365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

316 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 316 has not been proofread.

70
निदाघः
पुराणम� - [Ծ岵�
purāṇam -
]
ʱĀ
[Vol. VIII., No. 1
- पुलस्त्यस्� पुत्रः, ऋभुशिष्य�, ऋभोस्सकाशात्
तत्त्वोपदेशप्राप्तिः, ऋभुकृत� परीक्षा �
निद्रा
२।१५।१-१६१२�
नृसिंह�
-देवी, योगनिद्र�, कृष्णस्य अज्ञया षड्गर्भान् पातालात्
आनी� देवक्याः गर्भ� स्थापयित्री, सम्बद्धविषयश्च
पञ्चजन�
पराशरः
५११।६६-८६
विष्णो� अवतारः, हिरण्यकशिपोः घातक� [ द्�. प्रह्लाद� ] १११६११-२०३३�
दैत्यः, शंखरूप�, सान्दीपनेः पुत्राणाम् अपहर्त�,
कृष्णेनायं हत�, पाञ्चजन्यशंखोत्पत्ति�, प्रभावश्�
[ द्�. सान्दीपनिः ]
-- मुनि�, वसिष्ठवचनात् राक्षसनाशकसत्रस्� उपसंहरणम�,
५।२१।१�-३१
पुलस्त्य - वसिष्ठवरदानात् पुराणसंहिताकर्ता
[द्�. ११२३�-२६ ]
१।१।१२- ३१
परॶक्षित्
- अस्य राज्याभिषेकः
� [pulastyasya putra�, ṛbhuśiṣya�, ṛbhossakāśāt
tattvopadeśaprāpti�, ṛbhukṛtā parīkṣ� ca
Ծ
2|15|1-16125
ṛsṃh�
-devī, yogaԾ, kṛṣṇasya ajñayā ṣaḍgarbhān pātālāt
ānīya devakyā� garbhe sthāpayitrī, sambaddhaviṣayaśca
貹ñᲹԲ�
貹ś�
511|66-86
viṣṇo� avatāra�, hiraṇyakaśipo� ghātaka� [ dra. prahlāda� ] 111611-20336
daitya�, śaṃkharūpa�, sāndīpane� putrāṇām apahartā,
kṛṣṇenāya� hata�, pāñcajanyaśaṃkhotpatti�, prabhāvaśca
[ dra. sāndīpani� ]
-- muni�, vasiṣṭhavacanāt rākṣasanāśakasatrasya upasaṃharaṇam,
5|21|19-31
pulastya - vasiṣṭhavaradānāt purāṇasaṃhitākartā
[dra. 11231-26 ]
1|1|12- 31
貹īṣi
- asya rājyābhiṣeka�
5
]
/३८ [38] /९२
पावक�
- वसूनाम� अधिपति� [ द्�. अग्निः ]
११२२११-�
पारिजातः
अस्य उत्पत्ति� समुद्रमथनात्
११� [92
屹첹�
- vasūnām adhipati� [ dra. agni� ]
112211-3
ٲ�
asya utpatti� samudramathanāt
119
]
/६५
पार्वतॶ
- शिवस्य भार्या, शिवे� सह क्रीडनम्, उषाय� वरदात्री
५१३२११�-१४
पितर�
-अग्निष्वात्ताः, बर्हिषदः, एषां स्वध� पत्नी, मेना-
घरिण्य� पुत्र्यौ, सन्ततिश्� [ द्�. ११७१२२, २५-२७]
१११०११�-१९
पुरोहिता�
- प्रह्लादाय पितु� श्रेष्ठत्वकथनम�, कृत्याया� उत्पादनम�,
प्रह्लादवरदानम�
१११८१९-४५
[65
ī
- śivasya bhāryā, śivena saha krīḍanam, uṣāyai varadātrī
5132111-14
辱ٲ�
-agniṣvāttā�, barhiṣada�, eṣāṃ svadhā patnī, menā-
ghariṇyau putryau, santatiśca [ dra. 117122, 25-27]
1110117-19
ܰdz󾱳�
- prahlādāya pitu� śreṣṭhatvakathanam, kṛtyāyā� utpādanam,
岹Բ
111819-45
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: