365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 2 (1967)

Page:

105 (of 180)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 105 has not been proofread.

July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 315
शारदापीठस्य जगद्गुरु श्रीशंकराचार्याणां समागमनम्
शृंगेरिमठस्य पण्डितानां
महोदया� शृंगेरीमठस्थशारदापीठस्य श्रीशंकराचार्याः स्ववाराणसीयात्राक्रम�
रामनगर दुर्गेऽप� मई � दिनाङ्के समागता�, स्वागत� � तेषा� काशिरा� डा�
विभूतिनारायणसिंह द्वारा विशेषातिथिरूपे� कृतम� �
सहयोगे� काशिराजेनापि पादुकयोः पादपूज� विहिता � तस्मिन्काल� पं राजेश्वर
शास्त्रिणोऽप� उपस्थिता आसन् � पादपूजायाः अनन्तर� प्रसादवितरणं जातम�,
आशीर्वादाश्� काशिराजा� प्रदत्ता� � ब्रह्मचारिवेषधारिण� कृतयज्ञोपवीता�
( मासान्पूर्�) शिशव� महाराजकुमारा� आशीर्वादान् दत्व� अत� प्रसन्ना� बभूवुः
श्रीशंकराचार्याः �
काशिराजन्यास� स्वप्रकाशितान् द्वादशग्रन्थान� जगद्गुरु श्रीशंकराचार्याय
बहुमानप्रदर्शन पुरःसर� समर्पितवान� � श्रीशंकराचार्यस्� व्यक्तिग� सचिव महोदयः
१७ जूनतिथ� प्रेषिते पत्र� प्रकाशनप्राप्तिमङ्गीकरोत�, लिखत� � [śāradāpīṭhasya jagadguru śrīśaṃkarācāryāṇāṃ samāgamanam
śṛṃgerimaṭhasya paṇḍitānā�
mahodayā� śṛṃgerīmaṭhasthaśāradāpīṭhasya śrīśaṃkarācāryā� svavārāṇasīyātrākrame
rāmanagara durge'pi maī 3 dināṅke samāgatā�, svāgata� ca teṣāṃ kāśirāna ḍ�
vibhūtinārāyaṇasiṃha dvārā viśeṣātithirūpeṇa kṛtam |
sahayogena kāśirājenāpi pādukayo� pādapūjā vihitā | tasminkāle pa� rājeśvara
śāstriṇo'pi upasthitā āsan | pādapūjāyā� anantara� prasādavitaraṇa� jātam,
āśīrvādāśca kāśirājāya pradattā� | brahmacāriveṣadhāriṇe kṛtayajñopavītāya
( māsānpūrva) śiśave mahārājakumārāya āśīrvādān datvā ati prasannā� babhūvu�
śrīśaṃkarācāryā� |
kāśirājanyāsa� svaprakāśitān dvādaśagranthān jagadguru śrīśaṃkarācāryāya
bahumānapradarśana puraḥsara� samarpitavān | śīśṃk峦ⲹsya vyaktigata saciva mahodaya�
17 jūnatithau preṣite patre prakāśanaprāptimaṅgīkaroti, likhati ca
]
"श्रीशंकराचार्य
महोदया� काशिराजन्यासस्� पुराणविभागद्वारा सम्पाद्यमानं उपयोगिनं कार्�
दृष्ट्वा अत्यन्तं मोदमनुभवन्ति [śīśṃk峦ⲹ
mahodayā� kāśirājanyāsasya purāṇavibhāgadvārā sampādyamāna� upayogina� kārya
dṛṣṭvā atyanta� modamanubhavanti
]
' इत� �
शृंगेरिमठादे� अस्माभिः वामनपुराणस्य नन्दीनागरीलेखः समुपलब्ध� �
श्रीशंकराचार्यकृतसहायताय� सहयोगार्थं � न्यासः कृतज्ञता� अभिव्यञ्जयति,
आशास्त� � भविष्येऽपि तादक� एव सहायादिक� दास्यत� �
विशिष्टा अतिथयः दर्शका�
अस्मिन� वर्ष� जनवरीमासस्य षष्ठतिथौ माद्रि� (स्पे�) विश्वविद्यालयस्य
भारती� विद्याविभागाध्यक्ष� श्री ज्वा� रोजर रिवीरि महाशयः, तथ� श्रीमती रिवीरि
महाशयाऽप� पुराणविभाग� दृष्टवन्तौ, प्रशंसितवन्त� � कार्यजातमस्य �
डा� एच� वा� स्टीटेन्को� जर्मनीदेशस्य हेडेलवर्� विश्वविद्यालये दक्षिण
एशिय� संस्थाया� अधिकारी पुराणविभागमत्र दृष्टवान� � अय� लिखत� [iti |
śṛṃgerimaṭhādeva asmābhi� vāmanapurāṇasya nandīnāgarīlekha� samupalabdha� |
śīśṃk峦ⲹkṛtasahāyatāyai sahayogārtha� ca nyāsa� kṛtajñatā� abhivyañjayati,
āśāste ca bhaviṣye'pi tādak eva sahāyādika� dāsyate |
viśiṣṭā atithaya� darśakāca
asmin varṣe janavarīmāsasya ṣaṣṭhatithau mādrida (spena) viśvavidyālayasya
bhāratīya vidyāvibhāgādhyakṣo śrī jvāna rojara rivīri mahāśaya�, tathā śrīmatī rivīri
mahāśayā'pi purāṇavibhāga� dṛṣṭavantau, praśaṃsitavantau ca kāryajātamasya |
ḍ�0 eca0 vāna sṭīṭenkona jarmanīdeśasya heḍelavarga viśvavidyālaye dakṣiṇa
eśiyā saṃsthāyā� adhikārī purāṇavibhāgamatra dṛṣṭavān | aya� likhati
]
"न्यासोऽय�
महद् उपयोगि कार्यं करोत�, शोधकार्यसंलग्नानां पुराणानामध्ययन� दत्तचित्ताना�
विदुषा� कृते एतत्सर्व� विशेषे� उपयोगा� कल्पते इत� �
[Բ'ⲹ�
mahad upayogi kārya� karoti, śodhakāryasaṃlagnānā� purāṇānāmadhyayane dattacittānā�
viduṣāṃ kṛte etatsarva� viśeṣeṇa upayogāya kalpate iti |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: