365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 10, Part 2 (1968)

Page:

97 (of 146)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 97 has not been proofread.

July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 201
पुराणपाठ� प्रवचन� �
वामनपुराणस्य पाठसमीक्षात्मकसंस्करणस्य सम्पूर्ण� पारायण� रामनगर-
वास्तव्येन पं. लक्ष्म� पाण्डेये� शिवमन्दिरे फाल्गुनकृष्णद्वितीयामारभ्य त्रयोदशी�
यावत� (फरवरी १६ - २६) प्रातःकाले कृतम� �
अस्मिन्नवध� प्रतिदिन�
सायंकाले इम� पुराणमधिकृत्� वाराणसेय संस्कृतविश्वविद्यालय� धर्मशास्त्राध्यापकेन
पं. प्रेमवल्लभशास्त्रिणा प्रवचन� कृतम� �
सर्वभारती� पुरातत्त्वपरिषदः महासम्मेलनम्
अस्याः परिषदः
प्रथमं
सम्मेलनम� काशीहिन्दुविश्वविद्यालये
वसन्तपञ्चमी दिने (� फरवरी १९६८) संजातम� � सम्मेलनस्योद्घाटनं तत्र
भवद्भि� काशिनरेशैः महाराज डा� विभूतिनारायण सिंहमहोदयै� कृतम� �
� फरवरी - दिनाङ्कस्य सायंकाले प्रतिनिधिभ्य� तत्रभवद्भि� काशिनरेशैः
रामनगरदुर्गे स्वल्पाहारस्यायोजन� कृतम� � प्रतिनिधयः महाराजबनारसविद्यामन्दि�-
न्यासस्य संग्रहालयमपि दृष्टवन्तः � ते पुराणविभागस्� कार्येणापि अवगताः कृता�
तथाच तेभ्यः [purāṇapāṭha� pravacana� ca
vāmanapurāṇasya pāṭhasamīkṣātmakasaṃskaraṇasya sampūrṇa� pārāyaṇa� rāmanagara-
vāstavyena pa�. lakṣmaṇa pāṇḍeyena śivamandire phālgunakṛṣṇadvitīyāmārabhya trayodaśī�
yāvat (pharavarī 16 - 26) prātaḥkāle kṛtam |
asminnavadhau pratidina�
sāyaṃkāle ima� ܰṇaadhikṛtya vārāṇaseya saṃskṛtaviśvavidyālaye dharmaśāstrādhyāpakena
pa�. premavallabhaśāstriṇ� pravacana� kṛtam |
sarvabhāratīya purātattvapariṣada� mahāsammelanam
asyā� pariṣada�
ٳ󲹳�
sammelanam kāśīhinduviśvavidyālaye
vasantapañcamī dine (3 pharavarī 1968) saṃjātam | sammelanasyodghāṭana� tatra
bhavadbhi� kāśinareśai� mahārāja ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� kṛtam |
4 pharavarī - dināṅkasya sāyaṃkāle pratinidhibhya� tatrabhavadbhi� kāśinareśai�
rāmanagaradurge svalpāhārasyāyojana� kṛtam | pratinidhaya� mahārājabanārasavidyāmandira-
nyāsasya saṃgrahālayamapi dṛṣṭavanta� | te purāṇavibhāgasya kāryeṇāpi avagatā� kṛtā�
tathāca tebhya�
]
'पुराणम� [ܰṇa] ' पत्रिक� प्रदत्ता � अस्मिन� समारोह� अन्यैः विद्वद्भिः सह
काशिहिन्दुविश्वविद्यालयस्य कुलपतय� डा� अमरचन्� जोशीमहोदया भारती-
महाविद्यालयस्याध्यापका� डा� नारायणमहोदया�, जबलपुर विश्वविद्यालयीया�
डा� राजबलीपाण्डेयमहोदयाः, सम्मेलनस्याध्यक्षा� डा� संकालियामहोदयाश्चो-
पस्थित� आसन् �
परम्पराग� संस्कृति संरक्षणी सभ�--
अस्मिन्नवसरे डा� ए० के� नारायणमहोदयै� अन्यैश्वाध्यापकै� तत्र
भवद्भि� काशिनरेश डा� विभूतिनारायण सिंहानां परामर्शे� अस्य क्षेत्रस्य
पराम्परागत संस्कृते� संरक्षणा� प्रचाराय � काशिराजन्यासस्� सांस्कृतिककार्याणा-
मङ्गत्वे� एक� सभ� संस्थापिता � अस्याः कृते एकस्या� पृथक्सम्मित्या� आयोजनं
प्रस्तावित� वर्तते �
१४ फरवरी दिनाङ्के अस्याः समित्याः एक� सभ� शिवालाप्रासादे तत्र
भवताम् डा� विभूतिनारायणसिंहमहोदयाना� सभापतित्वे संजाता � काशीहिन्दु-
[patrikā pradattā | asmin samārohe anyai� vidvadbhi� saha
kāśihinduviśvavidyālayasya kulapataya� ḍ�0 amaracanda jośīmahodayā bhāratī-
mahāvidyālayasyādhyāpakā� ḍ�0 nārāyaṇamahodayā�, jabalapura viśvavidyālayīyā�
ḍ�0 rājabalīpāṇḍeyamahodayā�, sammelanasyādhyakṣāḥ ḍ�0 saṃkāliyāmahodayāśco-
pasthitā āsan |
paramparāgata saṃskṛti saṃrakṣaṇ� sabhā--
asminnavasare ḍ�0 e0 ke0 nārāyaṇamahodayai� anyaiśvādhyāpakai� tatra
bhavadbhi� kāśinareśa ḍ�0 vibhūtinārāyaṇa siṃhānā� parāmarśena asya kṣetrasya
parāmparāgata saṃskṛte� saṃrakṣaṇāya pracārāya ca kāśirājanyāsasya sāṃskṛtikakāryāṇ�-
maṅgatvena ekā sabhā saṃsthāpitā | asyā� kṛte ekasyā� pṛthaksammityā� āyojana�
prastāvita� vartate |
14 pharavarī dināṅke asyā� samityā� ekā sabhā śivālāprāsāde tatra
bhavatām ḍ�0 vibhūtinārāyaṇasiṃhamahodayānā� sabhāpatitve saṃjātā | kāśīhindu-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: