365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 11, Part 1 (1969)

Page:

189 (of 216)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 189 has not been proofread.

Jan., 1969] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 179
अभिनन्दन� करोत� � इद� सम्मेलनं वामनपुराणस्य संपादकाय श्रीआनन्दस्वरू�-
गुप्ता� अप� सुयोग्यरीत्या पा� - समीक्षासम्बन्धिसमस्याना� समाधानार्थ� भूरिशो
धन्यवादान् वितरति � अग्र� संतोषस्य विषय� यत� पा�-समीक्षात्मक संस्करणाति-
रिक्तं हिन्दी - आङ्गलभाषानुवादाभ्यां सह पृथक� प्रन्थयोरप� प्रकाशनं जातम� �
इद� संस्करणं न्यासान्तर्ग� सम्पाद्यमानानाम् अन्यपुराणाना� पाठसमीक्षासंस्करणाना�
प्रकाशने प्रेरक� भविष्यति �
सम्मेलनं प्रसन्नतामनुभवति यद� उत्तरप्रदेशीयशासने� भारतशासनेन �
न्यासा� आर्थिक साहाय्यं प्रदीयत� आशास्त� � अर्थकृच्छ्रे� हेतुना कार्यं कदाप�
नावरुद्ध� भविष्यतीति �
काशिराजन्यासस्याधिकारिणः अखिलभारतीयप्राच्यविद्यासम्मेलनं विशेषत�
डा� दाण्डेकरमहोदयं प्रत� अस्य उत्साहवर्धकस्य प्रशंसात्मकस्य � प्रस्तावस्�
पारणाय धन्यवादं ददति, आशास्त� � यद� भविष्य� अप� सम्मेलनं न्यासस्यास्मिन�
उपयोगि पुराणकर्मण� सहयोगं दास्यतीति �
कूर्मपुराणकार्यम�
सम्प्रति वामनपुराणकार्याणां समाप्त� कूर्मपुराणस्� सम्पादनमनुवादकार्य� �
समारब्धम� � अद्यावधि कूर्मपुराणस्याधो निर्दिष्टा हस्तलेखा� संवादिता� �
पुण्यपत्तनस्थभण्डारक� -
�. सं. ४१ ऑफ १८८१-१८८२ �
प्राच्यविद्याशोधसंस्थानत� देवनागरीहस्तलेखः � कालः संवत� १६१५
( १५५८ ई० )
�. सं. ५५८९ �
होशियारपुरस्थात् विश्वेश्वरानन्� वैदिकशोध
संस्थानात् देवनागरीलेखः � कालः संवत� १६७९ ( ई० १६२२ ) �
�. �. ३३४६ � लण्डननगरस्� इण्डिय� आफिस इत्यतः देवनागरी-
हस्तलेखः �
�. अड्यार लाइब्रेरी मद्रासतः पी-एम. २४१८ ( भागद्वयात्मकम् )
देवनागरीहस्तलेखः �
[abhinandana� karoti | ida� sammelana� vāmanapurāṇasya saṃpādakāya śrīānandasvarūpa-
guptāya api suyogyarītyā pāṭha - samīkṣāsambandhisamasyānā� samādhānārtha� bhūriśo
dhanyavādān vitarati | agre saṃtoṣasya viṣayo yat pāṭha-samīkṣātmaka saṃskaraṇāti-
rikta� hindī - āṅgalabhāṣānuvādābhyā� saha pṛthak pranthayorapi prakāśana� jātam |
ida� saṃskaraṇa� nyāsāntargata sampādyamānānām anyapurāṇānā� pāṭhasamīkṣāsaṃskaraṇānā�
prakāśane preraka� bhaviṣyati |
sammelana� prasannatāmanubhavati yad uttarapradeśīyaśāsanena bhārataśāsanena ca
nyāsāya ārthika sāhāyya� pradīyate āśāste ca arthakṛcchreṇa hetunā kārya� kadāpi
nāvaruddho bhaviṣyatīti |
kāśirājanyāsasyādhikāriṇa� akhilabhāratīyaprācyavidyāsammelana� viśeṣata�
ḍ�0 dāṇḍekaramahodaya� prati asya utsāhavardhakasya praśaṃsātmakasya ca prastāvasya
pāraṇāya dhanyavāda� dadati, āśāste ca yad bhaviṣye api sammelana� nyāsasyāsmin
upayogi purāṇakarmaṇi sahayoga� dāsyatīti |
ūܰṇaⲹ
samprati vāmanapurāṇakāryāṇāṃ samāptau kūrmapurāṇasya sampādanamanuvādakārya� ca
samārabdham | adyāvadhi kūrmapurāṇasyādho nirdiṣṭā hastalekhā� saṃvāditā� �
puṇyapattanasthabhaṇḍārakara -
1. sa�. 41 ऑpha 1881-1882 |
prācyavidyāśodhasaṃsthānata� devanāgarīhastalekha� | kāla� saṃvat 1615
( 1558 ī0 )
2. sa�. 5589 |
hośiyārapurasthāt viśveśvarānanda vaidikaśodha
saṃsthānāt devanāgarīlekha� | kāla� saṃvat 1679 ( ī0 1622 ) |
3. ī. 3346 | laṇḍananagarastha iṇḍiyā āphisa ityata� devanāgarī-
hastalekha� |
4. aḍyāra lāibrerī madrāsata� pī-ema. 2418 ( bhāgadvayātmakam )
devanāgarīhastalekha� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: