Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 1 (1969)
199 (of 216)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
001
Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 189
प्रारम्भिककृत्यानन्तरं वैदिकमन्त्रोच्चारणैः सह अरणिमन्थनाद् अग्निननन�
कृतम� � दर्शयागावसरे १९ दिसम्ब� दिनाङ्कस्य सायंकाले तथ� २० दिसम्ब�-
दिनाङ्कस्य प्रातःकाले श्रौतक्रियानुसार� षण्णां गवां दोहन� कृतम� � उभ� यज्ञ�
श्रीराजेश्वरशास्त्रि द्रविड महोदयस्य निर्देशन� कृतौ � यज्ञावसर� तत्रभवान�
काशिनरेश� डा� विभूतिनारायणसिंहमहोदयः महाराजकुमारश्च आहवनीयाग्ने�
पार्श्वे उपस्थितौ आस्ताम� �
यज्ञसमाप्त� यजमानेभ्यः पुरोहितेभ्यश्च अन्नस्�
दक्षिण� दत्त� � दर्शयागस्य समाप्त्यवसरे दर्शकेभ्यः यज्ञविभूति� वितरित� �
वस्तुत� प्राची� वैदिकरीत्या क्रियमाणानां यागाना� दर्शनं दर्शकेभ्यो आनन्दकरं
चमत्कृतिकर� चासीत् � अतीवसूक्ष्माऽपि क्रिया वैदिकरीत्या मन्त्रोच्चारणै� कृता
आसीत् � अय� यागः ब्रह्मचारिशिशुभ्यः प्राचीनयज्ञविद्यायाः शिक्षणरू� आसीत् �
तत्र भवान� काशिनरेश� पशुहिंसाविहीनान् प्राचीनान् वैदिकयज्ञान् समये-समये
कर्तुकाम� वर्तते ये� तेषा� प्रचार� भवेत� �
वसन्तपूज� शास्त्रार्थं �
महाराजकुमारस्य श्री अनन्तनारायणसिंहस्य नवम्बर २५-२७ दिनाङ्केषु
सम्पन्ने नवमजन्मदिवसोत्सवावसर� वसन्तपूज� (अर्थात� जन्मदिने ऊनचतुर्दशवर्षीयै�
बालकैः वेदपाठ� ) तथ� न्यायविषये शास्त्रार्थं � २७ नवम्बर दिनाङ्के तत्र
भवद्भि� काशिनरेशैरायोजित� आस्ताम� � अस्मिन� कार्ये महाराजकुमारः तथ�
महाराज बनारसविद्यामन्दिरन्यासेन प्रचालितायाः विद्यामन्दिरपाठशालाय� अन्य�
ब्रह्मचारिणश्च संलग्न� आसन् � उम� कार्ये पं� राजेश्वरशास्त्रिद्रविड महोदयस्य
� उत्स� समाप्त�
�
तथ� पं. हरिरामशुक्लमहोदयस्� निर्देशन� सम्पन्ने नाते �
ब्रह्मचारिभ्यः पुरस्कार� श्रोतृभ्यः प्रसाद� � वितरितम् �
[prārambhikakṛtyānantara� vaidikamantroccāraṇai� saha araṇimanthanād agninanana�
kṛtam | darśayāgāvasare 19 disambara dināṅkasya sāyaṃkāle tathā 20 disambara-
dināṅkasya prātaḥkāle śrautakriyānusāra� ṣaṇṇā� gavā� dohana� kṛtam | ubhau yajñau
śrīrājeśvaraśāstri draviḍa mahodayasya nirdeśane kṛtau | yajñāvasare tatrabhavān
kāśinareśa� ḍ�0 vibhūtinārāyaṇasiṃhamahodaya� mahārājakumāraśca āhavanīyāgne�
pārśve upasthitau āstām |
yajñasamāptau yajamānebhya� purohitebhyaśca annasya
dakṣiṇ� dattā | darśayāgasya samāptyavasare darśakebhya� yajñavibhūti� vitaritā |
vastuta� prācīna vaidikarītyā kriyamāṇānā� yāgānā� darśana� darśakebhyo ānandakara�
camatkṛtikara� cāsīt | atīvasūkṣmā'pi kriyā vaidikarītyā mantroccāraṇai� kṛtā
āsīt | aya� yāga� brahmacāriśiśubhya� prācīnayajñavidyāyā� śikṣaṇarūpa āsīt |
tatra bhavān kāśinareśa� paśuhiṃsāvihīnān prācīnān vaidikayajñān samaye-samaye
kartukāmo vartate yena teṣāṃ pracāro bhavet |
vasantapūjā śāstrārtha� ca
mahārājakumārasya śrī anantanārāyaṇasiṃhasya navambara 25-27 dināṅkeṣu
sampanne navamajanmadivasotsavāvasare vasantapūjā (arthāt janmadine ūnacaturdaśavarṣīyai�
bālakai� vedapāṭha� ) tathā nyāyaviṣaye śāstrārtha� ca 27 navambara dināṅke tatra
bhavadbhi� kāśinareśairāyojite āstām | asmin kārye mahārājakumāra� tathā
mahārāja banārasavidyāmandiranyāsena pracālitāyā� vidyāmandirapāṭhaśālāyā anye
brahmacāriṇaśca saṃlagnā āsan | ume kārye pa�0 rājeśvaraśāstridraviḍa mahodayasya
| utsava samāptau
|
tathā pa�. harirāmaśuklamahodayasya nirdeśane sampanne nāte |
brahmacāribhya� puraskāra� śrotṛbhya� prasāda� ca vitaritam |
] 25
