Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
293 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1966] विष्णुपुरा�- विषयसूची बलदेवः [ [viṣṇupurāṇa- viṣayasūcī baladeva� [ ] = बलभद्र�, बलरामः, रामः ] - शतधन्वनः वधार्थ� गमनम�, कृष्णं विनिन्द्� जन�- पुरगमनम्, पुनः द्वारकां प्रत� आगमनाद� - केशवांशः, रेवती अस्य भार्या, अय� रेवती� विनम्रयामा�, सम्बद्धविषयश्च -बलदे�-कृष्णादीना� जन्मविवरणम� [balabhadra�, balarāma�, rāma� ] - śatadhanvana� vadhārtha� gamanam, kṛṣṇa� vinindya janaka- puragamanam, puna� dvārakā� prati āgamanādi - keśavāṃśa�, revatī asya bhāryā, aya� revatī� vinamrayāmāsa, sambaddhaviṣayaśca -baladeva-kṛṣṇādīnā� janmavivaraṇam ] 47 ४।१३।७�-१६�
४।१।६५-६६
४।१५।२�-३३
बभ्रुः
- देवावृधस्य पुत्रः [ द्�. देवावृधः ]
४।१३।२-�
बाहु�
[4|13|76-162
4|1|65-66
4|15|26-33
�
- devāvṛdhasya putra� [ dra. devāvṛdha� ]
4|13|2-6
�
] 11 नृपः, वृकपुत्र�, हैहयादिभिः पराजित�, अन्तर्वन्य�
महिष्य� सह वनगमनम�, और्वाश्रमे मृतिश्�
४।३।२६-२९
अस्य भार्या और्वकृपय� सगरं जनयामा�
� [nṛpa�, vṛkaputra�, haihayādibhi� parājita�, antarvanyā
mahiṣyā saha vanagamanam, aurvāśrame mṛtiśca
4|3|26-29
asya bhāryā aurvakṛpayā sagara� janayāmāsa
4] /�/३०-३५
बुधः
- सोमस्य पुत्रः, अस्मात� इलाय� पुरूरवसः उत्पत्ति�
४१११�-१६
- सोमात् तारायाम् अस्य जन्म
४१� [30-35
ܻ�
- somasya putra�, asmāt ilāyā purūravasa� utpatti�
41118-16
- somāt tārāyām asya janma
416] /�-३३
बृहस्पति�
- अस्य भार्या तारा, सोमे� सह कलहः, सम्बद्धविषयश्च
[ द्�. सोमः ]
४१६६-३३
- रजपुत्राणा� मोहनाय, इन्द्रस्� बलवृध्दय� � आभ�-
चारिककर्मकर्ता [द्�. रजिः ]
४१९१�-२८
ब्रह्म�
अस्य दक्षिणाङ्गुष्ठात� प्रजापते� दक्षस्� जन्म, [द्�. सृष्टि� ]
- रेवती� बलरामा� दातु� ककुद्मिन� कथयिता, सम्बद्धविषयश्च
४।१।�-�
४।१।६५-९६
ब्राह्मणॶ
-
भगॶरथ�
भरतः
-ना� नास्ति, सौदासशापदात्री [ द्�. सौदासः ]
- दिलीपस्य पुत्रः, गङ्गायाः आनयनम्
- दशरथस्� पुत्रः, दुष्टगन्धर्वाणां नाशक�, अस्य पुत्रौ �
-
[द्� रामः ४१४३८७-१०३]
� [6-33
ṛh貹پ�
- asya bhāryā tārā, somena saha kalaha�, sambaddhaviṣayaśca
[ dra. soma� ]
4166-33
- rajaputrāṇāṃ mohanāya, indrasya balavṛdhdayai ca ābhi-
cārikakarmakartā [dra. raji� ]
41911-28
asya dakṣiṇāṅguṣṭhāt prajāpate� dakṣasya janma, [dra. sṛṣṭi� ]
- revatī� balarāmāya dātu� kakudmina� kathayitā, sambaddhaviṣayaśca
4|1|3-6
4|1|65-96
ṇ�
-
īٳ�
ٲ�
-nāma nāsti, saudāsaśāpadātrī [ dra. saudāsa� ]
- dilīpasya putra�, gaṅgāyā� ānayanam
- daśarathasya putra�, duṣṭagandharvāṇāṃ nāśaka�, asya putrau ca
-
[dra rāma� 414387-103]
4] /�/३५
४|४|१०�-१०�
[35
4|4|100-104
]
