Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
211 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1965] ACTIVITIES OF THE KASHIRAJ TRUST 205 (�) निबन्धग्रन्थेभ्य� पुराणोद्धरणानि - इद� पूर्वकार्यविवरणे सूचितं यत�
वल्लालसेनस्य [i) nibandhagranthebhya� purāṇoddharaṇāni - ida� pūrvakāryavivaraṇe sūcita� yat
Բⲹ ] 'दानसागरात् [Բ岵 ] ' अथ � [atha ca ] 'पराश� माधवग्रंथात् [parāśara mādhavagraṃthāt ] ' पुराणानामुद्धरणानि
संकलितान� � प्रस्तुतकाले लक्ष्मीधर मिश्रस्य [ܰṇān峾ܻṇān
saṃkalitāni | prastutakāle lakṣmīdhara miśrasya ] 'कृत्यकल्पतरु [ṛtⲹ첹貹ٲ] ' नाम्नः ग्रंथस्य
केषांचिद� अंशाना� ( ब्रह्मचारिकाण्डं, गार्हस्थ्यकाण्डं नियतकालकाण्ड�, श्राद्धकाण्ड�
अथ� दानकाण्ड� ) संकलनं कृतम� � पुराणोद्धरणाना� संग्रहकार्यं यथापूर्व
प्रचलत� �
पुराणविषयानुक्रमणी
यथ� पूर्वविवरणेष� सूचितं पुराणविषयाणा� विस्तृतसूची निर्माणस्य योजन�
स्वीकृता वर्तते � षण्णां महापुराणानां - विष्णुमार्कण्डेय लिङ्गवामनकूर्ममत्स्यपुराणाना�-
विषयसूची पूर्णा संजाता �
पुराणपत्रिका
अनेन अङ्केन सह [nāmna� graṃthasya
keṣāṃcid aṃśānā� ( brahmacārikāṇḍa�, gārhasthyakāṇḍa� niyatakālakāṇḍa�, śrāddhakāṇḍa�
athaca dānakāṇḍa� ) saṃkalana� kṛtam | purāṇoddharaṇānā� saṃgrahakārya� yathāpūrva
pracalati |
ܰṇaṣaԳܰṇ�
yathā pūrvavivaraṇeṣu sūcita� ܰṇaviṣayāṇāṃ vistṛtasūcī nirmāṇasya yojanā
svīkṛtā vartate | ṣaṇṇā� mahāpurāṇānā� - viṣṇumārkaṇḍeya liṅgavāmanakūrmamatsyapurāṇānā�-
viṣayasūcī pūrṇ� saṃjātā |
ܰṇa貹ٰ
anena aṅkena saha ] 'पुरा� [ܰṇa] ' पत्रिक� सप्तमे वर्ष� प्रविशति पूर्वसमय� षभागाः-
प्रत्येकभागः अङ्कद्वयेन समन्वितः - प्रकाशिताः येषु पुराणाना� विभिन्नविषयान्
आधारीकृत्� १७� निबन्धाः प्रकाशिताः � इम� निबन्धाः प्राच्यविद्याविद्भिः
प्रशंसिताः अथ � पुराणविषयकानुसंधानस्� प्रगतौ उपयोगिनो नाता� �
पुराणपत्रिकाया� विनिमयेऽपि पत्रिकाः प्राप्यन्त� �
पञ्चाङ्गसुधारसमिते� प्रतिवेदनस्य अनुवादकार्यम�
भारतीयसरकारस्� पञ्चाङ्गसुधारसमिते� आंग्लभाषायां प्रस्तुतस्� प्रत�-
वेदनस्� काशिराजन्यासस्� पुराणविभागद्वारा प्रस्तुत� हिन्दी अनुवाद� सम्प्रति
ज्योतिर्विद्याया� धर्मशास्त्रस्य � विद्वद्भ्य� व्यक्तिगतरूपेण वितरणा� काशिरा�-
न्यासद्वार� प्रकाशित� � अनेन ते विद्वांसोऽस्� आधुनिकदृष्ट्याऽध्ययनाय
समर्था भविष्यन्ति, अथ � भारती�- पञ्चां� निर्माणस्य विवादास्पदसमस्याया�
समाधान� सहायकाश्� भविष्यन्ति �
[patrikā saptame varṣe praviśati pūrvasamaye ṣabhāgā�-
pratyekabhāga� aṅkadvayena samanvita� - prakāśitā� yeṣu purāṇānā� vibhinnaviṣayān
ādhārīkṛtya 175 nibandhā� prakāśitā� | ime nibandhā� prācyavidyāvidbhi�
praśaṃsitā� atha ca ܰṇaviṣayakānusaṃdhānasya pragatau upayogino nātā� |
ܰṇa貹ٰyā� vinimaye'pi patrikā� prāpyante |
pañcāṅgasudhārasamite� prativedanasya anuvādakāryam
bhāratīyasarakārasya pañcāṅgasudhārasamite� āṃglabhāṣāyā� prastutasya prati-
vedanasya kāśirājanyāsasya ܰṇavibhāgadvārā prastuta� hindī anuvāda� samprati
jyotirvidyāyā� dharmaśāstrasya ca vidvadbhyo vyaktigatarūpeṇa vitaraṇāya kāśirāja-
nyāsadvārā prakāśita� | anena te vidvāṃso'sya ādhunikadṛṣṭyā'dhyayanāya
samarthā bhaviṣyanti, atha ca bhāratīya- pañcāṃga nirmāṇasya vivādāspadasamasyāyā�
samādhāne sahāyakāśca bhaviṣyanti |
]
