Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
268 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
22
सूर्यः
पुराणम� - [ūⲹ�
purāṇam - ] PURANA
[Vol. VIII., No. 1
-अस्य रथवर्णनम�, शीघ्�-मन्दगतिः, अग्निसम्बन्धेन
तीक्ष्णतेजसः प्रादुर्भावः, जलस्वरूपम्, अग्निहोत्रात्तेजसः
प्राप्ति�, समरात्रिदिनकर्ता, मकरादिराशिभोगः,
अस्य मार्गे ऋषीणा� स्थितीत्यादि
२१८१�-९८
- सोमादिपोषक�, सम्बद्धविषये� सह जगदाश्रितप्रका� [द्� ध्रुवः ]
राहा�-२५
- अस्य द्वादशमासेषु रथस्थिताना� भिन्नभिन्न देवादीना� नामानि,
सर्वेषां कार्याणि �
२।१०।१-२२
- अस्य शक्तिः, सूर्ये वैष्णव्यारशक्तेः स्थिति�,
- सोमः
तत्कार्यम्, शक्तिद्वार� सर्वतर्पकः
२।११।१-२६
- अस्य रथस्वरूपम्,
सूर्यादमृतप्राप्तिप्रकार�,
देवादीनाममृतपोषक�, सम्बद्धविषये� सह
२।१२।१-१५
स्नानम�
दिव्यस्नानम्, अस्य फलम्
२|९|१८
भुवनको�-परिशिष्टम्
गङ्ग�
- नदी, अस्याः माहात्म्यम�
२१८३१११०-१२�
ब्रह्माण्डम्
वायु�
वृष्टि�
- अस्य संस्थानम�
- अस्य विवरणम�
-अस्य कारणम्
२१७१२२-४४
२।१२।२�-२८
२।१२३२-२८
� [asya rathavarṇanam, śīghra-mandagati�, agnisambandhena
tīkṣṇatejasa� prādurbhāva�, jalasvarūpam, agnihotrāttejasa�
prāpti�, samarātridinakartā, makarādirāśibhoga�,
asya mārge ṛṣīṇāṃ sthitītyādi
21812-98
- somādipoṣaka�, sambaddhaviṣayeṇa saha jagadāśritaprakāra [dra dhruva� ]
6-25
- asya dvādaśamāseṣu rathasthitānā� bhinnabhinna devādīnā� nāmāni,
sarveṣāṃ kāryāṇi ca
2|10|1-22
- asya śakti�, sūrye vaiṣṇavyāraśakte� sthiti�,
- soma�
tatkāryam, śaktidvārā sarvatarpaka�
2|11|1-26
- asya rathasvarūpam,
ū岹ṛtپ�,
devādīnāmamṛtapoṣaka�, sambaddhaviṣayeṇa saha
2|12|1-15
Բ
divyaԲ, asya phalam
2|9|18
ܱԲś-貹śṣṭ
ṅg
- nadī, asyā� māhātmyam
21831110-124
ṇḍ
�
ṛṣṭi�
- asya saṃsthānam
- asya vivaraṇam
-asya kāraṇam
217122-44
2|12|24-28
2|1232-28
2] /�/११�-१२�
[द्�. २४८८-६८, ७।२१-४४]
तृतीयः खण्ड� - शास्त्राणि, विद्या�, कलाश्च
शास्त्रविद्याकलासामान्यम�
-नानाशास्त्रप्रवचनम�, द्वापरयुगीनम� ( वेदशाखेत�-
हासादीना� प्रवचनम् )
३।३।�-६।३३
[110-124
[dra. 2488-68, 7|21-44]
tṛtīya� khaṇḍa� - śāstrāṇi, vidyā�, kalāśca
śٰ첹峾Բⲹ
-nānāśāstrapravacanam, dvāparayugīnam ( vedaśākheti-
hāsādīnā� pravacanam )
3|3|1-6|33
]
