Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 2 (1967)
105 (of 180)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 315
शारदापीठस्य जगद्गुरु श्रीशंकराचार्याणां समागमनम्
शृंगेरिमठस्य पण्डितानां
महोदया� शृंगेरीमठस्थशारदापीठस्य श्रीशंकराचार्याः स्ववाराणसीयात्राक्रम�
रामनगर दुर्गेऽप� मई � दिनाङ्के समागता�, स्वागत� � तेषा� काशिरा� डा�
विभूतिनारायणसिंह द्वारा विशेषातिथिरूपे� कृतम� �
सहयोगे� काशिराजेनापि पादुकयोः पादपूज� विहिता � तस्मिन्काल� पं राजेश्वर
शास्त्रिणोऽप� उपस्थिता आसन् � पादपूजायाः अनन्तर� प्रसादवितरणं जातम�,
आशीर्वादाश्� काशिराजा� प्रदत्ता� � ब्रह्मचारिवेषधारिण� कृतयज्ञोपवीता�
( मासान्पूर्�) शिशव� महाराजकुमारा� आशीर्वादान् दत्व� अत� प्रसन्ना� बभूवुः
श्रीशंकराचार्याः �
काशिराजन्यास� स्वप्रकाशितान् द्वादशग्रन्थान� जगद्गुरु श्रीशंकराचार्याय
बहुमानप्रदर्शन पुरःसर� समर्पितवान� � श्रीशंकराचार्यस्� व्यक्तिग� सचिव महोदयः
१७ जूनतिथ� प्रेषिते पत्र� प्रकाशनप्राप्तिमङ्गीकरोत�, लिखत� � [śāradāpīṭhasya jagadguru śrīśaṃkarācāryāṇāṃ samāgamanam
śṛṃgerimaṭhasya paṇḍitānā�
mahodayā� śṛṃgerīmaṭhasthaśāradāpīṭhasya śrīśaṃkarācāryā� svavārāṇasīyātrākrame
rāmanagara durge'pi maī 3 dināṅke samāgatā�, svāgata� ca teṣāṃ kāśirāna ḍ�
vibhūtinārāyaṇasiṃha dvārā viśeṣātithirūpeṇa kṛtam |
sahayogena kāśirājenāpi pādukayo� pādapūjā vihitā | tasminkāle pa� rājeśvara
śāstriṇo'pi upasthitā āsan | pādapūjāyā� anantara� prasādavitaraṇa� jātam,
āśīrvādāśca kāśirājāya pradattā� | brahmacāriveṣadhāriṇe kṛtayajñopavītāya
( māsānpūrva) śiśave mahārājakumārāya āśīrvādān datvā ati prasannā� babhūvu�
śrīśaṃkarācāryā� |
kāśirājanyāsa� svaprakāśitān dvādaśagranthān jagadguru śrīśaṃkarācāryāya
bahumānapradarśana puraḥsara� samarpitavān | śīśṃk峦ⲹsya vyaktigata saciva mahodaya�
17 jūnatithau preṣite patre prakāśanaprāptimaṅgīkaroti, likhati ca ] "श्रीशंकराचार्य
महोदया� काशिराजन्यासस्� पुराणविभागद्वारा सम्पाद्यमानं उपयोगिनं कार्�
दृष्ट्वा अत्यन्तं मोदमनुभवन्ति [śīśṃk峦ⲹ
mahodayā� kāśirājanyāsasya purāṇavibhāgadvārā sampādyamāna� upayogina� kārya
dṛṣṭvā atyanta� modamanubhavanti] ' इत� �
शृंगेरिमठादे� अस्माभिः वामनपुराणस्य नन्दीनागरीलेखः समुपलब्ध� �
श्रीशंकराचार्यकृतसहायताय� सहयोगार्थं � न्यासः कृतज्ञता� अभिव्यञ्जयति,
आशास्त� � भविष्येऽपि तादक� एव सहायादिक� दास्यत� �
विशिष्टा अतिथयः दर्शका�
अस्मिन� वर्ष� जनवरीमासस्य षष्ठतिथौ माद्रि� (स्पे�) विश्वविद्यालयस्य
भारती� विद्याविभागाध्यक्ष� श्री ज्वा� रोजर रिवीरि महाशयः, तथ� श्रीमती रिवीरि
महाशयाऽप� पुराणविभाग� दृष्टवन्तौ, प्रशंसितवन्त� � कार्यजातमस्य �
डा� एच� वा� स्टीटेन्को� जर्मनीदेशस्य हेडेलवर्� विश्वविद्यालये दक्षिण
एशिय� संस्थाया� अधिकारी पुराणविभागमत्र दृष्टवान� � अय� लिखत� [iti |
śṛṃgerimaṭhādeva asmābhi� vāmanapurāṇasya nandīnāgarīlekha� samupalabdha� |
śīśṃk峦ⲹkṛtasahāyatāyai sahayogārtha� ca nyāsa� kṛtajñatā� abhivyañjayati,
āśāste ca bhaviṣye'pi tādak eva sahāyādika� dāsyate |
viśiṣṭā atithaya� darśakāca
asmin varṣe janavarīmāsasya ṣaṣṭhatithau mādrida (spena) viśvavidyālayasya
bhāratīya vidyāvibhāgādhyakṣo śrī jvāna rojara rivīri mahāśaya�, tathā śrīmatī rivīri
mahāśayā'pi purāṇavibhāga� dṛṣṭavantau, praśaṃsitavantau ca kāryajātamasya |
ḍ�0 eca0 vāna sṭīṭenkona jarmanīdeśasya heḍelavarga viśvavidyālaye dakṣiṇa
eśiyā saṃsthāyā� adhikārī purāṇavibhāgamatra dṛṣṭavān | aya� likhati ] "न्यासोऽय�
महद् उपयोगि कार्यं करोत�, शोधकार्यसंलग्नानां पुराणानामध्ययन� दत्तचित्ताना�
विदुषा� कृते एतत्सर्व� विशेषे� उपयोगा� कल्पते इत� �
[Բ'ⲹ�
mahad upayogi kārya� karoti, śodhakāryasaṃlagnānā� purāṇānāmadhyayane dattacittānā�
viduṣāṃ kṛte etatsarva� viśeṣeṇa upayogāya kalpate iti |
]
