365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 10, Part 2 (1968)

Page:

95 (of 146)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 95 has not been proofread.

July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 199
�. [3. ] 'पुरातत्त्व [ܰٲٳٱ] ' बुलेटि� आफ दि इण्डिय� आर्केलॉजिक� सोसाइटी,
हिन्दू विश्वविद्यालयस्य �
�. [buleṭina āpha di iṇḍiyana ārkelaॉjikala sosāiṭ�,
hindū viśvavidyālayasya |
4.
]
'भारती [ī] '- काशीहिन्दु विश्वविद्यालयस्य भारतीमहाविद्यालयस्य पत्रिक� �
वेदपारायणम�
पौषशुक्लप्रतिपदमारभ्� माघीपूर्णिमा� यावत� (� जनवरीतः १४
फरवरी मासं यावत� ) सार्धमासम् � अष्टब्राह्मणैः, छान्दोग्योपनिषदा � सह
सम्पूर्ण कौथुमीशाखाया� (स्मृत्याधारे� पारायण� पं. पी. कृष्णमूर्तिश्रौतिन�
रामनगरदुर्गंस्� व्यासमन्दिरे कृतम� �
पारायणसमाप्तिदिन� (१४ फरवरी दिनाङ्के) सामवेदपारायणस्�
पूर्� समापनावसरे बृहन्महोत्सव� आयोजित आसीत् � यद� श्रौतिमहोदयः
रामनगरदुर्गत� तत्रभवतः काशिनरेशस्� नलमोटरयाने� शिवालाघट्ट� समाग�-
स्तद� घट्ट� तस्य विशेषरूपेण स्वागत� जातः � पण्डितैरनुगम्यमानः � सभ�-
मण्डपे समानीतस्तत्� � तत्रभवद्भि� काशिनरेशैः रत्नकङ्कणं, रत्नकणिक�, रत्न-
खचितोत्तरीयं � तस्म� प्रदत्तम� � पं. राजेश्वरशास्त्रिद्रविडमहोदयै� वे�-
पारायणस्� महत्त्वविषये प्रवचन� कृतं तथ� वेदपारायणकर्तृणा� विदुषा� सम्म�-
नस्य महत्त्वं � प्रदर्शितम� � तस्य मतानुसारतः वर्तमानावसरे ब्राह्मणैः उपनिषद�
� सह सामवेदस्� पारायण� अपूर्व� वस्त� वर्तते � वाराणसेय संस्कृतविश्वविद्या-
लयाध्यापके� हरिरामशुक्लमहोदयेन संस्कृतश्लोकेष� श्रौतिमहोदयस्याभिनन्दन�
कृतम� � काशिहिन्दुविश्वविद्यालयी� भारतीमहाविद्यालयस्याध्यापका� संस्कृतविश्व-
विद्यालयस्� चाध्यापक� अस्मिन्नुत्सवे उपस्थिता आसन् �
महोत्स� समाप्त� श्रौतिमहोदयस्य हार्दिकं प्रस्थापनं कृतम� � अलंकृत�
हस्तिनमारुह्� पण्डितैः वैदिकैश्� जनैरनुगम्यमानः स्वगृह� गत� � प्राचीनभारती�
नरेशैः विदुषा� सत्कारस्यायं महोत्सवः स्मारक आसीत् � प्रसादवितरणानन्त�-
मुत्सव� समाप्त� संजातः � अस्मिन्नवसरे एक� पण्डितसभाऽपि आयोजित�
आसीत् �
[kāśīhindu viśvavidyālayasya īmahāvidyālayasya patrikā |
岹ⲹṇa
pauṣaśuklapratipadamārabhya māghīpūrṇimā� yāvat (1 janavarīta� 14
pharavarī māsa� yāvat ) sārdhamāsam � aṣṭabrāhmaṇai�, chāndogyopaniṣadā ca saha
sampūrṇa kauthumīśākhāyā� (smṛtyādhāreṇa pārāyaṇa� pa�. pī. kṛṣṇamūrtiśrautinā
rāmanagaradurgaṃsya vyāsamandire kṛtam |
pārāyaṇasamāptidine (14 pharavarī dināṅke) sāmavedapārāyaṇasya
pūrṇa samāpanāvasare bṛhanmahotsava� āyojita āsīt | yadā śrautimahodaya�
rāmanagaradurgata� tatrabhavata� kāśinareśasya nalamoṭarayānena śivālāghaṭṭe samāgata-
stadā ghaṭṭe tasya viśeṣarūpeṇa svāgato jāta� | paṇḍitairanugamyamāna� sa sabhā-
maṇḍape samānītastatra ca tatrabhavadbhi� kāśinareśai� ratnakaṅkaṇa�, ratnakaṇikā, ratna-
khacitottarīya� ca tasmai pradattam | pa�. rājeśvaraśāstridraviḍamahodayai� veda-
pārāyaṇasya mahattvaviṣaye pravacana� kṛta� tathā vedapārāyaṇakartṛṇā� viduṣāṃ sammā-
nasya mahattva� ca pradarśitam | tasya matānusārata� vartamānāvasare brāhmaṇai� upaniṣadā
ca saha sāmavedasya pārāyaṇa� apūrva� vastu vartate | vārāṇaseya saṃskṛtaviśvavidyā-
layādhyāpakena harirāmaśuklamahodayena saṃskṛtaślokeṣu śrautimahodayasyābhinandana�
kṛtam | kāśihinduviśvavidyālayīya īmahāvidyālayasyādhyāpakā� saṃskṛtaviśva-
vidyālayasya cādhyāpakā asminnutsave upasthitā āsan |
mahotsava samāptau śrautimahodayasya hārdika� prasthāpana� kṛtam sa alaṃkṛta�
hastinamāruhya paṇḍitai� vaidikaiśca janairanugamyamāna� svagṛha� gata� | prācīnaīya
nareśai� viduṣāṃ satkārasyāya� mahotsava� smāraka āsīt | prasādavitaraṇānantara-
mutsava� samāpta� saṃjāta� | asminnavasare ekā paṇḍitasabhā'pi āyojitā
āsīt |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: