365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 1 (1967)

Page:

217 (of 228)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 217 has not been proofread.

[an., 1967] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 207
निबन्धग्रन्थेभ्य� वामनपुराणोद्धरणाना� संग्रह�
अस्मिन� समये अघोनिर्दिष्टनिबन्धग्रन्थेभ्य� स्मृतिग्रन्थेभ्यश्� वामनपुराणस्य�-
द्धरणाना� संकलनं कृतम�-
दानसाग�, कृत्यकल्पतरु, हेमाद्रि - चतुर्वर्� चिन्तामण�, तीर्थचिन्तामणि,
वीरमित्रोद� ( उपलब्धान� सर्वाण� संस्करणानि ) स्मृतितत्त्व, नित्याचारप्रदी�,
त्रिस्थलीसेतु, समयमयू�, आचारमयूख, श्राद्धमयू�, दानमयू�, विधानपारिजात,
कृत्यरत्नाकर, गृहस्थरत्नाक�, शुद्धिकौमुदी, वर्षक्रियाकौमुदी, श्राद्धक्रियाकौमुदी,
कालविवेक, स्मृतिमुक्ताफल, मदनपारिजात, नृसिंहप्रसाद, तीर्थसार, कालतत्त्�-
विवेचन, शूद्राचारशिरोमणि, कालसार, आचारादर्�, आचाररत्न, जयसिंहकल्पद्रु�,
इत्येत� निबन्धग्रन्थाः तथ� पराशरमाधवाख्या विद्वन्मनोहराख्य� � टीके पराशरस्मृतेः,
याज्ञवल्क्यस्मृतेः अपरार्� टीका � �
वामनपुराणस्य समानविषयाणां समान श्लोकाना� � अन्यपुराणेषु
अन्वेषणम�-
वामनपुराणस्य विषयाणां अष्टादशमहापुराणेषु शिवपुराण�, देवीभागवतपुराण�
� अन्वेषणं कृतम� � समानश्लोकानामप� अष्टादशमहापुराणेषु शिवपुराण� देवी-
भागवते � अन्वेषणं कृतम� � विष्णुधर्मोत्तरपुराण� तेषाम् अन्वेषणं क्रियत� �
स्वल्पमत्स्य पुराणस्य संस्करणम�
स्वरुपमत्स्यपुराणस्य दश अध्यायानां प्रकाशनं [nibandhagranthebhya� vāmanapurāṇoddharaṇānā� saṃgraha�
asmin samaye aghonirdiṣṭanibandhagranthebhya� smṛtigranthebhyaśca vāmanaܰṇasyo-
ddharaṇānā� saṃkalana� kṛtam-
dānasāgara, kṛtyakalpataru, hemādri - caturvarga cintāmaṇi, tīrthacintāmaṇi,
vīramitrodaya ( upalabdhāni sarvāṇi saṃskaraṇāni ) smṛtitattva, nityācārapradīpa,
tristhalīsetu, samayamayūkha, ācāramayūkha, śrāddhamayūkha, dānamayūkha, vidhānapārijāta,
kṛtyaratnākara, gṛhastharatnākara, śuddhikaumudī, varṣakriyākaumudī, śrāddhakriyākaumudī,
kālaviveka, smṛtimuktāphala, madanapārijāta, nṛsiṃhaprasāda, tīrthasāra, kālatattva-
vivecana, śūdrācāraśiromaṇi, kālasāra, ācārādarśa, ācāraratna, jayasiṃhakalpadruma,
ityete nibandhagranthā� tathā parāśaramādhavākhyā vidvanmanoharākhyā ca ṭīke parāśarasmṛte�,
yājñavalkyasmṛte� aparārka ṭīkā ca |
vāmanaܰṇasya samānaviṣayāṇāṃ samāna ślokānā� ca anyapurāṇeṣu
Աṣaṇa-
vāmanaܰṇasya viṣayāṇāṃ aṣṭādaśamahāpurāṇeṣu śivapurāṇe, devībhāgavatapurāṇe
ca anveṣaṇa� kṛtam | samānaślokānāmapi aṣṭādaśamahāpurāṇeṣu śivapurāṇe devī-
bhāgavate ca anveṣaṇa� kṛtam | viṣṇudharmottarapurāṇe teṣām anveṣaṇa� kriyate |
svalpamatsya ܰṇasya saṃskaraṇam
svarupamatsyaܰṇasya daśa adhyāyānā� prakāśana�
]
'पुरा� [ܰṇa] ' पत्रिकायाः गताङ्केष�
जातम� � डा� राघवन्महोदयै� पुराणपत्रिकाया� प्रकाशनार्थं अन्येऽपि पढध्याया�
प्रेषिता� � इदानी� तैर्महोदयै� स्वल्पमत्स्यपुराणस्य एक� हस्तलेखः लण्डननगर-
तोऽधिगतः � असमदेशी� हस्तलेखातिरिक्तं अस्य हस्तलेखस्याप� सम्पादने उपयोगं
ते कुर्वन्त� �
काशिराजन्यासस्� प्रकाशनानि
अस्मिन्काल� अधोनिर्दिष्टाः ग्रन्थाः प्रकाशिताः
�. विष्णुपुराणविषयसूची - श्रीमध्वाचार्य आद्येन निर्मिता � एष� पुराणपत्रिकाया�
[patrikāyā� gatāṅkeṣu
jātam | ḍ�0 rāghavanmahodayai� ܰṇapatrikāyā� prakāśanārtha� anye'pi paḍhadhyāyā�
preṣitā� | idānī� tairmahodayai� svalpamatsyaܰṇasya eko hastalekha� laṇḍananagara-
to'dhigata� | asamadeśīya hastalekhātirikta� asya hastalekhasyāpi sampādane upayoga�
te kurvanti |
kāśirājanyāsasya prakāśanāni
asminkāle adhonirdiṣṭā� granthā� prakāśitā�
1. viṣṇuܰṇaviṣayasūcī - śrīmadhvācārya ādyena nirmitā | eṣ� ܰṇapatrikāyā�
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: