Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
316 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
70
निदाघः
पुराणम� - [Ծ岵�
purāṇam - ] ʱĀ
[Vol. VIII., No. 1
- पुलस्त्यस्� पुत्रः, ऋभुशिष्य�, ऋभोस्सकाशात्
तत्त्वोपदेशप्राप्तिः, ऋभुकृत� परीक्षा �
निद्रा
२।१५।१-१६१२�
नृसिंह�
-देवी, योगनिद्र�, कृष्णस्य अज्ञया षड्गर्भान् पातालात्
आनी� देवक्याः गर्भ� स्थापयित्री, सम्बद्धविषयश्च
पञ्चजन�
पराशरः
५११।६६-८६
विष्णो� अवतारः, हिरण्यकशिपोः घातक� [ द्�. प्रह्लाद� ] १११६११-२०३३�
दैत्यः, शंखरूप�, सान्दीपनेः पुत्राणाम् अपहर्त�,
कृष्णेनायं हत�, पाञ्चजन्यशंखोत्पत्ति�, प्रभावश्�
[ द्�. सान्दीपनिः ]
-- मुनि�, वसिष्ठवचनात् राक्षसनाशकसत्रस्� उपसंहरणम�,
५।२१।१�-३१
पुलस्त्य - वसिष्ठवरदानात् पुराणसंहिताकर्ता
[द्�. ११२३�-२६ ]
१।१।१२- ३१
परॶक्षित्
- अस्य राज्याभिषेकः
� [pulastyasya putra�, ṛbhuśiṣya�, ṛbhossakāśāt
tattvopadeśaprāpti�, ṛbhukṛtā parīkṣ� ca
Ծ
2|15|1-16125
ṛsṃh�
-devī, yogaԾ, kṛṣṇasya ajñayā ṣaḍgarbhān pātālāt
ānīya devakyā� garbhe sthāpayitrī, sambaddhaviṣayaśca
貹ñᲹԲ�
貹ś�
511|66-86
viṣṇo� avatāra�, hiraṇyakaśipo� ghātaka� [ dra. prahlāda� ] 111611-20336
daitya�, śaṃkharūpa�, sāndīpane� putrāṇām apahartā,
kṛṣṇenāya� hata�, pāñcajanyaśaṃkhotpatti�, prabhāvaśca
[ dra. sāndīpani� ]
-- muni�, vasiṣṭhavacanāt rākṣasanāśakasatrasya upasaṃharaṇam,
5|21|19-31
pulastya - vasiṣṭhavaradānāt purāṇasaṃhitākartā
[dra. 11231-26 ]
1|1|12- 31
貹īṣi
- asya rājyābhiṣeka�
5] /३८ [38] /९२
पावक�
- वसूनाम� अधिपति� [ द्�. अग्निः ]
११२२११-�
पारिजातः
अस्य उत्पत्ति� समुद्रमथनात्
११� [92
屹첹�
- vasūnām adhipati� [ dra. agni� ]
112211-3
ٲ�
asya utpatti� samudramathanāt
119] /६५
पार्वतॶ
- शिवस्य भार्या, शिवे� सह क्रीडनम्, उषाय� वरदात्री
५१३२११�-१४
पितर�
-अग्निष्वात्ताः, बर्हिषदः, एषां स्वध� पत्नी, मेना-
घरिण्य� पुत्र्यौ, सन्ततिश्� [ द्�. ११७१२२, २५-२७]
१११०११�-१९
पुरोहिता�
- प्रह्लादाय पितु� श्रेष्ठत्वकथनम�, कृत्याया� उत्पादनम�,
प्रह्लादवरदानम�
१११८१९-४५
[65
ī
- śivasya bhāryā, śivena saha krīḍanam, uṣāyai varadātrī
5132111-14
辱ٲ�
-agniṣvāttā�, barhiṣada�, eṣāṃ svadhā patnī, menā-
ghariṇyau putryau, santatiśca [ dra. 117122, 25-27]
1110117-19
ܰdz�
- prahlādāya pitu� śreṣṭhatvakathanam, kṛtyāyā� utpādanam,
岹Բ
111819-45
]
