365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

46 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 46 has not been proofread.

THREE ANCIENT FAMOUS TEMPLES OF THE SUN
BY
V. V. MIRASHI
[ निबन्धेऽस्मिन् विदुषा लेखकेन प्रथितान� त्रीणि प्राचीनानि
सूर्यमन्दिराणि कुत्� आसन्निति विवेचितम� � सूर्यपूज� भारतदेशे
प्राचीनकालतः प्रचलत� � लेखकमहोदयस्य मतानुसारेण त्रीणि सूर्�-
मन्दिराण� समग्रे भारतवर्ष� प्रसिद्धान� आसन्, यानि � मन्दिराण�
मूलस्थान�, सुतीरे तथ� कालप्रिय� ( अधुन� [nibandhe'smin viduṣ� lekhakena prathitāni trīṇi prācīnāni
sūryamandirāṇi kutra āsanniti vivecitam | sūryapūjā bhāratadeśe
prācīnakālata� pracalati | lekhakamahodayasya matānusāreṇa trīṇi sūrya-
mandirāṇi samagre bhāratavarṣe prasiddhāni āsan, yāni ca mandirāṇi
mūlasthāne, sutīre tathā kālapriye ( adhunā
]
'कालपी [ī] ' इत� नाम्ना प्रथित�
स्थाने) आसन्, इत्यत्� पुराणशिलालेखकाव्यादीना� प्रामाण्ये� प्रत�-
पादितम� � लेखकमहोदयै� [iti nāmnā prathite
sthāne) āsan, ityatra purāṇaśilālekhakāvyādīnā� prāmāṇyena prati-
pāditam | lekhakamahodayai�
]
'स्टडी� इन इण्डोलाजी [sṭaḍīja ina iṇḍolājī] ' नामक� स्वग्रन्थे
पूर्वमेवेद� प्रतिपादितम्, यत� कालप्रिय� तु [nāmake svagranthe
pūrvameveda� pratipāditam, yat kālapriya� tu
]
'कालपी [ī] ' एवासीत् �
महाकवेर्भवभूते� त्रीण्यप� नाटकान� कालप्रियनाथस्य उत्सवे एव
अभिनीतानि � अत�, भवभूतेर्नाटकानामभिनय� कालपीस्थसूर्य-
मन्दिरस्� प्राङ्गण� कृतः � किन्तु डा� काणेमहोदयै� एष विचारः
उत्तररामचरितनाटकस्� स्वीयप्रस्तावनायां नानुमोदितः � तेषा� मत�-
नुसारत� कालप्रियनाथस्योत्सवः उज्जयिनीस्थप्रथितमहाकालमन्दिरस्य�-
त्सव एव � अतस्तत्रैवाभिनीतानि भवभूतेर्नाटकान� � अथवा कालप्रिय-
नाथस्त� भवभूतेर्जन्मस्थानस्य पद्मपुरस्य शिवलिङ्ग एवासीत्, तस्योत्सवे
एषामभिनय� कृतः � अत्र डा� मिराशीमहोदयै� डा� काणे-
महोदयाना� मतस्� निरसनपूर्व� स्वीयमतस्य स्थापन� कृता � अत्र
वारा� - भविष्य - साम्� - स्कन्दपुराणाना� तथ� � शिलालेखादिप्रमाण�-
नामाधारे� स्थापितः यत� कालप्रियस्तु कालपीनगरस्यैव वाचक� यन्नगर�
यमुनायाः दक्षिण� तट� वर्त्तते यस्य स्थानस्य उल्लेख� काम्बेप्ले�
शिलाफलके वर्त्तते � [evāsīt |
mahākaverbhavabhūte� trīṇyapi nāṭakāni kālapriyanāthasya utsave eva
abhinītāni | ata�, bhavabhūternāṭakānāmabhinaya� īsthasūrya-
mandirasya prāṅgaṇe kṛta� | kintu ḍ�0 kāṇemahodayai� eṣa vicāra�
uttararāmacaritanāṭakasya svīyaprastāvanāyā� nānumodita� | teṣāṃ matā-
nusārata� kālapriyanāthasyotsava� ujjayinīsthaprathitamahākālamandirasyo-
tsava eva | atastatraivābhinītāni bhavabhūternāṭakāni | athavā kālapriya-
nāthastu bhavabhūterjanmasthānasya padmapurasya śivaliṅga evāsīt, tasyotsave
eṣāmabhinaya� kṛta� | atra ḍ�0 mirāśīmahodayai� ḍ�0 kāṇe-
mahodayānā� matasya nirasanapūrva� svīyamatasya sthāpanā kṛtā | atra
vārāha - bhaviṣya - sāmba - skandapurāṇānā� tathā ca śilālekhādipramāṇ�-
nāmādhāreṇa sthāpita� yat kālapriyastu īnagarasyaiva vācaka� yannagara�
yamunāyā� dakṣiṇe taṭe varttate yasya sthānasya ullekha� kāmbepleṭa
śilāphalake varttate |
]
'मूलस्थान� [ūٳԲ�] ' तु पञ्जाबप्रान्तस्य [tu pañjābaprāntasya ] 'मुल्ता� [ܱԲ ] ' नगरम�,
यस्य वर्णनम� ह्वेनसांगनाम्न� विदुषा कृतम� � सुतीरश्च उडीसा प्रान्तस्य
कोणार्� � � ]
[nagaram,
yasya varṇanam hvenasāṃganāmnā viduṣ� kṛtam | sutīraśca uḍīsā prāntasya
koṇārka 0 | ]
]
Sun-worship has been prevalent in India from very early
times. In course of time sun-temples came to be erected in
different parts of India to which we get references in inscriptions.
Of these there were three temples which were greatly venerated
throughout India. It is proposed to give information about them

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: