Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 1 (1968)
101 (of 138)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
काशिराजन्यासस्� कार्यविवरणम् (जुला�-दिसम्ब� १६६७ ) वामनपुराणस्य पाठसमीक्षात्मक� संस्करणम� वामनपुराणस्य समीक्षितसंस्करणसम्बन्धि विवरणं विस्तरेणास्याः पत्रिकायाः पूर्वेषु कार्यविवरणेष� प्रदत्तमासीत् � पाठसमीक्षा प्रामुख्ये� एकविंशतिहस्तलेखाना� पाठसंवादमाधृत्� कृताऽस्त� � तत्र � काश्मीरीया�, � वंगीया�, ११ देवनागरीया�, � नन्दिनागरीयः, � तेलग� हस्तलेखौ � एतदतिरिच्याप� १३ हस्तलेखा� पा�- भेदनिर्धारणप्रसङ्ग� इलोकसंख्या- अध्यायक्रमादिनिर्णया� परीक्षिता आसन् � तथ� � धर्मशास्त्रनिबन्�-स्मृतिटीका सूपलभ्यमानानां बहूनां वामनपुराणश्लोकोद्धरण�- नामप� यथावदुपयोग� कृ� आसीत् � पुराणान्तरेष� महाभारतेऽप� वामनपुरा�- श्लोकाना� विषयाणां � साम्यमन्वेषितम�, ये� पाठनिर्धारणे सौविध्यमधिगतम् � वामनपुराणस्याष्टशतपृष्ठाना� गृहीतसमीक्षितपाठात्मकः प्रथमो भागः पाठसमीक्षा विवरणसहितः भूमिकासहितश्� विगतजुलाईमास� प्रकाशित आसीत् � अमेरिकायां मिचिगन, अन� अर्वारनामक� प्रदेश� अन्ताराष्ट्रीये प्राच्यविदुषां षडूविंशतितमेऽधिवेशने जायमान� सत� अगस्तमासस्� प्रथमे सप्ताह� डा� रा�- गोविन्दचन्द्रद्वार� (यः वाराणसीतः प्रतिनिधित्वेन तत्र गत आसीत् ) वामनपुराणस्य समीक्षि� संस्करणस्यैष भागस्तत्� प्रेषि� आसीत्, पुस्तकमिदमधिवेशन� न्या�- मण्डलस्य सदस्ये� राष्ट्रीयाध्यापकेन श्री एस� के� चटर्जिमहाभागेनोपस्थापि�- मासीत् � सभया � तत्सम्बन्ध� प्रसंशात्मकोऽघोलिखित� प्रस्ताव पारितः [kāśirājanyāsasya kāryavivaraṇam (julāī-disambara 1667 ) vāmanapurāṇasya pāṭhasamīkṣātmaka� saṃskaraṇam vāmanapurāṇasya samīkṣitasaṃskaraṇasambandhi vivaraṇa� vistareṇāsyā� patrikāyā� pūrveṣu kāryavivaraṇeṣu pradattamāsīt | pāṭhasamīkṣ� prāmukhyena ekaviṃśatihastalekhānā� pāṭhasaṃvādamādhṛtya kṛtā'sti � tatra 4 kāśmīrīyā�, 3 vaṃgīyā�, 11 devanāgarīyā�, 1 nandināgarīya�, 2 telagū hastalekhau | etadatiricyāpi 13 hastalekhā� pāṭha- bhedanirdhāraṇaprasaṅge ilokasaṃkhyā- adhyāyakramādinirṇayāya parīkṣitā āsan | tathā ca dharmaśāstranibandha-smṛtiṭīkā sūpalabhyamānānā� bahūnā� vāmanapurāṇaślokoddharaṇ�- nāmapi yathāvadupayoga� kṛta āsīt | purāṇāntareṣu mahābhārate'pi vāmanapurāṇa- ślokānā� viṣayāṇāṃ ca sāmyamanveṣitam, yena pāṭhanirdhāraṇe sauvidhyamadhigatam | vāmanapurāṇasyāṣṭaśatapṛṣṭhānā� gṛhītasamīkṣitapāṭhātmaka� prathamo bhāga� pāṭhasamīkṣ� vivaraṇasahita� bhūmikāsahitaśca vigatajulāīmāse prakāśita āsīt | amerikāyā� micigana, an arvāranāmake pradeśe antārāṣṭrīye prācyaviduṣāṃ ṣaḍūviṃśatitame'dhiveśane jāyamāne sati agastamāsasya prathame saptāhe ḍ�0 rāya- govindacandradvārā (ya� vārāṇasīta� pratinidhitvena tatra gata āsīt ) vāmanapurāṇasya samīkṣita saṃskaraṇasyaiṣa bhāgastatra preṣita āsīt, pustakamidamadhiveśane nyāsa- maṇḍalasya sadasyena rāṣṭrīyādhyāpakena śrī esa0 ke0 caṭarjimahābhāgenopasthāpita- māsīt | sabhayā ca tatsambandhe prasaṃśātmako'gholikhita� prastāva pārita� ] 'परिषदियं भारती� केन्द्रशासनं, राज्यशासनानि, तथ� � भारतीयविद्यास� अभिनिविष्टान� विदुषः प्रत� प्रशंसां ख्यापयति यत� काशीनरेशमहाराजाधिराजस्� सुयोग्यनिर्देशने पुराणाना� समीक्षि� संस्करणाना� प्रकाशनं काशिराजन्यासस्यातिमात्रमुषयोगिकार्यं वर्तते � तत्र क्रम� श्रीआनन्दस्वरूपगुप्तमहाशये� योग्यतया सम्पादित� वामनपुराणमद्� डा� सुनीति कुमा� चटर्निमहोदये� न्याससदस्येनात्र उपस्थाप्यत�, यच्च डा� रायगोविन्द चन्द्रमहाभागेन न्याससदस्येन वाराणसीतो विशेषत आनीतम� � [pariṣadiya� bhāratīya kendraśāsana�, rājyaśāsanāni, tathā ca bhāratīyavidyāsu abhiniviṣṭān viduṣa� prati praśaṃsā� khyāpayati yat kāśīnareśamahārājādhirājasya suyogyanirdeśane purāṇānā� samīkṣita saṃskaraṇānā� prakāśana� kāśirājanyāsasyātimātramuṣayogikārya� vartate | tatra krame śrīānandasvarūpaguptamahāśayena yogyatayā sampādita� vāmanapurāṇamadya ḍ�0 sunīti kumāra caṭarnimahodayena nyāsasadasyenātra upasthāpyate, yacca ḍ�0 rāyagovinda candramahābhāgena nyāsasadasyena vārāṇasīto viśeṣata ānītam |] ' 13
