Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
186 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
166
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VIII., No. 1
80 ab तथ� भोगवती चापि दैत्येन्द्रेणाभिकम्पित�
[tathā bhogavatī cāpi daityendreṇābhikampitā
] 80 cd
81 ab
महासेन� गिरि� � पारियात्रश्च पर्वतः
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः
[mahāseno giriva va pāriyātraśca parvata�
cakravāṃśca giriśreṣṭho vārāhaścaiva parvata�
] 81 cd प्राग्ज्योतिषपुर� चापि जातरूपमय� शुभम�
[prāgjyotiṣapura� cāpi jātarūpamaya� śubham
] 82 ab यस्मिन्वसत� दुष्टात्मा नरको ना� दानव�
[yasminvasati duṣṭātmā narako nāma dānava�
] 82 cd मेघच पर्वतश्रेष्ट� मेघगम्भीरनिस्स्वनः
[meghaca parvataśreṣṭo meghagambhīranissvana�
] 83 ab षष्टिस्तत्� सहस्राणि पर्वताना� द्विजोत्तमाः
[ṣaṣṭistatra sahasrāṇi parvatānā� dvijottamā�
] 83 od तरुणादित्यसंकाशो मेरुस्तत्र महागिरिः
[taruṇādityasaṃkāśo merustatra mahāgiri�
] 84 ab यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दर�
[yakṣarākṣasagandharvairnitya� sevitakandara�
] 84 cd हेमगर्भो महाशैलस्तथ� हेमसखो गिरि�
[hemagarbho mahāśailastathā hemasakho giri�
] 85 ab कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पित�
हेमपुष्करसंछन्नं ते� वैखानस� सर�
कम्पित� मानस� चै� हंसकारण्डवाकुलम्
[kailāsaścaiva śailendro dānavendreṇa kampita�
hemapuṣkarasaṃchanna� tena vaikhānasa� sara�
kampita� mānasa� caiva haṃsakāraṇḍavākulam
] 86 cd त्रिशृङ्गपर्वतश्चै� कुमारी � सरिद्वरा
[triśṛṅgaparvataścaiva kumārī ca saridvarā
] 87 ab तुषारचयसंछन्नो मन्दरचाप� पर्वतः
[tuṣāracayasaṃchanno mandaracāpi parvata�
] od उशी� बिन्दुश्� गिरिश्चन्द्रप्रस्थस्तथाद्रिराट
- [uśīra binduśca giriścandraprasthastathādrirāṭa
-] d) मद्र [madra ] for चन्द्र
[candra
] 85 cd
86 ab
88 ab प्रजापतिगिरिश्चै� तथ� पुष्करपर्वतः
[prajāpatigiriścaiva tathā puṣkaraparvata�
] 88 cd देवाभ्रपर्वतश्वव तथ� वै रेणुको गिरि�
- [devābhraparvataśvava tathā vai giri�
-] 3) वालुका [ܰ ] for रेणुको
[
] 89 ab क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः
[krauñca� saptarṣiśailaśca dhūmravarṇaśca parvata�
] 89 cd एत� चान्ये � गिरय� देशा जनपदास्तथा
[ete cānye ca girayo deśā janapadāstathā
] 90 ab नद्य� ससागरा� सर्वाः सोऽकम्पय� दानव�
[nadya� sasāgarā� sarvā� so'kampayata dānava�
] cd कपिलश्� महीपुत्रो व्याघ्रवांश्चै� कम्पित�
[kapilaśca mahīputro vyāghravāṃścaiva kampita�
] 91 ab खेचराश्च सतीपुत्रा� पातालतलवासिन�
[khecarāśca satīputrā� pātālatalavāsina�
] 91 cd गणस्तथ� पर� रौद्रौ मेघनामाङ्कुशायुध�
[gaṇastathā paro raudrau meghanāmāṅkuśāyudha�
]
