Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
175 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1965] शिवपुराणीयं दर्शनम� [śivapurāṇīya� darśanam ] 169 अत्र प्रथमो लकुलीशः पंचाध्यायात्मकस्� पाशुपतसूत्रस्य रचयिता, सप्तदश�
राशीकरश्� पञ्चाध्यायीभाषस्य � अन्येषामाचार्याणां कापि कृति� साम्प्रत� नोपलभ्यत� �
अनुभवस्तोत्रकर्त� विद्याधिपतिरभिनवगुप्ते� तन्त्रसारे उद्धृत� � अस्य द्वित्रा�
श्लोका अप� काश्मीरशैव दर्श� ग्रन्थेषूद्धृताः सन्त� � विद्यागुरुर्विद्याधिपतित�
काश्मीरशैवदर्शनप्रन्येषूद्घृता�
भिन्नोऽभिन्न� वेत्यधुन� वक्तुं � शक्यते �
२६. द्रष्टव्यम� —� पृ� ३१ �
[atra prathamo lakulīśa� paṃcādhyāyātmakasya pāśupatasūtrasya racayitā, saptadaśo
rāśīkaraśca pañcādhyāyībhāṣasya | anyeṣāmācāryāṇāṃ kāpi kṛti� sāmprata� nopalabhyate |
anubhavastotrakartā vidyādhipatirabhinavaguptena tantrasāre uddhṛta� | asya dvitrā�
ślokā api kāśmīraśaiva darśana grantheṣūddhṛtā� santi | vidyāgururvidyādhipatito
śīś岹śԲԲṣūdṛt�
bhinno'bhinno vetyadhunā vaktu� na śakyate |
26. draṣṭavyam —� p�0 31 |
] 22 -
