365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 10, Part 1 (1968)

Page:

101 (of 138)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 101 has not been proofread.

काशिराजन्यासस्� कार्यविवरणम् (जुला�-दिसम्ब� १६६७ ) वामनपुराणस्य पाठसमीक्षात्मक� संस्करणम� वामनपुराणस्य समीक्षितसंस्करणसम्बन्धि विवरणं विस्तरेणास्याः पत्रिकायाः पूर्वेषु कार्यविवरणेष� प्रदत्तमासीत् � पाठसमीक्षा प्रामुख्ये� एकविंशतिहस्तलेखाना� पाठसंवादमाधृत्� कृताऽस्त� � तत्र � काश्मीरीया�, � वंगीया�, ११ देवनागरीया�, � नन्दिनागरीयः, � तेलग� हस्तलेखौ � एतदतिरिच्याप� १३ हस्तलेखा� पा�- भेदनिर्धारणप्रसङ्ग� इलोकसंख्या- अध्यायक्रमादिनिर्णया� परीक्षिता आसन् � तथ� � धर्मशास्त्रनिबन्�-स्मृतिटीका सूपलभ्यमानानां बहूनां वामनपुराणश्लोकोद्धरण�- नामप� यथावदुपयोग� कृ� आसीत् � पुराणान्तरेष� महाभारतेऽप� वामनपुरा�- श्लोकाना� विषयाणां � साम्यमन्वेषितम�, ये� पाठनिर्धारणे सौविध्यमधिगतम् � वामनपुराणस्याष्टशतपृष्ठाना� गृहीतसमीक्षितपाठात्मकः प्रथमो भागः पाठसमीक्षा विवरणसहितः भूमिकासहितश्� विगतजुलाईमास� प्रकाशित आसीत् � अमेरिकायां मिचिगन, अन� अर्वारनामक� प्रदेश� अन्ताराष्ट्रीये प्राच्यविदुषां षडूविंशतितमेऽधिवेशने जायमान� सत� अगस्तमासस्� प्रथमे सप्ताह� डा� रा�- गोविन्दचन्द्रद्वार� (यः वाराणसीतः प्रतिनिधित्वेन तत्र गत आसीत् ) वामनपुराणस्य समीक्षि� संस्करणस्यैष भागस्तत्� प्रेषि� आसीत्, पुस्तकमिदमधिवेशन� न्या�- मण्डलस्य सदस्ये� राष्ट्रीयाध्यापकेन श्री एस� के� चटर्जिमहाभागेनोपस्थापि�- मासीत् � सभया � तत्सम्बन्ध� प्रसंशात्मकोऽघोलिखित� प्रस्ताव पारितः [kāśirājanyāsasya kāryavivaraṇam (julāī-disambara 1667 ) vāmanapurāṇasya pāṭhasamīkṣātmaka� saṃskaraṇam vāmanapurāṇasya samīkṣitasaṃskaraṇasambandhi vivaraṇa� vistareṇāsyā� patrikāyā� pūrveṣu kāryavivaraṇeṣu pradattamāsīt | pāṭhasamīkṣ� prāmukhyena ekaviṃśatihastalekhānā� pāṭhasaṃvādamādhṛtya kṛtā'sti � tatra 4 kāśmīrīyā�, 3 vaṃgīyā�, 11 devanāgarīyā�, 1 nandināgarīya�, 2 telagū hastalekhau | etadatiricyāpi 13 hastalekhā� pāṭha- bhedanirdhāraṇaprasaṅge ilokasaṃkhyā- adhyāyakramādinirṇayāya parīkṣitā āsan | tathā ca dharmaśāstranibandha-smṛtiṭīkā sūpalabhyamānānā� bahūnā� vāmanapurāṇaślokoddharaṇ�- nāmapi yathāvadupayoga� kṛta āsīt | purāṇāntareṣu mahābhārate'pi vāmanapurāṇa- ślokānā� viṣayāṇāṃ ca sāmyamanveṣitam, yena pāṭhanirdhāraṇe sauvidhyamadhigatam | vāmanapurāṇasyāṣṭaśatapṛṣṭhānā� gṛhītasamīkṣitapāṭhātmaka� prathamo bhāga� pāṭhasamīkṣ� vivaraṇasahita� bhūmikāsahitaśca vigatajulāīmāse prakāśita āsīt | amerikāyā� micigana, an arvāranāmake pradeśe antārāṣṭrīye prācyaviduṣāṃ ṣaḍūviṃśatitame'dhiveśane jāyamāne sati agastamāsasya prathame saptāhe ḍ�0 rāya- govindacandradvārā (ya� vārāṇasīta� pratinidhitvena tatra gata āsīt ) vāmanapurāṇasya samīkṣita saṃskaraṇasyaiṣa bhāgastatra preṣita āsīt, pustakamidamadhiveśane nyāsa- maṇḍalasya sadasyena rāṣṭrīyādhyāpakena śrī esa0 ke0 caṭarjimahābhāgenopasthāpita- māsīt | sabhayā ca tatsambandhe prasaṃśātmako'gholikhita� prastāva pārita� ] 'परिषदियं भारती� केन्द्रशासनं, राज्यशासनानि, तथ� � भारतीयविद्यास� अभिनिविष्टान� विदुषः प्रत� प्रशंसां ख्यापयति यत� काशीनरेशमहाराजाधिराजस्� सुयोग्यनिर्देशने पुराणाना� समीक्षि� संस्करणाना� प्रकाशनं काशिराजन्यासस्यातिमात्रमुषयोगिकार्यं वर्तते � तत्र क्रम� श्रीआनन्दस्वरूपगुप्तमहाशये� योग्यतया सम्पादित� वामनपुराणमद्� डा� सुनीति कुमा� चटर्निमहोदये� न्याससदस्येनात्र उपस्थाप्यत�, यच्च डा� रायगोविन्द चन्द्रमहाभागेन न्याससदस्येन वाराणसीतो विशेषत आनीतम� � [pariṣadiya� bhāratīya kendraśāsana�, rājyaśāsanāni, tathā ca bhāratīyavidyāsu abhiniviṣṭān viduṣa� prati praśaṃsā� khyāpayati yat kāśīnareśamahārājādhirājasya suyogyanirdeśane purāṇānā� samīkṣita saṃskaraṇānā� prakāśana� kāśirājanyāsasyātimātramuṣayogikārya� vartate | tatra krame śrīānandasvarūpaguptamahāśayena yogyatayā sampādita� vāmanapurāṇamadya ḍ�0 sunīti kumāra caṭarnimahodayena nyāsasadasyenātra upasthāpyate, yacca ḍ�0 rāyagovinda candramahābhāgena nyāsasadasyena vārāṇasīto viśeṣata ānītam |] ' 13

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: