365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 7, Part 1 (1965)

Page:

211 (of 222)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 211 has not been proofread.

Jan., 1965] ACTIVITIES OF THE KASHIRAJ TRUST 205 (�) निबन्धग्रन्थेभ्य� पुराणोद्धरणानि - इद� पूर्वकार्यविवरणे सूचितं यत�
वल्लालसेनस्य [i) nibandhagranthebhya� purāṇoddharaṇāni - ida� pūrvakāryavivaraṇe sūcita� yat
Բⲹ
]
'दानसागरात् [Բ岵 ] ' अथ � [atha ca ] 'पराश� माधवग्रंथात् [parāśara mādhavagraṃthāt ] ' पुराणानामुद्धरणानि
संकलितान� � प्रस्तुतकाले लक्ष्मीधर मिश्रस्य [ܰṇān峾ܻ󲹰ṇān
saṃkalitāni | prastutakāle lakṣmīdhara miśrasya
]
'कृत्यकल्पतरु [ṛtⲹ첹貹ٲ] ' नाम्नः ग्रंथस्य
केषांचिद� अंशाना� ( ब्रह्मचारिकाण्डं, गार्हस्थ्यकाण्डं नियतकालकाण्ड�, श्राद्धकाण्ड�
अथ� दानकाण्ड� ) संकलनं कृतम� � पुराणोद्धरणाना� संग्रहकार्यं यथापूर्व
प्रचलत� �
पुराणविषयानुक्रमणी
यथ� पूर्वविवरणेष� सूचितं पुराणविषयाणा� विस्तृतसूची निर्माणस्य योजन�
स्वीकृता वर्तते � षण्णां महापुराणानां - विष्णुमार्कण्डेय लिङ्गवामनकूर्ममत्स्यपुराणाना�-
विषयसूची पूर्णा संजाता �
पुराणपत्रिका
अनेन अङ्केन सह [nāmna� graṃthasya
keṣāṃcid aṃśānā� ( brahmacārikāṇḍa�, gārhasthyakāṇḍa� niyatakālakāṇḍa�, śrāddhakāṇḍa�
athaca dānakāṇḍa� ) saṃkalana� kṛtam | purāṇoddharaṇānā� saṃgrahakārya� yathāpūrva
pracalati |
ܰṇaṣaԳܰṇ�
yathā pūrvavivaraṇeṣu sūcita� ܰṇaviṣayāṇāṃ vistṛtasūcī nirmāṇasya yojanā
svīkṛtā vartate | ṣaṇṇā� mahāpurāṇānā� - viṣṇumārkaṇḍeya liṅgavāmanakūrmamatsyapurāṇānā�-
viṣayasūcī pūrṇ� saṃjātā |
ܰṇa貹ٰ
anena aṅkena saha
]
'पुरा� [ܰṇa] ' पत्रिक� सप्तमे वर्ष� प्रविशति पूर्वसमय� षभागाः-
प्रत्येकभागः अङ्कद्वयेन समन्वितः - प्रकाशिताः येषु पुराणाना� विभिन्नविषयान्
आधारीकृत्� १७� निबन्धाः प्रकाशिताः � इम� निबन्धाः प्राच्यविद्याविद्भिः
प्रशंसिताः अथ � पुराणविषयकानुसंधानस्� प्रगतौ उपयोगिनो नाता� �
पुराणपत्रिकाया� विनिमयेऽपि पत्रिकाः प्राप्यन्त� �
पञ्चाङ्गसुधारसमिते� प्रतिवेदनस्य अनुवादकार्यम�
भारतीयसरकारस्� पञ्चाङ्गसुधारसमिते� आंग्लभाषायां प्रस्तुतस्� प्रत�-
वेदनस्� काशिराजन्यासस्� पुराणविभागद्वारा प्रस्तुत� हिन्दी अनुवाद� सम्प्रति
ज्योतिर्विद्याया� धर्मशास्त्रस्य � विद्वद्भ्य� व्यक्तिगतरूपेण वितरणा� काशिरा�-
न्यासद्वार� प्रकाशित� � अनेन ते विद्वांसोऽस्� आधुनिकदृष्ट्याऽध्ययनाय
समर्था भविष्यन्ति, अथ � भारती�- पञ्चां� निर्माणस्य विवादास्पदसमस्याया�
समाधान� सहायकाश्� भविष्यन्ति �
[patrikā saptame varṣe praviśati pūrvasamaye ṣabhāgā�-
pratyekabhāga� aṅkadvayena samanvita� - prakāśitā� yeṣu purāṇānā� vibhinnaviṣayān
ādhārīkṛtya 175 nibandhā� prakāśitā� | ime nibandhā� prācyavidyāvidbhi�
praśaṃsitā� atha ca ܰṇaviṣayakānusaṃdhānasya pragatau upayogino nātā� |
ܰṇa貹ٰyā� vinimaye'pi patrikā� prāpyante |
pañcāṅgasudhārasamite� prativedanasya anuvādakāryam
bhāratīyasarakārasya pañcāṅgasudhārasamite� āṃglabhāṣāyā� prastutasya prati-
vedanasya kāśirājanyāsasya ܰṇavibhāgadvārā prastuta� hindī anuvāda� samprati
jyotirvidyāyā� dharmaśāstrasya ca vidvadbhyo vyaktigatarūpeṇa vitaraṇāya kāśirāja-
nyāsadvārā prakāśita� | anena te vidvāṃso'sya ādhunikadṛṣṭyā'dhyayanāya
samarthā bhaviṣyanti, atha ca bhāratīya- pañcāṃga nirmāṇasya vivādāspadasamasyāyā�
samādhāne sahāyakāśca bhaviṣyanti |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: