Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 1 (1967)
217 (of 228)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
[an., 1967] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 207
निबन्धग्रन्थेभ्य� वामनपुराणोद्धरणाना� संग्रह�
अस्मिन� समये अघोनिर्दिष्टनिबन्धग्रन्थेभ्य� स्मृतिग्रन्थेभ्यश्� वामनपुराणस्य�-
द्धरणाना� संकलनं कृतम�-
दानसाग�, कृत्यकल्पतरु, हेमाद्रि - चतुर्वर्� चिन्तामण�, तीर्थचिन्तामणि,
वीरमित्रोद� ( उपलब्धान� सर्वाण� संस्करणानि ) स्मृतितत्त्व, नित्याचारप्रदी�,
त्रिस्थलीसेतु, समयमयू�, आचारमयूख, श्राद्धमयू�, दानमयू�, विधानपारिजात,
कृत्यरत्नाकर, गृहस्थरत्नाक�, शुद्धिकौमुदी, वर्षक्रियाकौमुदी, श्राद्धक्रियाकौमुदी,
कालविवेक, स्मृतिमुक्ताफल, मदनपारिजात, नृसिंहप्रसाद, तीर्थसार, कालतत्त्�-
विवेचन, शूद्राचारशिरोमणि, कालसार, आचारादर्�, आचाररत्न, जयसिंहकल्पद्रु�,
इत्येत� निबन्धग्रन्थाः तथ� पराशरमाधवाख्या विद्वन्मनोहराख्य� � टीके पराशरस्मृतेः,
याज्ञवल्क्यस्मृतेः अपरार्� टीका � �
वामनपुराणस्य समानविषयाणां समान श्लोकाना� � अन्यपुराणेषु
अन्वेषणम�-
वामनपुराणस्य विषयाणां अष्टादशमहापुराणेषु शिवपुराण�, देवीभागवतपुराण�
� अन्वेषणं कृतम� � समानश्लोकानामप� अष्टादशमहापुराणेषु शिवपुराण� देवी-
भागवते � अन्वेषणं कृतम� � विष्णुधर्मोत्तरपुराण� तेषाम् अन्वेषणं क्रियत� �
स्वल्पमत्स्य पुराणस्य संस्करणम�
स्वरुपमत्स्यपुराणस्य दश अध्यायानां प्रकाशनं [nibandhagranthebhya� vāmanapurāṇoddharaṇānā� saṃgraha�
asmin samaye aghonirdiṣṭanibandhagranthebhya� smṛtigranthebhyaśca vāmanaܰṇasyo-
ddharaṇānā� saṃkalana� kṛtam-
dānasāgara, kṛtyakalpataru, hemādri - caturvarga cintāmaṇi, tīrthacintāmaṇi,
vīramitrodaya ( upalabdhāni sarvāṇi saṃskaraṇāni ) smṛtitattva, nityācārapradīpa,
tristhalīsetu, samayamayūkha, ācāramayūkha, śrāddhamayūkha, dānamayūkha, vidhānapārijāta,
kṛtyaratnākara, gṛhastharatnākara, śuddhikaumudī, varṣakriyākaumudī, śrāddhakriyākaumudī,
kālaviveka, smṛtimuktāphala, madanapārijāta, nṛsiṃhaprasāda, tīrthasāra, kālatattva-
vivecana, śūdrācāraśiromaṇi, kālasāra, ācārādarśa, ācāraratna, jayasiṃhakalpadruma,
ityete nibandhagranthā� tathā parāśaramādhavākhyā vidvanmanoharākhyā ca ṭīke parāśarasmṛte�,
yājñavalkyasmṛte� aparārka ṭīkā ca |
vāmanaܰṇasya samānaviṣayāṇāṃ samāna ślokānā� ca anyapurāṇeṣu
Աṣaṇa-
vāmanaܰṇasya viṣayāṇāṃ aṣṭādaśamahāpurāṇeṣu śivapurāṇe, devībhāgavatapurāṇe
ca anveṣaṇa� kṛtam | samānaślokānāmapi aṣṭādaśamahāpurāṇeṣu śivapurāṇe devī-
bhāgavate ca anveṣaṇa� kṛtam | viṣṇudharmottarapurāṇe teṣām anveṣaṇa� kriyate |
svalpamatsya ܰṇasya saṃskaraṇam
svarupamatsyaܰṇasya daśa adhyāyānā� prakāśana� ] 'पुरा� [ܰṇa] ' पत्रिकायाः गताङ्केष�
जातम� � डा� राघवन्महोदयै� पुराणपत्रिकाया� प्रकाशनार्थं अन्येऽपि पढध्याया�
प्रेषिता� � इदानी� तैर्महोदयै� स्वल्पमत्स्यपुराणस्य एक� हस्तलेखः लण्डननगर-
तोऽधिगतः � असमदेशी� हस्तलेखातिरिक्तं अस्य हस्तलेखस्याप� सम्पादने उपयोगं
ते कुर्वन्त� �
काशिराजन्यासस्� प्रकाशनानि
अस्मिन्काल� अधोनिर्दिष्टाः ग्रन्थाः प्रकाशिताः
�. विष्णुपुराणविषयसूची - श्रीमध्वाचार्य आद्येन निर्मिता � एष� पुराणपत्रिकाया�
[patrikāyā� gatāṅkeṣu
jātam | ḍ�0 rāghavanmahodayai� ܰṇapatrikāyā� prakāśanārtha� anye'pi paḍhadhyāyā�
preṣitā� | idānī� tairmahodayai� svalpamatsyaܰṇasya eko hastalekha� laṇḍananagara-
to'dhigata� | asamadeśīya hastalekhātirikta� asya hastalekhasyāpi sampādane upayoga�
te kurvanti |
kāśirājanyāsasya prakāśanāni
asminkāle adhonirdiṣṭā� granthā� prakāśitā�
1. viṣṇuܰṇaviṣayasūcī - śrīmadhvācārya ādyena nirmitā | eṣ� ܰṇapatrikāyā�
]
