365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 7, Part 1 (1965)

Page:

166 (of 222)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 166 has not been proofread.

160
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VII., No. 1
Vidyaguru, is also given in Gunratna's commentary
of the Ṣad-darśana-samuccaya. Lakulīśa composed a
work known as the Pasupata-sūtra consisting of five
Adhyāyas, and the seventeenth Acārya, Raśīkara,
composed the Pañcādhyāyi-Bhāṣya. The works of
other Acāryas are not available now.]


बहुष� पुराणेष्वष्टादशपुराणानामुपपुराणाना� � नामावली तत्रत्या इलोकसंख्या
� परिगणिता दृश्यत� � तत्र पुराणनामावल्या� बाहुल्ये� चतुर्थ� स्थाने शि�-
पुराणस्य स्थिति� � मत्स्यपुराणे � दृश्यत� शिवपुराणस्� ना� � तत्र
चतुर्थस्थाने वायुपुराणं परिगणितम� � कानिचनोपपुराणानि तत्रोद्धृतान� [3
bahuṣu purāṇeṣvaṣṭādaśapurāṇānāmupapurāṇānā� ca nāmāvalī tatratyā ilokasaṃkhyā
ca parigaṇitā dṛśyate | tatra purāṇanāmāvalyā� bāhulyena caturthe sthāne śiva-
purāṇasya sthiti� | matsyapurāṇe na dṛśyate śivapurāṇasya nāma | tatra
caturthasthāne vāyupurāṇa� parigaṇitam | kānicanopapurāṇāni tatroddhṛtāni
]
'
सन्त� � तत्राप� नास्ति शिवपुराणस्� सङ्केत� � देवीभागवतपुराण� [santi | tatrāpi nāsti śivapurāṇasya saṅketa� | devībhāgavatapurāṇe] ' वायुपुराणस्त्र
महापुराणेष� शिवपुराणस्� चोपपुराणेष� गणना � एव� वायुपुराणं शिवपुराण�
चाधिकृत्� वर्तते पुराणेषु मतद्वैविध्यम� � शिवपुराणापेक्षया वायुपुराणमेव प्राची�-
मित्यैतिहासिका वदन्ति � तदुचितमे� प्रतीयत� � यत� हि पवमानप्रोक्तस्�
पुराणस्य पाठो हर्षचरितकारस्य बाणभट्टस्य स्त्रीष्टषष्ठशताब्दीभवस्� गृहे
भवति स्� � शिवपुराण� तु दृश्यत� शिवसूत्रस्�, शिवसूत्रवार्त्तिकस्य,
विरूपाक्षपंचाशिकायाश्चोल्लेख� � नानन्त्येव विद्वांस� शिवसूत्राणीमानि
प्रथमतया वसुगुप्तपादेनाधिगतानीति � वसुगुप्ताचार्यसमयश्चैतिहासिकैः ८२�-८५�



�. मोरसंस्करणम्, पृ� १४� � अस्मिन� निबन्ध� शिवपुराण� वामनपुराणं �
विहायान्येषा� पुराणाना� मोरसंस्करणमेवोक्युक्तम� � शिवपुराण- वामन-
पुराणयोस्त� वेंकटेश्वर संस्करणम� �
�.
तत्रैव, पृ� १४�
�. मोरसंस्करणम्, पृ� २६
�. हर्षचरितम्, निर्णयसागर संस्करणम�, पृ� ८६
�. चैतन्यमात्मेति मुने शिवसूत्र� प्रवर्तितम� ( � � १६।४�) � ज्ञानं बन्ध इतीदं
तु द्वितीयं सूत्रमीशितु� (६।१६।४�) �
�. इत्यादिशिवसूत्राणा� वार्त्तिकं कथित� मय� (६।१६।४�) �
�. वीविरूपाक्षनिर्मित� � शास्त्रे पंचाशिके ( � � १९१४�) �
[ܱܰṇaٰ
mahāpurāṇeṣu śivapurāṇasya copapurāṇeṣu gaṇanā | eva� vāyupurāṇa� śivapurāṇa�
cādhikṛtya vartate purāṇeṣu matadvaividhyam | śivapurāṇāpekṣayā vāyupurāṇameva prācīna-
mityaitihāsikā vadanti | taducitameva pratīyate | yato hi pavamānaproktasya
purāṇasya pāṭho harṣacaritakārasya bāṇabhaṭṭasya strīṣṭaṣaṣṭhaśatābdībhavasya gṛhe
bhavati sma | śivapurāṇe tu dṛśyate śivasūtrasya, śivasūtravārttikasya,
virūpākṣapaṃcāśikāyāścollekha� | nānantyeva vidvāṃsa� śivasūtrāṇīmāni
prathamatayā vasuguptapādenādhigatānīti | vasuguptācāryasamayaścaitihāsikai� 825-850
7
5
6
1. morasaṃskaraṇam, p�0 145 | asmin nibandhe śivapurāṇa� vāmanapurāṇa� ca
vihāyānyeṣāṃ purāṇānā� morasaṃskaraṇamevokyuktam | śivapurāṇa- vāmana-
purāṇayostu veṃkaṭeśvara saṃskaraṇam |
2.
tatraiva, p�0 147
3. morasaṃskaraṇam, p�0 26
4. harṣacaritam, nirṇayasāgara saṃskaraṇam, p�0 86
5. caitanyamātmeti mune śivasūtra� pravartitam ( 6 | 16|44) | jñāna� bandha itīda�
tu dvitīya� sūtramīśitu� (6|16|46) |
6. ityādiśivasūtrāṇāṃ vārttika� kathita� mayā (6|16|46) |
7. vīvirūpākṣanirmite | śāstre paṃcāśike ( 6 | 19144) |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: