365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

128 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 128 has not been proofread.

120
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VIII., No. 1
In the Agni-Purāṇa following list of the Sama-Veda Śākhās
is available :
सामवेदतरोः शाखा व्यासशिष्य� � जैमिनि� �
सुमन्तुश्च सुकर्म� � एकैकां
गृह्णाते � सुकर्माख्य� सहस्�
[sāmavedataro� śākhā vyāsaśiṣya� sa jaimini� ||
sumantuśca sukarmā ca ekaikā�
gṛhṇāte ca sukarmākhya� sahasra
]
and
संहिता� तत� �
संहिता� गुरो� �
[saṃhitā� tata� |
saṃhitā� guro� ||
]
Ch. 153.28-29
द्वितीयाथर्वणायनी �
गानान्यप� � चत्वार� वे�
आरण्यक� तथ� �
[dvitīyātharvaṇāyanī |
gānānyapi ca catvāri veda
āraṇyaka� tathā ||
]
271.6
साम्नः कौथुमसंज्ञैक�
अनध्यायेष्वधॶयानांस्ताञ्जघा�
प्रायोपवेशमकरोत्ततोऽसौ
शतक्रतुः �
शिष्यकारणात् � [sāmna� kauthumasaṃjñaikā
ԲṣvīṃsñᲹԲ
DZ貹ś첹dzٳٲٴ'
śatakratu� |
śiṣyakāraṇāt ||
]
29
क्रुद्धं दृष्ट्वा तत� शक्र� वरमस्म� दद� पुनः �
भाविनौ ते महावीर्यो शिष्यावनलवचंसौ � [kruddha� dṛṣṭvā tata� śakro varamasmai dadau puna� |
bhāvinau te mahāvīryo śiṣyāvanalavacaṃsau ||
]
30
अधीयानौ महाप्राज्ञ� सहस्रं संहितावुभौ �
एत� सुरौ महाभाग� मा क्रुध्�
द्विजसत्तम � [adhīyānau mahāprājñau sahasra� saṃhitāvubhau |
etau surau mahābhāgau mā krudhya
dvijasattama ||
]
31
इत्युक्त्व� वासव� श्रीमान् सुकर्माण� यशस्विनम� �
शान्� क्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत � [ityuktvā vāsava� śrīmān sukarmāṇa� yaśasvinam |
śānta krodha� dvija� dṛṣṭvā tatraivāntaradhīyata ||
]
32
तस्य शिष्यो भवेद्धीमान् पौष्यञ्जी द्विजसत्तमाः �
हिरण्यनाभः कौशिक्यो द्वितीयोऽभून्नराधिपः � [tasya śiṣyo bhaveddhīmān pauṣyañjī dvijasattamā� |
hiraṇyanābha� kauśikyo dvitīyo'bhūnnarādhipa� ||
]
33
अध्यापयत्त� पौष्यञ्जी सहस्रार्द्धं तु संहिता� �
तेनान्योदीच्� सामान्या� शिष्या� पौष्यञ्जिन� शुभा� � [adhyāpayattu pauṣyañjī sahasrārddha� tu saṃhitā� |
tenānyodīcya sāmānyā� śiṣyā� pauṣyañjina� śubhā� ||
]
34
शतान� पञ्च कौशिक्यः संहितानाञ्� वीर्यवान� �
शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगा� � [śatāni pañca kauśikya� saṃhitānāñca vīryavān |
śiṣyā hiraṇyanābhasya smṛtāste prācyasāmagā� ||
]
35
लोकाक्षी कुथुमिचै� कुशोती लाङ्गलिस्तथा �
पौष्यजिशिष्याश्चत्वारस्तेषां भेदान्निबोधत � [lokākṣ� kuthumicaiva kuśotī lāṅgalistathā |
pauṣyajiśiṣyāścatvārasteṣāṃ bhedānnibodhata ||
]
36
राणायनीयः � हि तण्डिपुत्रस्तस्मादन्यो मूलचारी सुविद्वान् �
सकतिपुत्रः सहसात्यपुत्र एतान� भेदान् वित्� लोकाक्षिणस्त� � [rāṇāyanīya� sa hi taṇḍiputrastasmādanyo mūlacārī suvidvān |
sakatiputra� sahasātyaputra etān bhedān vitta lokākṣiṇastu ||
]
37
त्रयस्तु कुथुमे� पुत्रा औरसो रसपासर� �
भागवित्तिश्च तेजस्वी त्रिविधा� कौथुमा� स्मृता� � [trayastu kuthume� putrā auraso rasapāsara� |
bhāgavittiśca tejasvī trividhā� kauthumā� smṛtā� ||
]
38
शौरिद्यु� शृङ्गिपुत्रश्च द्वावेतौ चरितव्रत� �
राणायनीयः सौमित्रि� सामवेदविशारद� � [śauridyu� śṛṅgiputraśca dvāvetau caritavratau |
rāṇāyanīya� saumitri� sāmavedaviśāradau ||
]
39
प्रोवा� संहितास्तिस्� शृङ्गिपुत्रो महातपा� �
चैलः प्राचीनयोगश्� सुरालश्च द्विजोत्तमाः � [provāca saṃhitāstisra śṛṅgiputro mahātapā� |
caila� prācīnayogaśca surālaśca dvijottamā� ||
]
40

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: