Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 2 (1966)
99 (of 228)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
018
A NEW ABRIDGED VERSION OF THE
BṚHASPATI SAMHITĀ OF THE GARUDA-PURĀṆA
BY
LUDWIK STERNBACH
अस्य ग्रंथस्य
[ अस्मिन� निबन्ध� विदुषा लेखकेन [asya graṃthasya
[ asmin nibandhe viduṣ� lekhakena ] 'नीतिचाणक्य� त्रिसर्ग [nīticāṇakye trisarga] ' इत्याख्यस्�
ग्रंथस्य सम्पादनं कृतम� � अय� ग्रन्थ� नाद्यावध� मुद्रितः � अस्यैक�
इस्तलेखप्रति� कैम्ब्रिजविश्वविद्यालयस्� पुस्तकालये वर्तते या लेखकेन
अस्मिन्निबन्धे [ٲⲹⲹ
graṃthasya sampādana� kṛtam | aya� grantho nādyāvadhi mudrita� | asyaikā
istalekhaprati� kaimbrijaviśvavidyālayasya pustakālaye vartate yā lekhakena
asminnibandhe ] CRC II इत� निर्दिष्टा � अस्य हस्तलेखस्य प्राधान्यत�
गरुडपुराणस्य नीतिश्लोकै� सह तुलनां कृत्वा पाठसम्पादनमत्र कृतम� तत्पूर्वञ्�
अस्य हस्तलेखस्य विषय� तत्पाठविषय� � विमर्श� कृतः �
सर्व� श्लोका गरुडपुराणस्य बृहस्पतिसंहिताया� समुपलभ्यन्ते � लेखक-
महोदयानुसारम� अय� ग्रन्थ� बृहस्पतिसंहिताया� संक्षिप्तं संस्करणमस्ति अथवा
बृहस्पतिसंहिताया� नीतिवाक्यानि संकलय्� स्वतन्त्ररूपेण लिखितः � अस्य
ग्रन्थस्� पाठतुलनायै लेखकेन चाणक्यनीते� अनेक� हस्तलेखा अप� आल�-
डिता � पाठान्तरप्रदर्शनाय विभिन्नपाठानां - बृहस्पतिसंहिता- चाणक्यनीति-
नीतिचाणक्य-अन्येषामपि केचिद्ग्रन्थपाठाना� - सारणी प्रदत्ता � त्रिसर्ग-
चाणक्यस्� बृहस्पतिसंहितायाश्� श्लोकानामप� पृथक�-पृथक� सारण्यां संख्या
प्रदत्ता ययेद� ज्ञायत� यत� अष्टपञ्चाशच्छ्लोकात्मकस्� त्रिसर्गचाणक्यस्� सप्त-
पञ्चाशत् श्लोका बृहस्पतिसंहिताया� सन्त� � ]
[iti nirdiṣṭā | asya hastalekhasya prādhānyato
garuḍapurāṇasya nītiślokai� saha tulanā� kṛtvā pāṭhasampādanamatra kṛtam tatpūrvañca
asya hastalekhasya viṣaye tatpāṭhaviṣaye ca vimarśa� kṛta� |
sarve ślokā garuḍapurāṇasya bṛhaspatisaṃhitāyā� samupalabhyante | lekhaka-
mahodayānusāram aya� grantha� bṛhaspatisaṃhitāyā� saṃkṣipta� saṃskaraṇamasti athavā
bṛhaspatisaṃhitāyā� nītivākyāni saṃkalayya svatantrarūpeṇa likhita� | asya
granthasya pāṭhatulanāyai lekhakena cāṇakyanīte� aneke hastalekhā api ālo-
ḍitā | pāṭhāntarapradarśanāya vibhinnapāṭhānā� - bṛhaspatisaṃhitā- cāṇakyanīti-
nīticāṇakya-anyeṣāmapi kecidgranthapāṭhānā� - sāraṇ� pradattā | trisarga-
cāṇakyasya bṛhaspatisaṃhitāyāśca ślokānāmapi pṛthak-pṛthak sāraṇyā� saṃkhyā
pradattā yayeda� jñāyate yat aṣṭapañcāśacchlokātmakasya trisargacāṇakyasya sapta-
pañcāśat ślokā bṛhaspatisaṃhitāyā� santi | ]
] Manuscript Add. 1040 in the University Library in Cambridge.
1. There is in the University Library in Cambridge a MS
called Cānakya or Niti - Cānakya, or Cānakya-trisarga; it bears No.
MS Add. 1040. The MS contains an introductory verse and 57
maxims. It has never been published before.¹
2. The MS, which will be called here CRCa II, has 29
paper leaves, 26 cm. long and 11 1/2 cm. in width. The text is
written in ink in devanāgarī. Each leaf contains one verse only,
with the exception of leaf 3b which has verses six and seven on
1. The first description of it was given by this author in his Cāṇakyani-
ti-text tradition, Viśveśvarānand Indological Series 27, 28, Hoshiarpur
1963, 1964, Vol. I. 2, pp. 1xxi-lxxxiii.
12
