365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 2 (1967)

Page:

99 (of 180)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 99 has not been proofread.

सर्वभारती� काशिराजन्यासस्� कार्यविवरणम्
(जनवरी-जू�, १६६७ ई० )
वामनपुराणकार्यम्
� समीक्षात्मक� संस्करणम्ः
वामनपुराणस्य समीक्षात्मक� पाठो मुख्यतया विंशतिहस्तलेखाना� पाठसंवाद-
माश्रित्� निर्धारितो वर्तते � ते� हस्तलेखा� � काश्मीरलिपिबद्धा�, � बंगीया�,
१० उत्तरभारती� देवनागरीहस्तलेखा�, � दक्षिण भारतीया�, एक� देवनागरी-
लिपिबद्ध� अड्यार पुस्तकालयाद्, एक� नन्दीनागरीलेखः, एक� � तेलगूलेख�
मद्रास गवर्नमेन्ट ओरियन्टल हस्तलिपिपुस्तकालयत� �)
एतेष� काश्मीरहस्तलेख� ४०१२ संख्याकः ( स्टी� कैटलॉग ) श्री रघुनाथ
संस्कृ� पुस्तकालयाद् उपलब्ध� तत्रभवतः काश्मीरनरे� डा� कर्णसिंहमहाराजस्�
कृपावशात� � पण्डितरामचन्द्� भट्टकृतय� संस्कृतटीकय� � एष� समन्वितो
वर्त्तते � वामनपुराणस्य संस्कृतटीका चैषा एक� एव प्राप्यत� � अत्र बहुश�
कठिन� अंशा� सरलतया व्याख्याता� केचित् पाठभेद� अप� यत्र तत्र निर्दिष्टा�
सन्त�
स्वल्पमत्स्यपुराणम�
अन्य पुराणकार्य म्
राघवन् महानुभावेन आसाम�-
इत� पूर्वमस्� दश अध्यायाः
पूर्वमेव यथ� सूचितं, पुराणमेतत् डा� वी.
लन्दनहस्तलेखयो� आधारेण समालोच्य सम्पाद्यते
[sarvabhāratīya kāśirājanyāsasya kāryavivaraṇam
(janavarī-jūna, 1667 ī0 )
峾Բܰṇaⲹ
1 samīkṣātmaka� saṃskaraṇam�
vāmanaܰṇasya samīkṣātmaka� pāṭho mukhyatayā viṃśatihastalekhānā� pāṭhasaṃvāda-
māśritya nirdhārito vartate | teca hastalekhā� 4 kāśmīralipibaddhā�, 3 baṃgīyā�,
10 uttarabhāratīya devanāgarīhastalekhā�, 3 dakṣiṇa bhāratīyā�, eko devanāgarī-
lipibaddha� aḍyāra pustakālayād, ekā nandīnāgarīlekha�, ekā ca telagūlekha�
madrāsa gavarnamenṭa oriyanṭala hastalipipustakālayata� |)
eteṣu kāśmīrahastalekha� 4012 saṃkhyāka� ( sṭīna kaiṭalaॉga ) śrī raghunātha
saṃskṛta pustakālayād upalabdha� tatrabhavata� kāśmīranareśa ḍ�0 karṇasiṃhamahārājasya
kṛpāvaśāt | paṇḍitarāmacandra bhaṭṭakṛtayā saṃskṛtaṭīkayā ca eṣa� samanvito
varttate | vāmanaܰṇasya saṃskṛtaṭīkā caiṣ� ekā eva prāpyate | atra bahuśa�
kaṭhinā aṃśāḥ saralatayā vyākhyātā� kecit pāṭhabhedā api yatra tatra nirdiṣṭā�
santi
貹ٲⲹܰṇa
anya ܰṇakārya m
rāghavan mahānubhāvena āsāmi-
ita� pūrvamasya daśa adhyāyā�
pūrvameva yathā sūcita�, ܰṇametat ḍ�0 vī.
landanahastalekhayo� ādhāreṇa samālocya sampādyate
]
'पुरा� [ܰṇa] ' पत्रिकायां प्रकाशिताः सन्त� � अन्य� �

११-१८ अध्यायाः अस्मिन�
जुला� अंके प्रकाश्यन्ते � अवशिष्टा अपरे चाध्याया� क्रमशः [貹ٰ� prakāśitā� santi | anye ca
|
11-18 adhyāyā� asmin
julāī aṃke prakāśyante | avaśiṣṭā apare cādhyāyā� kramaśa�
]
'पुरा� [ܰṇa] ' पत्रिकायां
प्रकाशयिष्यन्त� �
कूर्मपुराणस्� हस्तलेखाना� संवादकार्य� साम्प्रत� प्राये� अवरुद्धमेव, यत� वय�
सर्व� सर्वथा वामनपुराणप्रकाशनकार्ये व्यापृता� स्� �
[貹ٰ�
prakāśayiṣyante |
kūrmaܰṇasya hastalekhānā� saṃvādakārya� sāmprata� prāyeṇa avaruddhameva, yato vaya�
sarve sarvathā vāmanaܰṇaprakāśanakārye vyāpṛtā� sma |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: