Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
7 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
RESOLUTION PASSED BY THE BOARD OF
TRUSTEES OF THE ALL-INDIA KASHIRAJ TRUST
ON THE SAD DEMISE OF
PRIME MINISTER SRI LAL BAHADUR SHASTRI
ताशकन्�- सम्मेल� की समाप्त� के तुरन्त पश्चात� ही भारत के
लोकप्रिय प्रधानमन्त्री श्रीलालबहादु� शास्त्री के आकस्मि� देहावसान से
� केवल भारत मे� अपित� विश्� के सभी राष्ट्रो� मे� शो� की घट� छा
गयी है �
भारती� संस्कृति के सच्च� अनुगामी होने के कारण शास्त्री जी
विश्�-शान्ति के हृदय से पक्षपाती थे और उसके लि� सदैव प्रयत्नशी�
रह� � दे� की कठिन से कठिन समस्याओं को सुलझान� की उनकी
विलक्ष� सू�, लोकसेव� की भावन�, सरलत�, विनम्रता, निष्कपटत� और
दृढ़ता इस प्रकार के अनेक स्पृहणी� गुणो� ने उनके व्यक्तित्व का
विका� किया था, जिसक� कारण वे भारती� जनता के सच्च� अर्थ मे�
नेता बन गय� थे � अपने इस प्रि� नेता को खोकर आज सारी
भारती� जनता शो� संतप्त है �
इस रामनगर स्था� को शास्त्री जी का निवा�-स्था� होने का
गौरव प्राप्� है � काशी मे� ही उनकी शिक्षा का अधिकतम का�
व्यती� हु� था � इसी कारण सर्वभारती� काशिराजन्यास से शास्त्री जी
का विशिष्� सम्बन्� रह� है� न्या� के विवि� सांस्कृतिक एव� साहित्यि�
कार्यो� मे� वे सद� ही अपनी विशे� रुचि प्रदर्शि� करते रह� �
काशिराजन्यास का समस्� न्यासी मण्ड� उनके इस आकस्मि�
एव� असामयि� देहावसान से अत्यन्� दुःखी तथ� शोकसंतप्� है � न्या�
दिवंगत आत्म� के प्रत� अपनी श्रद्धांजल� अर्पित करता है तथ� उनके
शोकसंतप्� परिवार के सा� समवेदन� प्रक� करता है �
[tāśakanda- sammelana kī samāpti ke turanta paścāt hī bhārata ke
lokapriya pradhānamantrī śrīlālabahādura śāstrī ke ākasmika dehāvasāna se
na kevala bhārata me� apitu viśva ke sabhī rāṣṭro� me� śoka kī ghaṭ� chā
gayī hai |
bhāratīya saṃskṛti ke sacce anugāmī hone ke kāraṇa śāstrī jī
viśva-śānti ke hṛdaya se pakṣapātī the aura usake lie sadaiva prayatnaśīla
rahe | deśa kī kaṭhina se kaṭhina samasyāo� ko sulajhāne kī unakī
vilakṣaṇa sūjha, lokasevā kī bhāvanā, saralatā, vinamratā, niṣkapaṭatā aura
dṛḍha़tā isa prakāra ke aneka spṛhaṇīya guṇo� ne unake vyaktitva kā
vikāsa kiyā thā, jisake kāraṇa ve bhāratīya janatā ke sacce artha me�
netā bana gaye the | apane isa priya netā ko khokara āja sārī
bhāratīya janatā śoka saṃtapta hai |
isa rāmanagara sthāna ko śāstrī jī kā nivāsa-sthāna hone kā
gaurava prāpta hai | kāśī me� hī unakī śikṣ� kā adhikatama kāla
vyatīta huā thā | isī kāraṇa sarvabhāratīya kāśirājanyāsa se śāstrī jī
kā viśiṣṭa sambandha rahā hai| nyāsa ke vividha sāṃskṛtika eva� sāhityika
kāryo� me� ve sadā hī apanī viśeṣa ruci pradarśita karate rahe |
kāśirājanyāsa kā samasta nyāsī maṇḍala unake isa ākasmika
eva� asāmayika dehāvasāna se atyanta duḥkhī tathā śokasaṃtapta hai | nyāsa
divaṃgata ātmā ke prati apanī śraddhāṃjali arpita karatā hai tathā unake
śokasaṃtapta parivāra ke sātha samavedanā prakaṭa karatā hai |
]
