Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 2 (1968)
95 (of 146)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 199
�. [3. ] 'पुरातत्त्व [ܰٲٳٱ] ' बुलेटि� आफ दि इण्डिय� आर्केलॉजिक� सोसाइटी,
हिन्दू विश्वविद्यालयस्य �
�. [buleṭina āpha di iṇḍiyana ārkelaॉjikala sosāiṭ�,
hindū viśvavidyālayasya |
4. ] 'भारती [ī] '- काशीहिन्दु विश्वविद्यालयस्य भारतीमहाविद्यालयस्य पत्रिक� �
वेदपारायणम�
पौषशुक्लप्रतिपदमारभ्� माघीपूर्णिमा� यावत� (� जनवरीतः १४
फरवरी मासं यावत� ) सार्धमासम् � अष्टब्राह्मणैः, छान्दोग्योपनिषदा � सह
सम्पूर्ण कौथुमीशाखाया� (स्मृत्याधारे� पारायण� पं. पी. कृष्णमूर्तिश्रौतिन�
रामनगरदुर्गंस्� व्यासमन्दिरे कृतम� �
पारायणसमाप्तिदिन� (१४ फरवरी दिनाङ्के) सामवेदपारायणस्�
पूर्� समापनावसरे बृहन्महोत्सव� आयोजित आसीत् � यद� श्रौतिमहोदयः
रामनगरदुर्गत� तत्रभवतः काशिनरेशस्� नलमोटरयाने� शिवालाघट्ट� समाग�-
स्तद� घट्ट� तस्य विशेषरूपेण स्वागत� जातः � पण्डितैरनुगम्यमानः � सभ�-
मण्डपे समानीतस्तत्� � तत्रभवद्भि� काशिनरेशैः रत्नकङ्कणं, रत्नकणिक�, रत्न-
खचितोत्तरीयं � तस्म� प्रदत्तम� � पं. राजेश्वरशास्त्रिद्रविडमहोदयै� वे�-
पारायणस्� महत्त्वविषये प्रवचन� कृतं तथ� वेदपारायणकर्तृणा� विदुषा� सम्म�-
नस्य महत्त्वं � प्रदर्शितम� � तस्य मतानुसारतः वर्तमानावसरे ब्राह्मणैः उपनिषद�
� सह सामवेदस्� पारायण� अपूर्व� वस्त� वर्तते � वाराणसेय संस्कृतविश्वविद्या-
लयाध्यापके� हरिरामशुक्लमहोदयेन संस्कृतश्लोकेष� श्रौतिमहोदयस्याभिनन्दन�
कृतम� � काशिहिन्दुविश्वविद्यालयी� भारतीमहाविद्यालयस्याध्यापका� संस्कृतविश्व-
विद्यालयस्� चाध्यापक� अस्मिन्नुत्सवे उपस्थिता आसन् �
महोत्स� समाप्त� श्रौतिमहोदयस्य हार्दिकं प्रस्थापनं कृतम� � अलंकृत�
हस्तिनमारुह्� पण्डितैः वैदिकैश्� जनैरनुगम्यमानः स्वगृह� गत� � प्राचीनभारती�
नरेशैः विदुषा� सत्कारस्यायं महोत्सवः स्मारक आसीत् � प्रसादवितरणानन्त�-
मुत्सव� समाप्त� संजातः � अस्मिन्नवसरे एक� पण्डितसभाऽपि आयोजित�
आसीत् �
[kāśīhindu viśvavidyālayasya īmahāvidyālayasya patrikā |
岹ⲹṇa
pauṣaśuklapratipadamārabhya māghīpūrṇimā� yāvat (1 janavarīta� 14
pharavarī māsa� yāvat ) sārdhamāsam � aṣṭabrāhmaṇai�, chāndogyopaniṣadā ca saha
sampūrṇa kauthumīśākhāyā� (smṛtyādhāreṇa pārāyaṇa� pa�. pī. kṛṣṇamūrtiśrautinā
rāmanagaradurgaṃsya vyāsamandire kṛtam |
pārāyaṇasamāptidine (14 pharavarī dināṅke) sāmavedapārāyaṇasya
pūrṇa samāpanāvasare bṛhanmahotsava� āyojita āsīt | yadā śrautimahodaya�
rāmanagaradurgata� tatrabhavata� kāśinareśasya nalamoṭarayānena śivālāghaṭṭe samāgata-
stadā ghaṭṭe tasya viśeṣarūpeṇa svāgato jāta� | paṇḍitairanugamyamāna� sa sabhā-
maṇḍape samānītastatra ca tatrabhavadbhi� kāśinareśai� ratnakaṅkaṇa�, ratnakaṇikā, ratna-
khacitottarīya� ca tasmai pradattam | pa�. rājeśvaraśāstridraviḍamahodayai� veda-
pārāyaṇasya mahattvaviṣaye pravacana� kṛta� tathā vedapārāyaṇakartṛṇā� viduṣāṃ sammā-
nasya mahattva� ca pradarśitam | tasya matānusārata� vartamānāvasare brāhmaṇai� upaniṣadā
ca saha sāmavedasya pārāyaṇa� apūrva� vastu vartate | vārāṇaseya saṃskṛtaviśvavidyā-
layādhyāpakena harirāmaśuklamahodayena saṃskṛtaślokeṣu śrautimahodayasyābhinandana�
kṛtam | kāśihinduviśvavidyālayīya īmahāvidyālayasyādhyāpakā� saṃskṛtaviśva-
vidyālayasya cādhyāpakā asminnutsave upasthitā āsan |
mahotsava samāptau śrautimahodayasya hārdika� prasthāpana� kṛtam sa alaṃkṛta�
hastinamāruhya paṇḍitai� vaidikaiśca janairanugamyamāna� svagṛha� gata� | prācīnaīya
nareśai� viduṣāṃ satkārasyāya� mahotsava� smāraka āsīt | prasādavitaraṇānantara-
mutsava� samāpta� saṃjāta� | asminnavasare ekā paṇḍitasabhā'pi āyojitā
āsīt |
]
