Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 2 (1968)
97 (of 146)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 201
पुराणपाठ� प्रवचन� �
वामनपुराणस्य पाठसमीक्षात्मकसंस्करणस्य सम्पूर्ण� पारायण� रामनगर-
वास्तव्येन पं. लक्ष्म� पाण्डेये� शिवमन्दिरे फाल्गुनकृष्णद्वितीयामारभ्य त्रयोदशी�
यावत� (फरवरी १६ - २६) प्रातःकाले कृतम� �
अस्मिन्नवध� प्रतिदिन�
सायंकाले इम� पुराणमधिकृत्� वाराणसेय संस्कृतविश्वविद्यालय� धर्मशास्त्राध्यापकेन
पं. प्रेमवल्लभशास्त्रिणा प्रवचन� कृतम� �
सर्वभारती� पुरातत्त्वपरिषदः महासम्मेलनम्
अस्याः परिषदः
प्रथमं
सम्मेलनम� काशीहिन्दुविश्वविद्यालये
वसन्तपञ्चमी दिने (� फरवरी १९६८) संजातम� � सम्मेलनस्योद्घाटनं तत्र
भवद्भि� काशिनरेशैः महाराज डा� विभूतिनारायण सिंहमहोदयै� कृतम� �
� फरवरी - दिनाङ्कस्य सायंकाले प्रतिनिधिभ्य� तत्रभवद्भि� काशिनरेशैः
रामनगरदुर्गे स्वल्पाहारस्यायोजन� कृतम� � प्रतिनिधयः महाराजबनारसविद्यामन्दि�-
न्यासस्य संग्रहालयमपि दृष्टवन्तः � ते पुराणविभागस्� कार्येणापि अवगताः कृता�
तथाच तेभ्यः [purāṇapāṭha� pravacana� ca
vāmanapurāṇasya pāṭhasamīkṣātmakasaṃskaraṇasya sampūrṇa� pārāyaṇa� rāmanagara-
vāstavyena pa�. lakṣmaṇa pāṇḍeyena śivamandire phālgunakṛṣṇadvitīyāmārabhya trayodaśī�
yāvat (pharavarī 16 - 26) prātaḥkāle kṛtam |
asminnavadhau pratidina�
sāyaṃkāle ima� ܰṇaadhikṛtya vārāṇaseya saṃskṛtaviśvavidyālaye dharmaśāstrādhyāpakena
pa�. premavallabhaśāstriṇ� pravacana� kṛtam |
sarvabhāratīya purātattvapariṣada� mahāsammelanam
asyā� pariṣada�
ٳ�
sammelanam kāśīhinduviśvavidyālaye
vasantapañcamī dine (3 pharavarī 1968) saṃjātam | sammelanasyodghāṭana� tatra
bhavadbhi� kāśinareśai� mahārāja ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� kṛtam |
4 pharavarī - dināṅkasya sāyaṃkāle pratinidhibhya� tatrabhavadbhi� kāśinareśai�
rāmanagaradurge svalpāhārasyāyojana� kṛtam | pratinidhaya� mahārājabanārasavidyāmandira-
nyāsasya saṃgrahālayamapi dṛṣṭavanta� | te purāṇavibhāgasya kāryeṇāpi avagatā� kṛtā�
tathāca tebhya� ] 'पुराणम� [ܰṇa] ' पत्रिक� प्रदत्ता � अस्मिन� समारोह� अन्यैः विद्वद्भिः सह
काशिहिन्दुविश्वविद्यालयस्य कुलपतय� डा� अमरचन्� जोशीमहोदया भारती-
महाविद्यालयस्याध्यापका� डा� नारायणमहोदया�, जबलपुर विश्वविद्यालयीया�
डा� राजबलीपाण्डेयमहोदयाः, सम्मेलनस्याध्यक्षा� डा� संकालियामहोदयाश्चो-
पस्थित� आसन् �
परम्पराग� संस्कृति संरक्षणी सभ�--
अस्मिन्नवसरे डा� ए० के� नारायणमहोदयै� अन्यैश्वाध्यापकै� तत्र
भवद्भि� काशिनरेश डा� विभूतिनारायण सिंहानां परामर्शे� अस्य क्षेत्रस्य
पराम्परागत संस्कृते� संरक्षणा� प्रचाराय � काशिराजन्यासस्� सांस्कृतिककार्याणा-
मङ्गत्वे� एक� सभ� संस्थापिता � अस्याः कृते एकस्या� पृथक्सम्मित्या� आयोजनं
प्रस्तावित� वर्तते �
१४ फरवरी दिनाङ्के अस्याः समित्याः एक� सभ� शिवालाप्रासादे तत्र
भवताम् डा� विभूतिनारायणसिंहमहोदयाना� सभापतित्वे संजाता � काशीहिन्दु-
[patrikā pradattā | asmin samārohe anyai� vidvadbhi� saha
kāśihinduviśvavidyālayasya kulapataya� ḍ�0 amaracanda jośīmahodayā bhāratī-
mahāvidyālayasyādhyāpakā� ḍ�0 nārāyaṇamahodayā�, jabalapura viśvavidyālayīyā�
ḍ�0 rājabalīpāṇḍeyamahodayā�, sammelanasyādhyakṣāḥ ḍ�0 saṃkāliyāmahodayāśco-
pasthitā āsan |
paramparāgata saṃskṛti saṃrakṣaṇ� sabhā--
asminnavasare ḍ�0 e0 ke0 nārāyaṇamahodayai� anyaiśvādhyāpakai� tatra
bhavadbhi� kāśinareśa ḍ�0 vibhūtinārāyaṇa siṃhānā� parāmarśena asya kṣetrasya
parāmparāgata saṃskṛte� saṃrakṣaṇāya pracārāya ca kāśirājanyāsasya sāṃskṛtikakāryāṇ�-
maṅgatvena ekā sabhā saṃsthāpitā | asyā� kṛte ekasyā� pṛthaksammityā� āyojana�
prastāvita� vartate |
14 pharavarī dināṅke asyā� samityā� ekā sabhā śivālāprāsāde tatra
bhavatām ḍ�0 vibhūtinārāyaṇasiṃhamahodayānā� sabhāpatitve saṃjātā | kāśīhindu-
]
