Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 1 (1967)
219 (of 228)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1967] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 209 (VIII. 1) प्रकाशितायाः विष्णुपुराणविषयसूच्य� पुनर्मुद्रणरूपास्त� � विद्वांस� स्वस्वसम्मतिप्रदानार्थ� प्रार्थ्यन्त� � �. गरुण पुराणस्य बृहस्पतिसंहिताया एक� नवीनः संक्षिप्� पाठः-अयमप� पुराणपत्रिका (८२) तः पुनर्मुद्रणं वर्तते � अयम् कैम्ब्रिनविश्वविद्यालयस्� १०४० संख्यात्मकस्� हस्तलेखस्य समीक्षितसंस्करणमस्त� � अस्मिन� ग्रंथे हस्तलेखस्य विद्वत्तापूर्ण� भूमिका, पाठविवरण�, समीक्षात्मक� पाठश्च वर्तते � अय� हस्तलेखः गरुण पुराणस्य [prakāśitāyā� viṣṇupurāṇaviṣayasūcyā punarmudraṇarūpāsti | vidvāṃsa� svasvasammatipradānārtha� prārthyante | 2. garuṇa purāṇasya bṛhaspatisaṃhitāyā eko navīna� saṃkṣipta pāṭha�-ayamapi purāṇapatrikā (82) ta� punarmudraṇa� vartate | ayam kaimbrinaviśvavidyālayasya 1040 saṃkhyātmakasya hastalekhasya samīkṣitasaṃskaraṇamasti | asmin graṃthe hastalekhasya vidvattāpūrṇ� bhūmikā, pāṭhavivaraṇa�, samīkṣātmaka� pāṭhaśca vartate | aya� hastalekha� garuṇa purāṇasya ] 'नीति [īپ] ' अध्यायानां सक्षिप्त� रूपं वर्तते � वेदपारायणम� [adhyāyānā� sakṣipta� rūpa� vartate | vedapārāyaṇam ] / गत� आषाढमासे (जू�-जुला� ) रामनगर दुर्गस्थितस्� व्यासमन्दिरे सम्पूर्ण- कृष्णयजुर्वेदस्य ( तैत्तिरीयशाखायाः ) कण्ठाग्र� पारायण� सम्पूर्ण शुक्लपक्षे (१९ जू�- � जुला�) सम्पादितम् � पारायण� तु वाराणसेयेन पं� नारायणरामचन्द्�- दातारमहोदयेन कृतम� � पारायणसमाप्त� पाठकर्त्रे तत्र भवद्भि� काशीनरेशैः डा� विभूतिनारायण सिंहमहोदयै� एक� स्वर्णकङ्कणम� प्रमाणपत्र� � प्रदत्तम� � पुराणगोष्ठी पारायण समाप्त्यवसरे वाराणस्यां काशिराजन्यासस्� शिवालाप्रासादे एक� पुराणगोष्ठी आयोजित� आसीत् यस्यां स्थानीया अनेक� विद्वांस उपस्थिता आसन् � काशीराजन्यासस्� पुराणसंबन्धि कार्यविवरणम् गोष्ट्या� पठितम् � वामनपुराणस्य केषाञ्चित् श्लोकानामप� पाठनिर्णयार्थम� अर्थसौकर्याय � विमर्श� जातः � वाराणसेय- संस्कृतविश्वविद्यालयस्� उपकुलपतिना डा� सुरेन्द्रनाथशास्त्रिणा प्रस्तावितम् यत� काशिराजन्यासेन तेषा� पुराणाना� प्रकाशनं करणीयं येषा� संस्करणानि अनुपलब्धान� जातानि � गोष्ठय� अध्यक्षैस्तत्रभवद्भि� काशिनरेश� डा� विभूतिनारायण सिंहमहोदयै� योजनां विचारयितुं स्वीकृतम� � पुराणपाठ� प्रवचनश्� कार्तिकमास� � नवम्बरतः १५ नवम्बर� यावत� रामनगरस्थितस्य पद्मना�- [gate āṣāḍhamāse (jūna-julāī ) rāmanagara durgasthitasya vyāsamandire sampūrṇa- kṛṣṇayajurvedasya ( taittirīyaśākhāyā� ) kaṇṭhāgra� pārāyaṇa� sampūrṇa śuklapakṣe (19 jūna- 2 julāī) sampāditam | pārāyaṇa� tu vārāṇaseyena pa�0 nārāyaṇarāmacandra- dātāramahodayena kṛtam | pārāyaṇasamāptau pāṭhakartre tatra bhavadbhi� kāśīnareśai� ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� eka� svarṇakaṅkaṇam pramāṇapatra� ca pradattam | purāṇagoṣṭhī pārāyaṇa samāptyavasare vārāṇasyā� kāśirājanyāsasya śivālāprāsāde ekā purāṇagoṣṭhī āyojitā āsīt yasyā� sthānīyā aneke vidvāṃsa upasthitā āsan | kāśīrājanyāsasya purāṇasaṃbandhi kāryavivaraṇam goṣṭyā� paṭhitam | vāmanapurāṇasya keṣāñcit ślokānāmapi pāṭhanirṇayārtham arthasaukaryāya ca vimarśa� jāta� | vārāṇaseya- saṃskṛtaviśvavidyālayasya upakulapatinā ḍ�0 surendranāthaśāstriṇ� prastāvitam yat kāśirājanyāsena teṣāṃ purāṇānā� prakāśana� karaṇīya� yeṣāṃ saṃskaraṇāni anupalabdhāni jātāni | goṣṭhayā adhyakṣaistatrabhavadbhi� kāśinareśai ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� yojanā� vicārayitu� svīkṛtam | purāṇapāṭha� pravacanaśca kārtikamāse 9 navambarata� 15 navambara� yāvat rāmanagarasthitasya padmanābha- ] 27
