365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 1 (1967)

Page:

219 (of 228)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 219 has not been proofread.

Jan., 1967] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 209 (VIII. 1) प्रकाशितायाः विष्णुपुराणविषयसूच्य� पुनर्मुद्रणरूपास्त� � विद्वांस� स्वस्वसम्मतिप्रदानार्थ� प्रार्थ्यन्त� � �. गरुण पुराणस्य बृहस्पतिसंहिताया एक� नवीनः संक्षिप्� पाठः-अयमप� पुराणपत्रिका (८२) तः पुनर्मुद्रणं वर्तते � अयम् कैम्ब्रिनविश्वविद्यालयस्� १०४० संख्यात्मकस्� हस्तलेखस्य समीक्षितसंस्करणमस्त� � अस्मिन� ग्रंथे हस्तलेखस्य विद्वत्तापूर्ण� भूमिका, पाठविवरण�, समीक्षात्मक� पाठश्च वर्तते � अय� हस्तलेखः गरुण पुराणस्य [prakāśitāyā� viṣṇupurāṇaviṣayasūcyā punarmudraṇarūpāsti | vidvāṃsa� svasvasammatipradānārtha� prārthyante | 2. garuṇa purāṇasya bṛhaspatisaṃhitāyā eko navīna� saṃkṣipta pāṭha�-ayamapi purāṇapatrikā (82) ta� punarmudraṇa� vartate | ayam kaimbrinaviśvavidyālayasya 1040 saṃkhyātmakasya hastalekhasya samīkṣitasaṃskaraṇamasti | asmin graṃthe hastalekhasya vidvattāpūrṇ� bhūmikā, pāṭhavivaraṇa�, samīkṣātmaka� pāṭhaśca vartate | aya� hastalekha� garuṇa purāṇasya ] 'नीति [īپ] ' अध्यायानां सक्षिप्त� रूपं वर्तते � वेदपारायणम� [adhyāyānā� sakṣipta� rūpa� vartate | vedapārāyaṇam ] / गत� आषाढमासे (जू�-जुला� ) रामनगर दुर्गस्थितस्� व्यासमन्दिरे सम्पूर्ण- कृष्णयजुर्वेदस्य ( तैत्तिरीयशाखायाः ) कण्ठाग्र� पारायण� सम्पूर्ण शुक्लपक्षे (१९ जू�- � जुला�) सम्पादितम् � पारायण� तु वाराणसेयेन पं� नारायणरामचन्द्�- दातारमहोदयेन कृतम� � पारायणसमाप्त� पाठकर्त्रे तत्र भवद्भि� काशीनरेशैः डा� विभूतिनारायण सिंहमहोदयै� एक� स्वर्णकङ्कणम� प्रमाणपत्र� � प्रदत्तम� � पुराणगोष्ठी पारायण समाप्त्यवसरे वाराणस्यां काशिराजन्यासस्� शिवालाप्रासादे एक� पुराणगोष्ठी आयोजित� आसीत् यस्यां स्थानीया अनेक� विद्वांस उपस्थिता आसन् � काशीराजन्यासस्� पुराणसंबन्धि कार्यविवरणम् गोष्ट्या� पठितम् � वामनपुराणस्य केषाञ्चित् श्लोकानामप� पाठनिर्णयार्थम� अर्थसौकर्याय � विमर्श� जातः � वाराणसेय- संस्कृतविश्वविद्यालयस्� उपकुलपतिना डा� सुरेन्द्रनाथशास्त्रिणा प्रस्तावितम् यत� काशिराजन्यासेन तेषा� पुराणाना� प्रकाशनं करणीयं येषा� संस्करणानि अनुपलब्धान� जातानि � गोष्ठय� अध्यक्षैस्तत्रभवद्भि� काशिनरेश� डा� विभूतिनारायण सिंहमहोदयै� योजनां विचारयितुं स्वीकृतम� � पुराणपाठ� प्रवचनश्� कार्तिकमास� � नवम्बरतः १५ नवम्बर� यावत� रामनगरस्थितस्य पद्मना�- [gate āṣāḍhamāse (jūna-julāī ) rāmanagara durgasthitasya vyāsamandire sampūrṇa- kṛṣṇayajurvedasya ( taittirīyaśākhāyā� ) kaṇṭhāgra� pārāyaṇa� sampūrṇa śuklapakṣe (19 jūna- 2 julāī) sampāditam | pārāyaṇa� tu vārāṇaseyena pa�0 nārāyaṇarāmacandra- dātāramahodayena kṛtam | pārāyaṇasamāptau pāṭhakartre tatra bhavadbhi� kāśīnareśai� ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� eka� svarṇakaṅkaṇam pramāṇapatra� ca pradattam | purāṇagoṣṭhī pārāyaṇa samāptyavasare vārāṇasyā� kāśirājanyāsasya śivālāprāsāde ekā purāṇagoṣṭhī āyojitā āsīt yasyā� sthānīyā aneke vidvāṃsa upasthitā āsan | kāśīrājanyāsasya purāṇasaṃbandhi kāryavivaraṇam goṣṭyā� paṭhitam | vāmanapurāṇasya keṣāñcit ślokānāmapi pāṭhanirṇayārtham arthasaukaryāya ca vimarśa� jāta� | vārāṇaseya- saṃskṛtaviśvavidyālayasya upakulapatinā ḍ�0 surendranāthaśāstriṇ� prastāvitam yat kāśirājanyāsena teṣāṃ purāṇānā� prakāśana� karaṇīya� yeṣāṃ saṃskaraṇāni anupalabdhāni jātāni | goṣṭhayā adhyakṣaistatrabhavadbhi� kāśinareśai ḍ�0 vibhūtinārāyaṇa siṃhamahodayai� yojanā� vicārayitu� svīkṛtam | purāṇapāṭha� pravacanaśca kārtikamāse 9 navambarata� 15 navambara� yāvat rāmanagarasthitasya padmanābha- ] 27

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: