Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 11, Part 1 (1969)
189 (of 216)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 179
अभिनन्दन� करोत� � इद� सम्मेलनं वामनपुराणस्य संपादकाय श्रीआनन्दस्वरू�-
गुप्ता� अप� सुयोग्यरीत्या पा� - समीक्षासम्बन्धिसमस्याना� समाधानार्थ� भूरिशो
धन्यवादान् वितरति � अग्र� संतोषस्य विषय� यत� पा�-समीक्षात्मक संस्करणाति-
रिक्तं हिन्दी - आङ्गलभाषानुवादाभ्यां सह पृथक� प्रन्थयोरप� प्रकाशनं जातम� �
इद� संस्करणं न्यासान्तर्ग� सम्पाद्यमानानाम् अन्यपुराणाना� पाठसमीक्षासंस्करणाना�
प्रकाशने प्रेरक� भविष्यति �
सम्मेलनं प्रसन्नतामनुभवति यद� उत्तरप्रदेशीयशासने� भारतशासनेन �
न्यासा� आर्थिक साहाय्यं प्रदीयत� आशास्त� � अर्थकृच्छ्रे� हेतुना कार्यं कदाप�
नावरुद्ध� भविष्यतीति �
काशिराजन्यासस्याधिकारिणः अखिलभारतीयप्राच्यविद्यासम्मेलनं विशेषत�
डा� दाण्डेकरमहोदयं प्रत� अस्य उत्साहवर्धकस्य प्रशंसात्मकस्य � प्रस्तावस्�
पारणाय धन्यवादं ददति, आशास्त� � यद� भविष्य� अप� सम्मेलनं न्यासस्यास्मिन�
उपयोगि पुराणकर्मण� सहयोगं दास्यतीति �
कूर्मपुराणकार्यम�
सम्प्रति वामनपुराणकार्याणां समाप्त� कूर्मपुराणस्� सम्पादनमनुवादकार्य� �
समारब्धम� � अद्यावधि कूर्मपुराणस्याधो निर्दिष्टा हस्तलेखा� संवादिता� �
पुण्यपत्तनस्थभण्डारक� -
�. सं. ४१ ऑफ १८८१-१८८२ �
प्राच्यविद्याशोधसंस्थानत� देवनागरीहस्तलेखः � कालः संवत� १६१५
( १५५८ ई० )
�. सं. ५५८९ �
होशियारपुरस्थात् विश्वेश्वरानन्� वैदिकशोध
संस्थानात् देवनागरीलेखः � कालः संवत� १६७९ ( ई० १६२२ ) �
�. �. ३३४६ � लण्डननगरस्� इण्डिय� आफिस इत्यतः देवनागरी-
हस्तलेखः �
�. अड्यार लाइब्रेरी मद्रासतः पी-एम. २४१८ ( भागद्वयात्मकम् )
देवनागरीहस्तलेखः �
[abhinandana� karoti | ida� sammelana� vāmanapurāṇasya saṃpādakāya śrīānandasvarūpa-
guptāya api suyogyarītyā pāṭha - samīkṣāsambandhisamasyānā� samādhānārtha� bhūriśo
dhanyavādān vitarati | agre saṃtoṣasya viṣayo yat pāṭha-samīkṣātmaka saṃskaraṇāti-
rikta� hindī - āṅgalabhāṣānuvādābhyā� saha pṛthak pranthayorapi prakāśana� jātam |
ida� saṃskaraṇa� nyāsāntargata sampādyamānānām anyapurāṇānā� pāṭhasamīkṣāsaṃskaraṇānā�
prakāśane preraka� bhaviṣyati |
sammelana� prasannatāmanubhavati yad uttarapradeśīyaśāsanena bhārataśāsanena ca
nyāsāya ārthika sāhāyya� pradīyate āśāste ca arthakṛcchreṇa hetunā kārya� kadāpi
nāvaruddho bhaviṣyatīti |
kāśirājanyāsasyādhikāriṇa� akhilabhāratīyaprācyavidyāsammelana� viśeṣata�
ḍ�0 dāṇḍekaramahodaya� prati asya utsāhavardhakasya praśaṃsātmakasya ca prastāvasya
pāraṇāya dhanyavāda� dadati, āśāste ca yad bhaviṣye api sammelana� nyāsasyāsmin
upayogi purāṇakarmaṇi sahayoga� dāsyatīti |
ūܰṇaⲹ
samprati vāmanapurāṇakāryāṇāṃ samāptau kūrmapurāṇasya sampādanamanuvādakārya� ca
samārabdham | adyāvadhi kūrmapurāṇasyādho nirdiṣṭā hastalekhā� saṃvāditā� �
puṇyapattanasthabhaṇḍārakara -
1. sa�. 41 ऑpha 1881-1882 |
prācyavidyāśodhasaṃsthānata� devanāgarīhastalekha� | kāla� saṃvat 1615
( 1558 ī0 )
2. sa�. 5589 |
hośiyārapurasthāt viśveśvarānanda vaidikaśodha
saṃsthānāt devanāgarīlekha� | kāla� saṃvat 1679 ( ī0 1622 ) |
3. ī. 3346 | laṇḍananagarastha iṇḍiyā āphisa ityata� devanāgarī-
hastalekha� |
4. aḍyāra lāibrerī madrāsata� pī-ema. 2418 ( bhāgadvayātmakam )
devanāgarīhastalekha� |
]
