365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

23 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 23 has not been proofread.

July, 1964] पुराणकर्त्तर्महर्षिवेदव्यासस्य चिरजीवित्वम� [purāṇakarttarmaharṣivedavyāsasya cirajīvitvam ] 273 � - - भारतीयरानवं� परंपराया� राजपुत्राः धर्मनिमित्तं स्वेच्छयैव प्राणादि-
सर्वस्वं समर्पयितुं सद� सन्नद्धा आसन् यथ�, तथैव तेषा� गुरुजनपरम्परायां �
योगिनोऽद्यत्वेऽप� सर्वमान्यत तच्छास्त्रप्रणेतार� संसारविषये नितरां निस्पृहाश्चा-
सन्नित� [9 - - bhāratīyarānavaṃśa paraṃparāyā� rājaputrā� dharmanimitta� svecchayaiva prāṇādi-
sarvasva� samarpayitu� sadā sannaddhā āsan yathā, tathaiva teṣāṃ gurujanaparamparāyā� ca
yogino'dyatve'pi sarvamānyata tacchāstrapraṇetāra� saṃsāraviṣaye nitarā� nispṛhāścā-
sanniti
]
सिकन्द� [sikandara] � (अलक्सान्दर) म्लेच्छपते� पुरत� समागतानामनेकोदाहरणानां
प्रमाणान्युदाहृत्य वक्तुं शक्य� इत� नवमी विशेषः
१० - - एवंविधस्तुत्यमानवताय� निर्मात्री सुमतिः सर्वथा शास्त्रानुसरणे�
शास्त्री� विज्ञानग्रहणेनैव � भवितेत� तानि स्तुत्� मानवता निर्मातृणि शास्त्राणि
प्रतारणाषराण� मूर्खकृतान� प्रमादभूयिष्ठानीति करणापाटवपूर्णानीति वा नै� प्रेक्षावत�
वक्त� शक्यन्� इत� दशमो विशेषः �
एवंविध� दशप्रकार� विशेषा� पूर्वतने लेखे [alaksāndara) mlecchapate� purata� samāgatānāmanekodāharaṇānā�
pramāṇānyudāhṛtya vaktu� śakyata iti navamī viśeṣa�
10 - - evaṃvidhastutyamānavatāyā nirmātrī sumati� sarvathā śāstrānusaraṇena
śāstrīya vijñānagrahaṇenaiva ca bhaviteti tāni stutya mānavatā nirmātṛṇi śāstrāṇi
pratāraṇāṣarāṇi mūrkhakṛtāni pramādabhūyiṣṭhānīti karaṇāpāṭavapūrṇānīti vā naiva prekṣāvatā
vakta� śakyanta iti daśamo viśeṣa� |
evaṃvidhā daśaprakārā viśeṣāḥ pūrvatane lekhe
]
आद� शास्त्रान्धकार� [ādau śāstrāndhakāre] " इत्याद�-
श्लोकनिदर्शनेनास्माभिर्बीजरूपेण प्रदर्शिता एव �
अत एव [ٲ徱-
ślokanidarśanenāsmābhirbījarūpeṇa pradarśitā eva |
ata eva
]
" पुराणमितिवृत्तमाख्यायि कोदाहरणं धर्मशास्त्� मर्थशास्त्रं चेतीतिहासः [purāṇamitivṛttamākhyāyi kodāharaṇa� dharmaśāstra marthaśāstra� cetītihāsa� ] "
इत� वदता कौटिल्याचार्ये� राजपुत्राध्येयमर्थशास्त्रमिदमप्यस्मत्पूर्वलेखोक्तनीति-
लक्षणलक्षितत्वादितिहासप्रमाणपूरकतयोपन्यस्तम् � तद्रीत्या पञ्चानां पुराणादी-
नामैककण्ठ्ये� निर्णीते वस्तुनीतिहासप्रमाणकर्त्तव्यस्� तथ्यान्वेषणस्य नीतिनिर्णयस्�
परिपूर्त्तिर्भवत�, नात्� तद्भिन्नस्� कस्याप्यावश्यकतेति [iti vadatā kauṭilyācāryeṇa rājaputrādhyeyamarthaśāstramidamapyasmatpūrvalekhoktanīti-
lakṣaṇalakṣitatvāditihāsapramāṇapūrakatayopanyastam | tadrītyā pañcānā� purāṇādī-
nāmaikakaṇṭhyena nirṇīte vastunītihāsapramāṇakarttavyasya tathyānveṣaṇasya nītinirṇayasya
paripūrttirbhavati, nātra tadbhinnasya kasyāpyāvaśyakateti
]
"इतीतिहासः [īپ�] " इत� सूत्रांशस्थे�
इतिपदे� सूच्यत� �
विचारे क्रियमाण� सोपपत्तिकं चेदमुपलभ्यते � तथ� हि--अस्मिन�
सन्दर्भे मुद्रिताया जयमङ्गलाटीकाया योग्घमुकृतटीकाया� प्राचीनटिप्पणीना�
चालोचन� वक्ष्यमाणा अर्थ समवधार्यन्ते � भोजनोत्तराहर्भाग� विनोदार्थं धर्म-
निज्ञासार्थं चेतिहासश्रवणद्वारा विनय� गृह्णीयादिति विधानम� �

विनय�
� � [iti sūtrāṃśasthena
itipadena sūcyate |
vicāre kriyamāṇe sopapattika� cedamupalabhyate | tathā hi--asmin
sandarbhe mudritāyā jayamaṅgalāṭīkāyā yogghamukṛtaṭīkāyā� prācīnaṭippaṇīnā�
cālocane vakṣyamāṇ� artha samavadhāryante | bhojanottarāharbhāge vinodārtha� dharma-
nijñāsārtha� cetihāsaśravaṇadvārā Բⲹ� gṛhṇīyāditi vidhānam |
6
Բⲹ�
6 �
]
पश्चिममहर्भागं सुखासीनो विनोदधर्मं जिज्ञासार्थमितिहासश्रवणे
गच्छेत� � कः पुनरितिहास इत्याह- पुराणमित� � सृष्ट्वा दिज्ञानफलम� �
तथ� चोक्तम� - [paścimamaharbhāga� sukhāsīno vinodadharma� jijñāsārthamitihāsaśravaṇe
gacchet | ka� punaritihāsa ityāha- purāṇamiti | sṛṣṭvā dijñānaphalam |
tathā coktam -
]
"सृष्टिप्रवृत्तिसंहारधर्म� मोक्षप्रयोजनम् � ब्रह्मभिर्विविधै� प्रोक्तं
पुराणं पञ्चलक्षणम� इत� वृत्तं नयापनयाभ्यां सम्पत्तिविपत्तिप्रदर्शनफलम� �
इत� रामायणमहाभारतादि � आख्यायिकोदाहरण� वर्ज़नसेवनफल� तन्त्राख्य�-
यिकादि � धर्मशास्त्रं मानवाद� � अर्थसम्बन्धि यत्किञ्चिद्धात�-
वादादिकं तदर्थशास्त्रमि� गृह्यत� � [sṛṣṭipravṛttisaṃhāradharma� mokṣaprayojanam | brahmabhirvividhai� prokta�
purāṇa� pañcalakṣaṇam iti vṛtta� nayāpanayābhyā� sampattivipattipradarśanaphalam ||
iti rāmāyaṇamahābhāratādi | ākhyāyikodāharaṇa� varja़nasevanaphala� tantrākhyā-
yikādi | dharmaśāstra� mānavādi | arthasambandhi yatkiñciddhātu-
vādādika� tadarthaśāstramiha gṛhyate |
]
"

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: