Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
109 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE GARUDA PURANAM
BY
B. H. KAPADIA
[ निबन्धेऽस्मिन् लेखकेन गरुडपुराणस्य स्वरूपरचनादिविषय�
विमर्श� प्रस्तुत� � गरुडपुराणं तु तार्क्ष्�-सौपर्ण-वैनतेयादिनामभिरपिं
अभिधीयत� � विष्णुना गरुडायाभिहितत्वादस्य पुराणस्य गरुडपुरा�-
मिति संज्ञा � पुराणेषु अस्य पुराणस्य महत्ता सर्वत्� स्वीक्रियत� �
अस्मिन� पुराणे पुराणपञ्चलक्षणार्न्तगत विषयातिरिक्त� अप� बहुविध�
अन्य� विषय� वर्त्तन्ते येनास्� पुराणस्य महत्त्वं वर्धते एव � अस्य
पुराणस्य गणना वैष्णवपुराणेषु क्रियत� � गरुडपुराणे काण्डत्रयं
वर्तते - आचारकाण्डः
प्रेतकाण्ड� तथ� ब्रह्मकाण्डः � लेखक-
महोदस्� मतानुसार� प्रेतकाण्ड एव अस्य पुराणस्य मूलभूतोंऽश�,
पुराणेऽस्मिन� भूगो� -राजनीति- व्रत- प्रायश्चित्त-माहात्म्� - औषधादिनाना-
विषय� वर्तन्ते � विषयदृष्ट्या पुराणमिदम् अग्निपुराणेन साम्यं भजते �
पुराणेषु महापुराणानां गणनाप्रसङ्गे अस्य पुराणस्य स्थानं सप्तदश
वर्तते � कचित्त� नवमे, त्रयोदशे, पञ्चदश� वा स्थाने अस्य गणना
विद्यत� � अस्य पुराणस्य वक्त� विष्णु� श्रोता � गरुड� � अस्य
श्लोकसंख्य� अष्टसहस्राधिकं वर्तते � रचनाकालनिर्धारणमपि लेखक-
महोदयेनात्� कृतम� � पुराणेऽस्मिन� संहितात्रय� वर्तते अगस्त्यसंहित�
�
( रत्नपरीक्षा ), बृहस्पतिसंहिता ( नीति� ) तथ� धन्वन्तरिसंहित�
( भैषज्यम् ) � प्राचीनतमा सीमा ई० पू� २०� वर्षनिर्धारिता सुश्रु�-
स्� नामोल्लेखात् � निम्नतमा सीमा ईशवीयकालस्� दशमशताब्द्या�
प्रागे�, अलबेरूनी-महोदयेनास्� पुराणस्य निर्देशत्वात� � याज्ञवल्क्यस्मृतेर-
पेक्षय� ( कालः ४०� ई०) अप� अस्य पुराणस्य प्राचीनत्व�
निर्धारितं लेखकमहोदये� � बहवोऽस्य प्राचीना अंशा� लुप्ता
नवीनाश्� संयोजिता� � बह्वीना� विद्यानामप� सन्निवेश� परवर्त्तिन� काले
एव कृतः महाभार�- रामायणयो� केचित् विषय� अप्यत्� संकलिताः �
अंतत� प्रेतकल्पस्य विषयाणां विमर्श� कृतः � हेमाद्रौ प्रेतकल्पस्य
अनेक� उद्धरण� विद्यन्त� ये वर्तमानप्रेतकल्प� � विद्यन्त� �
अत� ते
अंशा गरुडपुराणत� लुप्ता जाता इत्यनुमीयत�, नौनिधिरामकृतस्�
गरुडपुराणसारोद्धारस्� विषयेऽपि विचारः प्रस्तुत� � ]
[nibandhe'smin lekhakena garuḍapurāṇasya svarūparacanādiviṣaye
vimarśa� prastuta� | garuḍapurāṇa� tu tārkṣya-sauparṇa-vainateyādināmabhirapi�
abhidhīyate | viṣṇunā garuḍāyābhihitatvādasya purāṇasya garuḍapurāṇa-
miti saṃjñā | purāṇeṣu asya purāṇasya mahattā sarvatra svīkriyate |
asmin purāṇe purāṇapañcalakṣaṇārntagata viṣayātiriktā api bahuvidhā
anye viṣayā varttante yenāsya purāṇasya mahattva� vardhate eva | asya
purāṇasya gaṇanā vaiṣṇavapurāṇeṣu kriyate | garuḍapurāṇe kāṇḍatraya�
vartate - ācārakāṇḍa�
pretakāṇḍa� tathā brahmakāṇḍa� | lekhaka-
mahodasya matānusāra� pretakāṇḍa eva asya purāṇasya mūlabhūto�'śa�,
purāṇe'smin bhūgola -rājanīti- vrata- prāyaścitta-māhātmya - auṣadhādinānā-
viṣayā vartante | viṣayadṛṣṭyā purāṇamidam agnipurāṇena sāmya� bhajate |
purāṇeṣu mahāpurāṇānā� gaṇanāprasaṅge asya purāṇasya sthāna� saptadaśa
vartate | kacittu navame, trayodaśe, pañcadaśe vā sthāne asya gaṇanā
vidyate | asya purāṇasya vaktā viṣṇu� śrotā ca garuḍa� | asya
ślokasaṃkhyā aṣṭasahasrādhika� vartate | racanākālanirdhāraṇamapi lekhaka-
mahodayenātra kṛtam | purāṇe'smin saṃhitātraya� vartate agastyasaṃhitā
|
( ratnaparīkṣ� ), bṛhaspatisaṃhitā ( nīti� ) tathā dhanvantarisaṃhitā
( bhaiṣajyam ) | prācīnatamā sīmā ī0 pū0 200 varṣanirdhāritā suśruta-
sya nāmollekhāt | nimnatamā sīmā īśavīyakālasya daśamaśatābdyā�
prāgeva, alaberūnī-mahodayenāsya purāṇasya nirdeśatvāt | yājñavalkyasmṛtera-
pekṣayā ( kāla� 400 ī0) api asya purāṇasya prācīnatva�
nirdhārita� lekhakamahodayena | bahavo'sya prācīnā aṃśāḥ luptā
navīnāśca saṃyojitā� | bahvīnā� vidyānāmapi sanniveśa� paravarttini kāle
eva kṛta� mahābhārata- rāmāyaṇayo� kecit viṣayā apyatra saṃkalitā� |
aṃtata� pretakalpasya viṣayāṇāṃ vimarśa� kṛta� | hemādrau pretakalpasya
aneke uddharaṇ� vidyante ye vartamānapretakalpe na vidyante |
ata� te
aṃś� garuḍapurāṇata� luptā jātā ityanumīyate, naunidhirāmakṛtasya
garuḍapurāṇasāroddhārasya viṣaye'pi vicāra� prastuta� | ]
]
