Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 2 (1967)
99 (of 180)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
सर्वभारती� काशिराजन्यासस्� कार्यविवरणम्
(जनवरी-जू�, १६६७ ई० )
वामनपुराणकार्यम्
� समीक्षात्मक� संस्करणम्ः
वामनपुराणस्य समीक्षात्मक� पाठो मुख्यतया विंशतिहस्तलेखाना� पाठसंवाद-
माश्रित्� निर्धारितो वर्तते � ते� हस्तलेखा� � काश्मीरलिपिबद्धा�, � बंगीया�,
१० उत्तरभारती� देवनागरीहस्तलेखा�, � दक्षिण भारतीया�, एक� देवनागरी-
लिपिबद्ध� अड्यार पुस्तकालयाद्, एक� नन्दीनागरीलेखः, एक� � तेलगूलेख�
मद्रास गवर्नमेन्ट ओरियन्टल हस्तलिपिपुस्तकालयत� �)
एतेष� काश्मीरहस्तलेख� ४०१२ संख्याकः ( स्टी� कैटलॉग ) श्री रघुनाथ
संस्कृ� पुस्तकालयाद् उपलब्ध� तत्रभवतः काश्मीरनरे� डा� कर्णसिंहमहाराजस्�
कृपावशात� � पण्डितरामचन्द्� भट्टकृतय� संस्कृतटीकय� � एष� समन्वितो
वर्त्तते � वामनपुराणस्य संस्कृतटीका चैषा एक� एव प्राप्यत� � अत्र बहुश�
कठिन� अंशा� सरलतया व्याख्याता� केचित् पाठभेद� अप� यत्र तत्र निर्दिष्टा�
सन्त�
स्वल्पमत्स्यपुराणम�
अन्य पुराणकार्य म्
राघवन् महानुभावेन आसाम�-
इत� पूर्वमस्� दश अध्यायाः
पूर्वमेव यथ� सूचितं, पुराणमेतत् डा� वी.
लन्दनहस्तलेखयो� आधारेण समालोच्य सम्पाद्यते
[sarvabhāratīya kāśirājanyāsasya kāryavivaraṇam
(janavarī-jūna, 1667 ī0 )
峾Բܰṇaⲹ
1 samīkṣātmaka� saṃskaraṇam�
vāmanaܰṇasya samīkṣātmaka� pāṭho mukhyatayā viṃśatihastalekhānā� pāṭhasaṃvāda-
māśritya nirdhārito vartate | teca hastalekhā� 4 kāśmīralipibaddhā�, 3 baṃgīyā�,
10 uttarabhāratīya devanāgarīhastalekhā�, 3 dakṣiṇa bhāratīyā�, eko devanāgarī-
lipibaddha� aḍyāra pustakālayād, ekā nandīnāgarīlekha�, ekā ca telagūlekha�
madrāsa gavarnamenṭa oriyanṭala hastalipipustakālayata� |)
eteṣu kāśmīrahastalekha� 4012 saṃkhyāka� ( sṭīna kaiṭalaॉga ) śrī raghunātha
saṃskṛta pustakālayād upalabdha� tatrabhavata� kāśmīranareśa ḍ�0 karṇasiṃhamahārājasya
kṛpāvaśāt | paṇḍitarāmacandra bhaṭṭakṛtayā saṃskṛtaṭīkayā ca eṣa� samanvito
varttate | vāmanaܰṇasya saṃskṛtaṭīkā caiṣ� ekā eva prāpyate | atra bahuśa�
kaṭhinā aṃśāḥ saralatayā vyākhyātā� kecit pāṭhabhedā api yatra tatra nirdiṣṭā�
santi
貹ٲⲹܰṇa
anya ܰṇakārya m
rāghavan mahānubhāvena āsāmi-
ita� pūrvamasya daśa adhyāyā�
pūrvameva yathā sūcita�, ܰṇametat ḍ�0 vī.
landanahastalekhayo� ādhāreṇa samālocya sampādyate
] 'पुरा� [ܰṇa] ' पत्रिकायां प्रकाशिताः सन्त� � अन्य� �
�
११-१८ अध्यायाः अस्मिन�
जुला� अंके प्रकाश्यन्ते � अवशिष्टा अपरे चाध्याया� क्रमशः [貹ٰ� prakāśitā� santi | anye ca
|
11-18 adhyāyā� asmin
julāī aṃke prakāśyante | avaśiṣṭā apare cādhyāyā� kramaśa� ] 'पुरा� [ܰṇa] ' पत्रिकायां
प्रकाशयिष्यन्त� �
कूर्मपुराणस्� हस्तलेखाना� संवादकार्य� साम्प्रत� प्राये� अवरुद्धमेव, यत� वय�
सर्व� सर्वथा वामनपुराणप्रकाशनकार्ये व्यापृता� स्� �
[貹ٰ�
prakāśayiṣyante |
kūrmaܰṇasya hastalekhānā� saṃvādakārya� sāmprata� prāyeṇa avaruddhameva, yato vaya�
sarve sarvathā vāmanaܰṇaprakāśanakārye vyāpṛtā� sma |
]
