365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 7, Part 1 (1965)

Page:

215 (of 222)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 215 has not been proofread.

Jan., 1965] ACTIVITIES OF THE KASHIRAJ TRUST 209 निम्ननिर्दिष्ट� प्राच्यविद्याविद्वांसो काशिराजन्यासस्� पुराणविभागकार्यं
निरीक्षितवन्तः--
(�) डा�
वासुदेवशरण अग्रवालः काशीहिन्दू विश्वविद्यालयस्य
प्राध्यापक� �
(�) डा� सिद्धेश्वरभट्टाचार्य� हिन्दू विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः,
सेन्ट्रल संस्कृ� बोर्� संस्थाया� सदस्यश्च �
(�) डा� ज़ीगफ्री� शुल्त्�, वाशिंगटननगरस्य कैथोलि� विश्वविद्यालये-
भाषाविज्ञा�-प्राध्यापक� �
(�) डा� रोनाल्� एम� हण्टिगटन, प्राध्यापक�, कम्परेटि� रिलिजन्स,
चैपमैन काले�, कैलिफोरनिय� �
(�) डा� आर. के. शर्म�, भारतसरकारस्य शिक्षाविभागे संस्कृतशिक्ष�-
धिकारी �
,
(�) कुमारी बोनर महोदयय� सह आगतः जर्मनदूतावासाधिकारी �
(�) काशीविद्यापीठे संभूतस्य सोसलकान्फरें� सदस्या� � तै� विशेषत�-
डा� वाडिया महोदये�, न्यासस्य पुराणकार्य� स्वरुचिः प्रदर्शिता �
न्यासः एतेभ्य� स्वप्रकाशनान� समर्पितवान� � पुराणकार्येष� तेषा� अभिरुच्य�
सहयोगा� � वय� कृतज्ञाः �
महाराज बनार� विद्यामन्दिर न्यासः
इद� सूचयन्तो वय� प्रसन्नतामनुभवाम� यत� तत्रभवता काशिराजे�
परम्पराग� संस्कृतविद्यायाः प्रचाराय बनारसस्टेटदरबारस्य ऐतिहासिकमहत्त्�-
शालिना� संग्रहाणां रक्षणा� � अपरः [nimnanirdiṣṭā prācyavidyāvidvāṃso kāśirājanyāsasya purāṇavibhāgakārya�
ԾīṣiٲԳٲ�--
(1) ḍ�
vāsudevaśaraṇa agravāla� kāśīhindū viśvavidyālayasya
prādhyāpaka� |
(2) ḍ�0 siddheśvarabhaṭṭācārya� hindū viśvavidyālayasya saṃskṛtavibhāgādhyakṣa�,
senṭrala saṃskṛta borḍa saṃsthāyā� sadasyaśca |
(3) ḍ�0 ja़ीgaphrīda śultsa, vāśiṃgaṭananagarasya kaitholika viśvavidyālaye-
bhāṣāvijñāna-prādhyāpaka� |
(4) ḍ�0 ronālḍa ema0 haṇṭigaṭana, prādhyāpaka�, kampareṭiva rilijansa,
caipamaina kāleja, kailiphoraniyā |
(5) ḍ�0 āra. ke. śarmā, bhāratasarakārasya śikṣāvibhāge saṃskṛtaśikṣ�-
dhikārī |
,
(6) kumārī bonara mahodayayā saha āgata� jarmanadūtāvāsādhikārī |
(7) kāśīvidyāpīṭhe saṃbhūtasya sosalakānphareṃsa sadasyā� | tai� viśeṣata�-
ḍ�0 vāḍiyā mahodayena, nyāsasya purāṇakārye svaruci� pradarśitā |
nyāsa� etebhya� svaprakāśanāni samarpitavān | purāṇakāryeṣu teṣāṃ abhirucyai
sahayogāya ca vaya� kṛtajñā� |
mahārāja banārasa vidyāmandira nyāsa�
ida� sūcayanto vaya� prasannatāmanubhavāma� yat tatrabhavatā kāśirājena
paramparāgata saṃskṛtavidyāyā� pracārāya banārasasṭeṭadarabārasya aitihāsikamahattva-
śālinā� saṃgrahāṇāṃ rakṣaṇāya ca apara�
]
'महाराजबनारसविद्यामन्दिरन्यासनामा
न्यासः स्थापितः �
अस्य न्यासस्य अधोनिर्दिष्ट� न्यासधारिण� सन्त�--
(�) तत्रभवान� महाराज डा� विभूतिनारायणसिंह ( अध्यक्षः ) �
(�) महाराजकुमा� डा� रघुबीरसिं� �
(�) पं� गिरधारीला� मेहत� �
(�) श्री जगदी� के� मुंशी �
(�) पं� राजेश्वरशास्त्री द्रविड� �
(�) श्री झारखण्डीप्रसादनारायण सिंह �
[Ჹ峾Ի徱Բ峾
nyāsa� sthāpita� |
asya nyāsasya adhonirdiṣṭā nyāsadhāriṇa� santi--
(1) tatrabhavān mahārāja ḍ�0 vibhūtinārāyaṇasiṃha ( adhyakṣa� ) |
(2) mahārājakumāra ḍ�0 raghubīrasiṃha |
(3) pa�0 giradhārīlāla mehatā |
(4) śrī jagadīśa ke0 muṃś� |
(5) pa�0 rājeśvaraśāstrī draviḍa� |
(6) śrī jhārakhaṇḍīprasādanārāyaṇa siṃha |
]
27

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: