Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 7, Part 1 (1965)
166 (of 222)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
160
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VII., No. 1
Vidyaguru, is also given in Gunratna's commentary
of the Ṣad-darśana-samuccaya. Lakulīśa composed a
work known as the Pasupata-sūtra consisting of five
Adhyāyas, and the seventeenth Acārya, Raśīkara,
composed the Pañcādhyāyi-Bhāṣya. The works of
other Acāryas are not available now.]
�
�
बहुष� पुराणेष्वष्टादशपुराणानामुपपुराणाना� � नामावली तत्रत्या इलोकसंख्या
� परिगणिता दृश्यत� � तत्र पुराणनामावल्या� बाहुल्ये� चतुर्थ� स्थाने शि�-
पुराणस्य स्थिति� � मत्स्यपुराणे � दृश्यत� शिवपुराणस्� ना� � तत्र
चतुर्थस्थाने वायुपुराणं परिगणितम� � कानिचनोपपुराणानि तत्रोद्धृतान� [3
bahuṣu purāṇeṣvaṣṭādaśapurāṇānāmupapurāṇānā� ca nāmāvalī tatratyā ilokasaṃkhyā
ca parigaṇitā dṛśyate | tatra purāṇanāmāvalyā� bāhulyena caturthe sthāne śiva-
purāṇasya sthiti� | matsyapurāṇe na dṛśyate śivapurāṇasya nāma | tatra
caturthasthāne vāyupurāṇa� parigaṇitam | kānicanopapurāṇāni tatroddhṛtāni ] '
सन्त� � तत्राप� नास्ति शिवपुराणस्� सङ्केत� � देवीभागवतपुराण� [santi | tatrāpi nāsti śivapurāṇasya saṅketa� | devībhāgavatapurāṇe] ' वायुपुराणस्त्र
महापुराणेष� शिवपुराणस्� चोपपुराणेष� गणना � एव� वायुपुराणं शिवपुराण�
चाधिकृत्� वर्तते पुराणेषु मतद्वैविध्यम� � शिवपुराणापेक्षया वायुपुराणमेव प्राची�-
मित्यैतिहासिका वदन्ति � तदुचितमे� प्रतीयत� � यत� हि पवमानप्रोक्तस्�
पुराणस्य पाठो हर्षचरितकारस्य बाणभट्टस्य स्त्रीष्टषष्ठशताब्दीभवस्� गृहे
भवति स्� � शिवपुराण� तु दृश्यत� शिवसूत्रस्�, शिवसूत्रवार्त्तिकस्य,
विरूपाक्षपंचाशिकायाश्चोल्लेख� � नानन्त्येव विद्वांस� शिवसूत्राणीमानि
प्रथमतया वसुगुप्तपादेनाधिगतानीति � वसुगुप्ताचार्यसमयश्चैतिहासिकैः ८२�-८५�
�
�
�
�. मोरसंस्करणम्, पृ� १४� � अस्मिन� निबन्ध� शिवपुराण� वामनपुराणं �
विहायान्येषा� पुराणाना� मोरसंस्करणमेवोक्युक्तम� � शिवपुराण- वामन-
पुराणयोस्त� वेंकटेश्वर संस्करणम� �
�.
तत्रैव, पृ� १४�
�. मोरसंस्करणम्, पृ� २६
�. हर्षचरितम्, निर्णयसागर संस्करणम�, पृ� ८६
�. चैतन्यमात्मेति मुने शिवसूत्र� प्रवर्तितम� ( � � १६।४�) � ज्ञानं बन्ध इतीदं
तु द्वितीयं सूत्रमीशितु� (६।१६।४�) �
�. इत्यादिशिवसूत्राणा� वार्त्तिकं कथित� मय� (६।१६।४�) �
�. वीविरूपाक्षनिर्मित� � शास्त्रे पंचाशिके ( � � १९१४�) �
[ܱܰṇaٰ
mahāpurāṇeṣu śivapurāṇasya copapurāṇeṣu gaṇanā | eva� vāyupurāṇa� śivapurāṇa�
cādhikṛtya vartate purāṇeṣu matadvaividhyam | śivapurāṇāpekṣayā vāyupurāṇameva prācīna-
mityaitihāsikā vadanti | taducitameva pratīyate | yato hi pavamānaproktasya
purāṇasya pāṭho harṣacaritakārasya bāṇabhaṭṭasya strīṣṭaṣaṣṭhaśatābdībhavasya gṛhe
bhavati sma | śivapurāṇe tu dṛśyate śivasūtrasya, śivasūtravārttikasya,
virūpākṣapaṃcāśikāyāścollekha� | nānantyeva vidvāṃsa� śivasūtrāṇīmāni
prathamatayā vasuguptapādenādhigatānīti | vasuguptācāryasamayaścaitihāsikai� 825-850
7
5
6
1. morasaṃskaraṇam, p�0 145 | asmin nibandhe śivapurāṇa� vāmanapurāṇa� ca
vihāyānyeṣāṃ purāṇānā� morasaṃskaraṇamevokyuktam | śivapurāṇa- vāmana-
purāṇayostu veṃkaṭeśvara saṃskaraṇam |
2.
tatraiva, p�0 147
3. morasaṃskaraṇam, p�0 26
4. harṣacaritam, nirṇayasāgara saṃskaraṇam, p�0 86
5. caitanyamātmeti mune śivasūtra� pravartitam ( 6 | 16|44) | jñāna� bandha itīda�
tu dvitīya� sūtramīśitu� (6|16|46) |
6. ityādiśivasūtrāṇāṃ vārttika� kathita� mayā (6|16|46) |
7. vīvirūpākṣanirmite | śāstre paṃcāśike ( 6 | 19144) |
]
