Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
215 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1965] ACTIVITIES OF THE KASHIRAJ TRUST 209 निम्ननिर्दिष्ट� प्राच्यविद्याविद्वांसो काशिराजन्यासस्� पुराणविभागकार्यं
निरीक्षितवन्तः--
(�) डा�
वासुदेवशरण अग्रवालः काशीहिन्दू विश्वविद्यालयस्य
प्राध्यापक� �
(�) डा� सिद्धेश्वरभट्टाचार्य� हिन्दू विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः,
सेन्ट्रल संस्कृ� बोर्� संस्थाया� सदस्यश्च �
(�) डा� ज़ीगफ्री� शुल्त्�, वाशिंगटननगरस्य कैथोलि� विश्वविद्यालये-
भाषाविज्ञा�-प्राध्यापक� �
(�) डा� रोनाल्� एम� हण्टिगटन, प्राध्यापक�, कम्परेटि� रिलिजन्स,
चैपमैन काले�, कैलिफोरनिय� �
(�) डा� आर. के. शर्म�, भारतसरकारस्य शिक्षाविभागे संस्कृतशिक्ष�-
धिकारी �
,
(�) कुमारी बोनर महोदयय� सह आगतः जर्मनदूतावासाधिकारी �
(�) काशीविद्यापीठे संभूतस्य सोसलकान्फरें� सदस्या� � तै� विशेषत�-
डा� वाडिया महोदये�, न्यासस्य पुराणकार्य� स्वरुचिः प्रदर्शिता �
न्यासः एतेभ्य� स्वप्रकाशनान� समर्पितवान� � पुराणकार्येष� तेषा� अभिरुच्य�
सहयोगा� � वय� कृतज्ञाः �
महाराज बनार� विद्यामन्दिर न्यासः
इद� सूचयन्तो वय� प्रसन्नतामनुभवाम� यत� तत्रभवता काशिराजे�
परम्पराग� संस्कृतविद्यायाः प्रचाराय बनारसस्टेटदरबारस्य ऐतिहासिकमहत्त्�-
शालिना� संग्रहाणां रक्षणा� � अपरः [nimnanirdiṣṭā prācyavidyāvidvāṃso kāśirājanyāsasya purāṇavibhāgakārya�
ԾīṣiٲԳٲ�--
(1) ḍ�
vāsudevaśaraṇa agravāla� kāśīhindū viśvavidyālayasya
prādhyāpaka� |
(2) ḍ�0 siddheśvarabhaṭṭācārya� hindū viśvavidyālayasya saṃskṛtavibhāgādhyakṣa�,
senṭrala saṃskṛta borḍa saṃsthāyā� sadasyaśca |
(3) ḍ�0 ja़ीgaphrīda śultsa, vāśiṃgaṭananagarasya kaitholika viśvavidyālaye-
bhāṣāvijñāna-prādhyāpaka� |
(4) ḍ�0 ronālḍa ema0 haṇṭigaṭana, prādhyāpaka�, kampareṭiva rilijansa,
caipamaina kāleja, kailiphoraniyā |
(5) ḍ�0 āra. ke. śarmā, bhāratasarakārasya śikṣāvibhāge saṃskṛtaśikṣ�-
dhikārī |
,
(6) kumārī bonara mahodayayā saha āgata� jarmanadūtāvāsādhikārī |
(7) kāśīvidyāpīṭhe saṃbhūtasya sosalakānphareṃsa sadasyā� | tai� viśeṣata�-
ḍ�0 vāḍiyā mahodayena, nyāsasya purāṇakārye svaruci� pradarśitā |
nyāsa� etebhya� svaprakāśanāni samarpitavān | purāṇakāryeṣu teṣāṃ abhirucyai
sahayogāya ca vaya� kṛtajñā� |
mahārāja banārasa vidyāmandira nyāsa�
ida� sūcayanto vaya� prasannatāmanubhavāma� yat tatrabhavatā kāśirājena
paramparāgata saṃskṛtavidyāyā� pracārāya banārasasṭeṭadarabārasya aitihāsikamahattva-
śālinā� saṃgrahāṇāṃ rakṣaṇāya ca apara� ] 'महाराजबनारसविद्यामन्दिरन्यासनामा
न्यासः स्थापितः �
अस्य न्यासस्य अधोनिर्दिष्ट� न्यासधारिण� सन्त�--
(�) तत्रभवान� महाराज डा� विभूतिनारायणसिंह ( अध्यक्षः ) �
(�) महाराजकुमा� डा� रघुबीरसिं� �
(�) पं� गिरधारीला� मेहत� �
(�) श्री जगदी� के� मुंशी �
(�) पं� राजेश्वरशास्त्री द्रविड� �
(�) श्री झारखण्डीप्रसादनारायण सिंह �
[Ჹ峾Ի徱Բ峾
nyāsa� sthāpita� |
asya nyāsasya adhonirdiṣṭā nyāsadhāriṇa� santi--
(1) tatrabhavān mahārāja ḍ�0 vibhūtinārāyaṇasiṃha ( adhyakṣa� ) |
(2) mahārājakumāra ḍ�0 raghubīrasiṃha |
(3) pa�0 giradhārīlāla mehatā |
(4) śrī jagadīśa ke0 muṃś� |
(5) pa�0 rājeśvaraśāstrī draviḍa� |
(6) śrī jhārakhaṇḍīprasādanārāyaṇa siṃha |
] 27
