptau yajamānebhya� purohitebhyaśca annasya
dakṣiṇ� dattā | darśayāgasya samāptyavasare darśakebhya� yajñavibhūti� vitaritā |
vastuta� prācīna vaidikarītyā kriyamāṇānā� yāgānā� darśana� darśakebhyo ānandakara�
camatkṛtikara� cāsīt | atīvasūkṣmā'pi kriyā vaidikarītyā mantroccāraṇai� kṛtā
āsīt | aya� yāga� brahmacāriśiśubhya� prācīnayajñavidyāyā� śikṣaṇarūpa āsīt |
tatra bhavān kāśinareśa� paśuhiṃsāvihīnān prācīnān vaidikayajñān samaye-samaye
kartukāmo vartate yena teṣāṃ pracāro bhavet |
vasantapūjā śāstrārtha� ca
mahārājakumārasya śrī anantanārāyaṇasiṃhasya navambara 25-27 dināṅkeṣu
sampanne navamajanmadivasotsavāvasare vasantapūjā (arthāt janmadine ūnacaturdaśavarṣīyai�
bālakai� vedapāṭha� ) tathā nyāyaviṣaye śāstrārtha� ca 27 navambara dināṅke tatra
bhavadbhi� kāśinareśairāyojite āstām | asmin kārye mahārājakumāra� tathā
mahārāja banārasavidyāmandiranyāsena pracālitāyā� vidyāmandirapāṭhaśālāyā anye
brahmacāriṇaśca saṃlagnā āsan | ume kārye pa�0 rājeśvaraśāstridraviḍa mahodayasya
| utsava samāptau
|
tathā pa�. harirāmaśuklamahodayasya nirdeśane sampanne nāte |
brahmacāribhya� puraskāra� śrotṛbhya� prasāda� ca vitaritam |
]
25

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: