365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

109 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 109 has not been proofread.

THE GARUDA PURANAM
BY
B. H. KAPADIA
[ निबन्धेऽस्मिन् लेखकेन गरुडपुराणस्य स्वरूपरचनादिविषय�
विमर्श� प्रस्तुत� � गरुडपुराणं तु तार्क्ष्�-सौपर्ण-वैनतेयादिनामभिरपिं
अभिधीयत� � विष्णुना गरुडायाभिहितत्वादस्य पुराणस्य गरुडपुरा�-
मिति संज्ञा � पुराणेषु अस्य पुराणस्य महत्ता सर्वत्� स्वीक्रियत� �
अस्मिन� पुराणे पुराणपञ्चलक्षणार्न्तगत विषयातिरिक्त� अप� बहुविध�
अन्य� विषय� वर्त्तन्ते येनास्� पुराणस्य महत्त्वं वर्धते एव � अस्य
पुराणस्य गणना वैष्णवपुराणेषु क्रियत� � गरुडपुराणे काण्डत्रयं
वर्तते - आचारकाण्डः
प्रेतकाण्ड� तथ� ब्रह्मकाण्डः � लेखक-
महोदस्� मतानुसार� प्रेतकाण्ड एव अस्य पुराणस्य मूलभूतोंऽश�,
पुराणेऽस्मिन� भूगो� -राजनीति- व्रत- प्रायश्चित्त-माहात्म्� - औषधादिनाना-
विषय� वर्तन्ते � विषयदृष्ट्या पुराणमिदम् अग्निपुराणेन साम्यं भजते �
पुराणेषु महापुराणानां गणनाप्रसङ्गे अस्य पुराणस्य स्थानं सप्तदश
वर्तते � कचित्त� नवमे, त्रयोदशे, पञ्चदश� वा स्थाने अस्य गणना
विद्यत� � अस्य पुराणस्य वक्त� विष्णु� श्रोता � गरुड� � अस्य
श्लोकसंख्य� अष्टसहस्राधिकं वर्तते � रचनाकालनिर्धारणमपि लेखक-
महोदयेनात्� कृतम� � पुराणेऽस्मिन� संहितात्रय� वर्तते अगस्त्यसंहित�

( रत्नपरीक्षा ), बृहस्पतिसंहिता ( नीति� ) तथ� धन्वन्तरिसंहित�
( भैषज्यम् ) � प्राचीनतमा सीमा ई० पू� २०� वर्षनिर्धारिता सुश्रु�-
स्� नामोल्लेखात् � निम्नतमा सीमा ईशवीयकालस्� दशमशताब्द्या�
प्रागे�, अलबेरूनी-महोदयेनास्� पुराणस्य निर्देशत्वात� � याज्ञवल्क्यस्मृतेर-
पेक्षय� ( कालः ४०� ई०) अप� अस्य पुराणस्य प्राचीनत्व�
निर्धारितं लेखकमहोदये� � बहवोऽस्य प्राचीना अंशा� लुप्ता
नवीनाश्� संयोजिता� � बह्वीना� विद्यानामप� सन्निवेश� परवर्त्तिन� काले
एव कृतः महाभार�- रामायणयो� केचित् विषय� अप्यत्� संकलिताः �
अंतत� प्रेतकल्पस्य विषयाणां विमर्श� कृतः � हेमाद्रौ प्रेतकल्पस्य
अनेक� उद्धरण� विद्यन्त� ये वर्तमानप्रेतकल्प� � विद्यन्त� �
अत� ते
अंशा गरुडपुराणत� लुप्ता जाता इत्यनुमीयत�, नौनिधिरामकृतस्�
गरुडपुराणसारोद्धारस्� विषयेऽपि विचारः प्रस्तुत� � ]
[nibandhe'smin lekhakena garuḍapurāṇasya svarūparacanādiviṣaye
vimarśa� prastuta� | garuḍapurāṇa� tu tārkṣya-sauparṇa-vainateyādināmabhirapi�
abhidhīyate | viṣṇunā garuḍāyābhihitatvādasya purāṇasya garuḍapurāṇa-
miti saṃjñā | purāṇeṣu asya purāṇasya mahattā sarvatra svīkriyate |
asmin purāṇe purāṇapañcalakṣaṇārntagata viṣayātiriktā api bahuvidhā
anye viṣayā varttante yenāsya purāṇasya mahattva� vardhate eva | asya
purāṇasya gaṇanā vaiṣṇavapurāṇeṣu kriyate | garuḍapurāṇe kāṇḍatraya�
vartate - ācārakāṇḍa�
pretakāṇḍa� tathā brahmakāṇḍa� | lekhaka-
mahodasya matānusāra� pretakāṇḍa eva asya purāṇasya mūlabhūto�'śa�,
purāṇe'smin bhūgola -rājanīti- vrata- prāyaścitta-māhātmya - auṣadhādinānā-
viṣayā vartante | viṣayadṛṣṭyā purāṇamidam agnipurāṇena sāmya� bhajate |
purāṇeṣu mahāpurāṇānā� gaṇanāprasaṅge asya purāṇasya sthāna� saptadaśa
vartate | kacittu navame, trayodaśe, pañcadaśe vā sthāne asya gaṇanā
vidyate | asya purāṇasya vaktā viṣṇu� śrotā ca garuḍa� | asya
ślokasaṃkhyā aṣṭasahasrādhika� vartate | racanākālanirdhāraṇamapi lekhaka-
mahodayenātra kṛtam | purāṇe'smin saṃhitātraya� vartate agastyasaṃhitā
|
( ratnaparīkṣ� ), bṛhaspatisaṃhitā ( nīti� ) tathā dhanvantarisaṃhitā
( bhaiṣajyam ) | prācīnatamā sīmā ī0 pū0 200 varṣanirdhāritā suśruta-
sya nāmollekhāt | nimnatamā sīmā īśavīyakālasya daśamaśatābdyā�
prāgeva, alaberūnī-mahodayenāsya purāṇasya nirdeśatvāt | yājñavalkyasmṛtera-
pekṣayā ( kāla� 400 ī0) api asya purāṇasya prācīnatva�
nirdhārita� lekhakamahodayena | bahavo'sya prācīnā aṃśāḥ luptā
navīnāśca saṃyojitā� | bahvīnā� vidyānāmapi sanniveśa� paravarttini kāle
eva kṛta� mahābhārata- rāmāyaṇayo� kecit viṣayā apyatra saṃkalitā� |
aṃtata� pretakalpasya viṣayāṇāṃ vimarśa� kṛta� | hemādrau pretakalpasya
aneke uddharaṇ� vidyante ye vartamānapretakalpe na vidyante |
ata� te
aṃś� garuḍapurāṇata� luptā jātā ityanumīyate, naunidhirāmakṛtasya
garuḍapurāṇasāroddhārasya viṣaye'pi vicāra� prastuta� | ]
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: