365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

184 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 184 has not been proofread.

164
पुराणम� - [purāṇam - ] PURANA
cd रक्ततोयो महाभीमो लौहित्यो ना� सागर�
- [raktatoyo mahābhīmo lauhityo nāma sāgara�
-
]
d) o त्यं [ٲⲹ� ] and सागर� [岵� ] in 2 MSS.
69 ab उदयश्च महाशैल उच्छ्रित� शतयोजनम्
- [udayaśca mahāśaila ucchrita� śatayojanam
-
]
b) शतयोजनमुच्छ्रितः
[śٲᲹԲܳٲ�
]
69 cd सुवर्णवेदिकः श्रीमान्मेघपक्तिनिषेवितः
[suvarṇavedika� śrīmānmeghapaktiniṣevita�
]
70 ab भ्राजमानोऽर्कसदृशैर्जातरूपमयैद्र मै�
[bhrājamāno'rkasadṛśairjātarūpamayaidra mai�
]
cd शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितै�
[śālaistālaistamālaiśca karṇikāraiśca puṣpitai�
]
71 ab अयोमुखश्� विख्यातः पर्वतो धातुमण्डित�
[ayomukhaśca vikhyāta� parvato dhātumaṇḍita�
]
cd तमालवनगन्धश्� पर्वतो मलयः शुभः
[tamālavanagandhaśca parvato malaya� śubha�
]
72 ab सुराष्ट्राश्� सवाह्निकाः शूराभीरास्तथैव �
- [surāṣṭrāśca savāhnikā� śūbhīrāstathaiva ca
-
]
b) शूद्रा [śū ] for शूरा [śū ] 7 MSS
ed भोजा� पाण्ड्याश्� वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः
[bhojā� pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakā�
]
73 ab तथैवोण्ड्राश्च पौण्ड्राश्� वामचूडाः सकेरला�
[tathaivoṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralā�
]
od क्षोभितास्ते� दैत्ये� सदेवाञ्चाप्सरोगणाः
[kṣobhitāstena daityena sadevāñcāpsarogaṇāḥ
]
74 ab अगस्त्यभवन� चै� यद्गम्यं कृतं पुरा
[agastyabhavana� caiva yadgamya� kṛta� purā
]
od सिद्धचारणसंघैश्च विप्रकीर्� मनोहरम�
[siddhacāraṇasaṃghaiśca viprakīrṇa manoharam
]
75 ab विचित्रनानाविहगं सुपुष्पितमहाद्रुमम�
[vicitranānāvihaga� supuṣpitamahādrumam
]
od जातरूपमयैः शृङ्गैरप्सरोगणनादितम�
[jātarūpamayai� śṛṅgairapsarogaṇanāditam
]
76 ab गिरिपुष्पितकञ्चै� लक्ष्मीवान् प्रियदर्शन�
[giripuṣpitakañcaiva lakṣmīvān priyadarśana�
]
ed उत्थित� सागर� भित्त्वा विश्रामचन्द्रसूर्ययो�
[utthita� 岵� bhittvā viśrāmacandrasūryayo�
]
ef रराज सुमहाशृङ्गैर्गगन� विलिखन्निव
[rarāja sumahāśṛṅgairgagana� vilikhanniva
]
77 ab चन्द्रसूर्याशुसंकाशै� सागराम्बुसमावृतै�
[candrasūryāśusaṃkāśai� sāgarāmbusamāvṛtai�
]
od विद्युत्वान्सर्वतः श्रीमानायत� शतयोजनम्
- [vidyutvānٲ� śrīmānāyata� śatayojanam
-
]
c) पर्व� [parvata ] for सर्वतः [ٲ� ] 4 MSS
78 ab विद्युता� यत्र संघाता निपात्यन्त� नगोत्तमे
[vidyutā� yatra saṃghātā nipātyante nagottame
]
od ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः
[ṛṣabha� parvataścaiva śrīmānvṛṣabhasaṃjñita�
]
79 ab कुञ्जर� पर्वतः श्रीमान् यत्रागस्त्यगृह� शुभम�
[kuñjara� parvata� śrīmān yatrāgastyagṛha� śubham
]
cd विशालाक्षश्च दुर्धर्ष� सर्पाणामालयः पुरी
[ [viśālākṣaśca durdharṣa� sarpāṇāmālaya� purī
[
]
Vol. VIII., No. 1
-c) विशालकक्षा [ś첹ṣ� ] several MSS; दुर्धर्ष� [ܰ󲹰ṣ� ] several MSS

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: