Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
184 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
164
पुराणम� - [purāṇam - ] PURANA
cd रक्ततोयो महाभीमो लौहित्यो ना� सागर�
- [raktatoyo mahābhīmo lauhityo nāma sāgara�
-] d) o त्यं [ٲⲹ� ] and सागर� [岵� ] in 2 MSS.
69 ab उदयश्च महाशैल उच्छ्रित� शतयोजनम्
- [udayaśca mahāśaila ucchrita� śatayojanam
-] b) शतयोजनमुच्छ्रितः
[śٲᲹԲܳٲ�
] 69 cd सुवर्णवेदिकः श्रीमान्मेघपक्तिनिषेवितः
[suvarṇavedika� śrīmānmeghapaktiniṣevita�
] 70 ab भ्राजमानोऽर्कसदृशैर्जातरूपमयैद्र मै�
[bhrājamāno'rkasadṛśairjātarūpamayaidra mai�
] cd शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितै�
[śālaistālaistamālaiśca karṇikāraiśca puṣpitai�
] 71 ab अयोमुखश्� विख्यातः पर्वतो धातुमण्डित�
[ayomukhaśca vikhyāta� parvato dhātumaṇḍita�
] cd तमालवनगन्धश्� पर्वतो मलयः शुभः
[tamālavanagandhaśca parvato malaya� śubha�
] 72 ab सुराष्ट्राश्� सवाह्निकाः शूराभीरास्तथैव �
- [surāṣṭrāśca savāhnikā� śūbhīrāstathaiva ca
-] b) शूद्रा [śū ] for शूरा [śū ] 7 MSS
ed भोजा� पाण्ड्याश्� वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः
[bhojā� pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakā�
] 73 ab तथैवोण्ड्राश्च पौण्ड्राश्� वामचूडाः सकेरला�
[tathaivoṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralā�
] od क्षोभितास्ते� दैत्ये� सदेवाञ्चाप्सरोगणाः
[kṣobhitāstena daityena sadevāñcāpsarogaṇāḥ
] 74 ab अगस्त्यभवन� चै� यद्गम्यं कृतं पुरा
[agastyabhavana� caiva yadgamya� kṛta� purā
] od सिद्धचारणसंघैश्च विप्रकीर्� मनोहरम�
[siddhacāraṇasaṃghaiśca viprakīrṇa manoharam
] 75 ab विचित्रनानाविहगं सुपुष्पितमहाद्रुमम�
[vicitranānāvihaga� supuṣpitamahādrumam
] od जातरूपमयैः शृङ्गैरप्सरोगणनादितम�
[jātarūpamayai� śṛṅgairapsarogaṇanāditam
] 76 ab गिरिपुष्पितकञ्चै� लक्ष्मीवान् प्रियदर्शन�
[giripuṣpitakañcaiva lakṣmīvān priyadarśana�
] ed उत्थित� सागर� भित्त्वा विश्रामचन्द्रसूर्ययो�
[utthita� 岵� bhittvā viśrāmacandrasūryayo�
] ef रराज सुमहाशृङ्गैर्गगन� विलिखन्निव
[rarāja sumahāśṛṅgairgagana� vilikhanniva
] 77 ab चन्द्रसूर्याशुसंकाशै� सागराम्बुसमावृतै�
[candrasūryāśusaṃkāśai� sāgarāmbusamāvṛtai�
] od विद्युत्वान्सर्वतः श्रीमानायत� शतयोजनम्
- [vidyutvānٲ� śrīmānāyata� śatayojanam
-] c) पर्व� [parvata ] for सर्वतः [ٲ� ] 4 MSS
78 ab विद्युता� यत्र संघाता निपात्यन्त� नगोत्तमे
[vidyutā� yatra saṃghātā nipātyante nagottame
] od ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः
[ṛṣabha� parvataścaiva śrīmānvṛṣabhasaṃjñita�
] 79 ab कुञ्जर� पर्वतः श्रीमान् यत्रागस्त्यगृह� शुभम�
[kuñjara� parvata� śrīmān yatrāgastyagṛha� śubham
] cd विशालाक्षश्च दुर्धर्ष� सर्पाणामालयः पुरी
[ [viśālākṣaśca durdharṣa� sarpāṇāmālaya� purī
[] Vol. VIII., No. 1
-c) विशालकक्षा [ś첹ṣ� ] several MSS; दुर्धर्ष� [ܰṣ� ] several MSS
