Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 1 (1968)
111 (of 138)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 107
तत्रभवान� लाओसनरेश� स्वभारतभ्रमण� काशिनरेशस्� नदेसरभवन�
अतिथिः आसीत् � श्रीमान् लाओसनरेश� अत्र क्रियमाण� पुराणकार्य� स्वविशेष-
रुचि प्रदर्शितवान� तथ� लाओसदेशे प्रचलितरामकथाविषये विस्तृतः विमर्श�
कृतवान� � ६।१२।६� दिनाङ्के रामनगरदुर्गे श्रीमत� लाओसनरेशाय रा�-
चरितमानसस्� एक� प्रतिः तथ� पुराणपत्रिकाया� एक� प्रतिः समर्पिता आसीत् �
आशास्महे यत� श्रीमत� लाओसनरेशस्� सहायतय� काशिराजन्यास� पुराणाना�-
ध्ययनविषये भारतीयसंस्कृतेश्च अध्ययनविषय� लाओसदेशे विदुषः आकर्षितु�
समर्थो भविष्यति �
[tatrabhavān lāosanareśa� svabhāratabhramaṇe kāśinareśasya nadesarabhavane
atithi� āsīt | śrīmān lāosanareśa� atra kriyamāṇe purāṇakārye svaviśeṣa-
ruci pradarśitavān tathā lāosadeśe pracalitarāmakathāviṣaye vistṛta� vimarśa�
kṛtavān | 6|12|67 dināṅke rāmanagaradurge śrīmate lāosanareśāya rāma-
caritamānasasya ekā prati� tathā purāṇapatrikāyā� ekā prati� samarpitā āsīt |
āśāsmahe yat śrīmata� lāosanareśasya sahāyatayā kāśirājanyāsa� purāṇānāma-
dhyayanaviṣaye bhāratīyasaṃskṛteśca adhyayanaviṣaye lāosadeśe viduṣa� ākarṣitu�
samartho bhaviṣyati |
]
