365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

293 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 293 has not been proofread.

Jan. 1966] विष्णुपुरा�- विषयसूची बलदेवः [ [viṣṇupurāṇa- viṣayasūcī baladeva� [ ] = बलभद्र�, बलरामः, रामः ] - शतधन्वनः वधार्थ� गमनम�, कृष्णं विनिन्द्� जन�- पुरगमनम्, पुनः द्वारकां प्रत� आगमनाद� - केशवांशः, रेवती अस्य भार्या, अय� रेवती� विनम्रयामा�, सम्बद्धविषयश्च -बलदे�-कृष्णादीना� जन्मविवरणम� [balabhadra�, balarāma�, rāma� ] - śatadhanvana� vadhārtha� gamanam, kṛṣṇa� vinindya janaka- puragamanam, puna� dvārakā� prati āgamanādi - keśavāṃśa�, revatī asya bhāryā, aya� revatī� vinamrayāmāsa, sambaddhaviṣayaśca -baladeva-kṛṣṇādīnā� janmavivaraṇam ] 47 ४।१३।७�-१६�
४।१।६५-६६
४।१५।२�-३३
बभ्रुः
- देवावृधस्य पुत्रः [ द्�. देवावृधः ]
४।१३।२-�
बाहु�
[4|13|76-162
4|1|65-66
4|15|26-33

- devāvṛdhasya putra� [ dra. devāvṛdha� ]
4|13|2-6

]
11 नृपः, वृकपुत्र�, हैहयादिभिः पराजित�, अन्तर्वन्य�
महिष्य� सह वनगमनम�, और्वाश्रमे मृतिश्�
४।३।२६-२९
अस्य भार्या और्वकृपय� सगरं जनयामा�
� [nṛpa�, vṛkaputra�, haihayādibhi� parājita�, antarvanyā
mahiṣyā saha vanagamanam, aurvāśrame mṛtiśca
4|3|26-29
asya bhāryā aurvakṛpayā sagara� janayāmāsa
4
]
/�/३०-३५
बुधः
- सोमस्य पुत्रः, अस्मात� इलाय� पुरूरवसः उत्पत्ति�
४१११�-१६
- सोमात् तारायाम् अस्य जन्म
४१� [30-35
ܻ�
- somasya putra�, asmāt ilāyā purūravasa� utpatti�
41118-16
- somāt tārāyām asya janma
416
]
/�-३३
बृहस्पति�
- अस्य भार्या तारा, सोमे� सह कलहः, सम्बद्धविषयश्च
[ द्�. सोमः ]
४१६६-३३
- रजपुत्राणा� मोहनाय, इन्द्रस्� बलवृध्दय� � आभ�-
चारिककर्मकर्ता [द्�. रजिः ]
४१९१�-२८
ब्रह्म�
अस्य दक्षिणाङ्गुष्ठात� प्रजापते� दक्षस्� जन्म, [द्�. सृष्टि� ]
- रेवती� बलरामा� दातु� ककुद्मिन� कथयिता, सम्बद्धविषयश्च
४।१।�-�
४।१।६५-९६
ब्राह्मणॶ
-
भगॶरथ�
भरतः
-ना� नास्ति, सौदासशापदात्री [ द्�. सौदासः ]
- दिलीपस्य पुत्रः, गङ्गायाः आनयनम्
- दशरथस्� पुत्रः, दुष्टगन्धर्वाणां नाशक�, अस्य पुत्रौ �
-
[द्� रामः ४१४३८७-१०३]
� [6-33
ṛh貹پ�
- asya bhāryā tārā, somena saha kalaha�, sambaddhaviṣayaśca
[ dra. soma� ]
4166-33
- rajaputrāṇāṃ mohanāya, indrasya balavṛdhdayai ca ābhi-
cārikakarmakartā [dra. raji� ]
41911-28

asya dakṣiṇāṅguṣṭhāt prajāpate� dakṣasya janma, [dra. sṛṣṭi� ]
- revatī� balarāmāya dātu� kakudmina� kathayitā, sambaddhaviṣayaśca
4|1|3-6
4|1|65-96
󳾲ṇ�
-
󲹲īٳ�
󲹰ٲ�
-nāma nāsti, saudāsaśāpadātrī [ dra. saudāsa� ]
- dilīpasya putra�, gaṅgāyā� ānayanam
- daśarathasya putra�, duṣṭagandharvāṇāṃ nāśaka�, asya putrau ca
-
[dra rāma� 414387-103]
4
]
/�/३५
४|४|१०�-१०�
[35
4|4|100-104
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: