Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
84 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
334
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
अस्मिन� निबन्ध� ब्रह्मविष्णुशिवाभिधाना� त्रयाणां देवाना� तेषा�
वाहनादीना� � बुद्धिगम्य� व्याख्याऽप� कृता � यथा� ब्रह्म प्रजापतिरे�,
तस्य हंसो व्यष्टिमनः, मानससरश्� समष्टिमन� � ब्रह्म देवानामसुराणां �
पितामह� � प्रकाशरूपा देवा�, तमोरूपाश्चासुराः � ब्रह्माण्डस्� स्थितय�
देवानामिवासुराणामप� श्रपेक्ष� वर्त्तते �
विष्णु� सृष्टिपालक� देवः � वैष्णवधर्मेण सर्वाण्येव पुराणानि
प्रभावितान� � गुप्तसाम्राज्यकालेऽयमे� धर्मोऽत्� प्रधान प्रासीत् � तद� �
भागवतधर्मं एव पौराणिको धर्म� इत्यमन्य� � विष्णोर्वाहन� गरुड�
छन्दोमयी गतिः सुपर्णरूपे� कालात्मक� सूर्यो वा � क्षीरसागरे
शेषशय्याया� विष्णु� शेते � विश्वस्य प्रल� प्रापोमय� समुद्र� सृष्टिश्�
क्षीरसागरः � शेषश्चानन्तं ब्रह्म � पुराणेषु विष्णोस्त्रिविक्रमावतारो
वैदिकत्रिविक्रमस्यैव विस्तारः �
शिवः पुराणेषु [asmin nibandhe brahmaviṣṇuśivābhidhānā� trayāṇāṃ devānā� teṣāṃ
vāhanādīnā� ca buddhigamyā vyākhyā'pi kṛtā | yathā� brahma prajāpatireva,
tasya haṃso vyaṣṭimana�, mānasasaraśca samaṣṭimana� | brahma devānāmasurāṇāṃ ca
pitāmaha� | prakāśarūpā devā�, tamorūpāścāsurā� | brahmāṇḍasya sthitaye
devānāmivāsurāṇāmapi śrapekṣ� varttate |
viṣṇu� sṛṣṭipālako deva� | vaiṣṇavadharmeṇa sarvāṇyeva purāṇāni
prabhāvitāni | guptasāmrājyakāle'yameva dharmo'tra pradhāna prāsīt | tadā ca
bhāgavatadharma� eva paurāṇiko dharma� ityamanyata | viṣṇorvāhana� garuḍa�
chandomayī gati� suparṇarūpeṇa kālātmaka� sūryo vā | kṣīrasāgare
śeṣaśayyāyā� viṣṇu� śete | viśvasya pralaya prāpomaya� samudra� sṛṣṭiśca
kṣīrasāgara� | śeṣaścānanta� brahma | purāṇeṣu viṣṇostrivikramāvatāro
vaidikatrivikramasyaiva vistāra� |
śiva� purāṇeṣu ] 'रुद्� [rudra] ' इत्यपि प्रसिद्ध� � रुद्रश्च वैदिको देवोऽग्निरेव �
अग्निरुद्रयोश्चाभेदः पुराणेषु प्रथित� शिवस्य अर्धनारीश्वररूपे [ityapi prasiddha� | rudraśca vaidiko devo'gnireva |
agnirudrayoścābheda� purāṇeṣu prathita� śivasya ardhanārīśvararūpe ] 'अग्नॶ-
षोमात्मक� जगत् [ī-
ṣomātmaka� jagat] ' इत� वैदि� सिद्धान्तस्यैवाभिव्यञ्जन� वर्त्तते � रुद्�
एवोमया सह विवाहितः सन� शिवो बभूव � तस्य पञ्चास्यान� आकाशादीनि
पञ्च तत्त्वान� � एव� शिवस्य गङ्गाचन्द्रसर्पविषादीन्यप� चात्� व्याख्यातानि �
पुराणधर्मंश्� शक्तिपूजाप्रधा� इत्यप्यत्र प्रतिपादित� वेदेषु
या महीमाताऽदितिः सै� पुराणेषु जगदम्ब� विख्याता� सै� जगत्
सृजत� � अनेकरूपेषु शक्तेर्भक्तिश्� प्रचलिता वत्तंत� � सर्वाण्येव तानि
पुराणेषु संकलितान� � एवमे� गणपतिकार्तिकेयसूर्यादीना� चाप्यत्र
व्याख्या कृता �
हिन्दुधर्मोऽपि भारती� विश्वविद्यालयेषु श्रध्ययनविषय� भवितुम है-
तीति चान्ते लेखक महोदये� स्वमतं प्रकाशितम् � ]
[iti vaidika siddhāntasyaivābhivyañjanā varttate | rudra
evomayā saha vivāhita� san śivo babhūva | tasya pañcāsyāni ākāśādīni
pañca tattvāni | eva� śivasya gaṅgācandrasarpaviṣādīnyapi cātra vyākhyātāni |
purāṇadharmaṃśca śaktipūjāpradhāna ityapyatra pratipādita� vedeṣu
yā mahīmātā'diti� saiva purāṇeṣu jagadambā vikhyātā| saiva jagat
sṛjati | anekarūpeṣu śakterbhaktiśca pracalitā vattaṃte | sarvāṇyeva tāni
purāṇeṣu saṃkalitāni | evameva gaṇapatikārtikeyasūryādīnā� cāpyatra
vyākhyā kṛtā |
hindudharmo'pi bhāratīya viśvavidyālayeṣu śradhyayanaviṣayo bhavituma hai-
tīti cānte lekhaka mahodayena svamata� prakāśitam | ]
] The Purāṇas are eighteen in number and four lakhs of Slokas
in extent. It is a vast literature ascribed traditionally to Śrī Veda
Vyāsa as their author. In India there is no other literature
comparable to the Purāṇas in range of topics and in its influence
which is far-reaching on the religion, philosophy, modes of worship
and spiritual inspiration and faith of the people. It may be stated
with truth that Hinduism is the religion of the Purāṇas and
moulded by their teachings as a subtle influence on all its aspects,
