Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
128 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
120
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VIII., No. 1
In the Agni-Purāṇa following list of the Sama-Veda Śākhās
is available :
सामवेदतरोः शाखा व्यासशिष्य� � जैमिनि� �
सुमन्तुश्च सुकर्म� � एकैकां
गृह्णाते � सुकर्माख्य� सहस्�
[sāmavedataro� śākhā vyāsaśiṣya� sa jaimini� ||
sumantuśca sukarmā ca ekaikā�
gṛhṇāte ca sukarmākhya� sahasra
] and
संहिता� तत� �
संहिता� गुरो� �
[saṃhitā� tata� |
saṃhitā� guro� ||
] Ch. 153.28-29
द्वितीयाथर्वणायनी �
गानान्यप� � चत्वार� वे�
आरण्यक� तथ� �
[dvitīyātharvaṇāyanī |
gānānyapi ca catvāri veda
āraṇyaka� tathā ||
] 271.6
साम्नः कौथुमसंज्ञैक�
अनध्यायेष्वधॶयानांस्ताञ्जघा�
प्रायोपवेशमकरोत्ततोऽसौ
शतक्रतुः �
शिष्यकारणात् � [sāmna� kauthumasaṃjñaikā
ԲṣvīṃsñᲹԲ
DZ貹ś첹dzٳٲٴ'
śatakratu� |
śiṣyakāraṇāt || ] 29
क्रुद्धं दृष्ट्वा तत� शक्र� वरमस्म� दद� पुनः �
भाविनौ ते महावीर्यो शिष्यावनलवचंसौ � [kruddha� dṛṣṭvā tata� śakro varamasmai dadau puna� |
bhāvinau te mahāvīryo śiṣyāvanalavacaṃsau || ] 30
अधीयानौ महाप्राज्ञ� सहस्रं संहितावुभौ �
एत� सुरौ महाभाग� मा क्रुध्�
द्विजसत्तम � [adhīyānau mahāprājñau sahasra� saṃhitāvubhau |
etau surau mahābhāgau mā krudhya
dvijasattama || ] 31
इत्युक्त्व� वासव� श्रीमान् सुकर्माण� यशस्विनम� �
शान्� क्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत � [ityuktvā vāsava� śrīmān sukarmāṇa� yaśasvinam |
śānta krodha� dvija� dṛṣṭvā tatraivāntaradhīyata || ] 32
तस्य शिष्यो भवेद्धीमान् पौष्यञ्जी द्विजसत्तमाः �
हिरण्यनाभः कौशिक्यो द्वितीयोऽभून्नराधिपः � [tasya śiṣyo bhaveddhīmān pauṣyañjī dvijasattamā� |
hiraṇyanābha� kauśikyo dvitīyo'bhūnnarādhipa� || ] 33
अध्यापयत्त� पौष्यञ्जी सहस्रार्द्धं तु संहिता� �
तेनान्योदीच्� सामान्या� शिष्या� पौष्यञ्जिन� शुभा� � [adhyāpayattu pauṣyañjī sahasrārddha� tu saṃhitā� |
tenānyodīcya sāmānyā� śiṣyā� pauṣyañjina� śubhā� || ] 34
शतान� पञ्च कौशिक्यः संहितानाञ्� वीर्यवान� �
शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगा� � [śatāni pañca kauśikya� saṃhitānāñca vīryavān |
śiṣyā hiraṇyanābhasya smṛtāste prācyasāmagā� || ] 35
लोकाक्षी कुथुमिचै� कुशोती लाङ्गलिस्तथा �
पौष्यजिशिष्याश्चत्वारस्तेषां भेदान्निबोधत � [lokākṣ� kuthumicaiva kuśotī lāṅgalistathā |
pauṣyajiśiṣyāścatvārasteṣāṃ bhedānnibodhata || ] 36
राणायनीयः � हि तण्डिपुत्रस्तस्मादन्यो मूलचारी सुविद्वान् �
सकतिपुत्रः सहसात्यपुत्र एतान� भेदान् वित्� लोकाक्षिणस्त� � [rāṇāyanīya� sa hi taṇḍiputrastasmādanyo mūlacārī suvidvān |
sakatiputra� sahasātyaputra etān bhedān vitta lokākṣiṇastu || ] 37
त्रयस्तु कुथुमे� पुत्रा औरसो रसपासर� �
भागवित्तिश्च तेजस्वी त्रिविधा� कौथुमा� स्मृता� � [trayastu kuthume� putrā auraso rasapāsara� |
bhāgavittiśca tejasvī trividhā� kauthumā� smṛtā� || ] 38
शौरिद्यु� शृङ्गिपुत्रश्च द्वावेतौ चरितव्रत� �
राणायनीयः सौमित्रि� सामवेदविशारद� � [śauridyu� śṛṅgiputraśca dvāvetau caritavratau |
rāṇāyanīya� saumitri� sāmavedaviśāradau || ] 39
प्रोवा� संहितास्तिस्� शृङ्गिपुत्रो महातपा� �
चैलः प्राचीनयोगश्� सुरालश्च द्विजोत्तमाः � [provāca saṃhitāstisra śṛṅgiputro mahātapā� |
caila� prācīnayogaśca surālaśca dvijottamā� || ] 40
