Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
23 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] पुराणकर्त्तर्महर्षिवेदव्यासस्य चिरजीवित्वम� [purāṇakarttarmaharṣivedavyāsasya cirajīvitvam ] 273 � - - भारतीयरानवं� परंपराया� राजपुत्राः धर्मनिमित्तं स्वेच्छयैव प्राणादि-
सर्वस्वं समर्पयितुं सद� सन्नद्धा आसन् यथ�, तथैव तेषा� गुरुजनपरम्परायां �
योगिनोऽद्यत्वेऽप� सर्वमान्यत तच्छास्त्रप्रणेतार� संसारविषये नितरां निस्पृहाश्चा-
सन्नित� [9 - - bhāratīyarānavaṃśa paraṃparāyā� rājaputrā� dharmanimitta� svecchayaiva prāṇādi-
sarvasva� samarpayitu� sadā sannaddhā āsan yathā, tathaiva teṣāṃ gurujanaparamparāyā� ca
yogino'dyatve'pi sarvamānyata tacchāstrapraṇetāra� saṃsāraviṣaye nitarā� nispṛhāścā-
sanniti ] �सिकन्द� [sikandara] � (अलक्सान्दर) म्लेच्छपते� पुरत� समागतानामनेकोदाहरणानां
प्रमाणान्युदाहृत्य वक्तुं शक्य� इत� नवमी विशेषः
१० - - एवंविधस्तुत्यमानवताय� निर्मात्री सुमतिः सर्वथा शास्त्रानुसरणे�
शास्त्री� विज्ञानग्रहणेनैव � भवितेत� तानि स्तुत्� मानवता निर्मातृणि शास्त्राणि
प्रतारणाषराण� मूर्खकृतान� प्रमादभूयिष्ठानीति करणापाटवपूर्णानीति वा नै� प्रेक्षावत�
वक्त� शक्यन्� इत� दशमो विशेषः �
एवंविध� दशप्रकार� विशेषा� पूर्वतने लेखे [alaksāndara) mlecchapate� purata� samāgatānāmanekodāharaṇānā�
pramāṇānyudāhṛtya vaktu� śakyata iti navamī viśeṣa�
10 - - evaṃvidhastutyamānavatāyā nirmātrī sumati� sarvathā śāstrānusaraṇena
śāstrīya vijñānagrahaṇenaiva ca bhaviteti tāni stutya mānavatā nirmātṛṇi śāstrāṇi
pratāraṇāṣarāṇi mūrkhakṛtāni pramādabhūyiṣṭhānīti karaṇāpāṭavapūrṇānīti vā naiva prekṣāvatā
vakta� śakyanta iti daśamo viśeṣa� |
evaṃvidhā daśaprakārā viśeṣāḥ pūrvatane lekhe ] �आद� शास्त्रान्धकार� [ādau śāstrāndhakāre] " इत्याद�-
श्लोकनिदर्शनेनास्माभिर्बीजरूपेण प्रदर्शिता एव �
अत एव [ٲ徱-
ślokanidarśanenāsmābhirbījarūpeṇa pradarśitā eva |
ata eva ] " पुराणमितिवृत्तमाख्यायि कोदाहरणं धर्मशास्त्� मर्थशास्त्रं चेतीतिहासः [purāṇamitivṛttamākhyāyi kodāharaṇa� dharmaśāstra marthaśāstra� cetītihāsa� ] "
इत� वदता कौटिल्याचार्ये� राजपुत्राध्येयमर्थशास्त्रमिदमप्यस्मत्पूर्वलेखोक्तनीति-
लक्षणलक्षितत्वादितिहासप्रमाणपूरकतयोपन्यस्तम् � तद्रीत्या पञ्चानां पुराणादी-
नामैककण्ठ्ये� निर्णीते वस्तुनीतिहासप्रमाणकर्त्तव्यस्� तथ्यान्वेषणस्य नीतिनिर्णयस्�
परिपूर्त्तिर्भवत�, नात्� तद्भिन्नस्� कस्याप्यावश्यकतेति [iti vadatā kauṭilyācāryeṇa rājaputrādhyeyamarthaśāstramidamapyasmatpūrvalekhoktanīti-
lakṣaṇalakṣitatvāditihāsapramāṇapūrakatayopanyastam | tadrītyā pañcānā� purāṇādī-
nāmaikakaṇṭhyena nirṇīte vastunītihāsapramāṇakarttavyasya tathyānveṣaṇasya nītinirṇayasya
paripūrttirbhavati, nātra tadbhinnasya kasyāpyāvaśyakateti ] "इतीतिहासः [īپ�] " इत� सूत्रांशस्थे�
इतिपदे� सूच्यत� �
विचारे क्रियमाण� सोपपत्तिकं चेदमुपलभ्यते � तथ� हि--अस्मिन�
सन्दर्भे मुद्रिताया जयमङ्गलाटीकाया योग्घमुकृतटीकाया� प्राचीनटिप्पणीना�
चालोचन� वक्ष्यमाणा अर्थ समवधार्यन्ते � भोजनोत्तराहर्भाग� विनोदार्थं धर्म-
निज्ञासार्थं चेतिहासश्रवणद्वारा विनय� गृह्णीयादिति विधानम� �
�
विनय�
� � [iti sūtrāṃśasthena
itipadena sūcyate |
vicāre kriyamāṇe sopapattika� cedamupalabhyate | tathā hi--asmin
sandarbhe mudritāyā jayamaṅgalāṭīkāyā yogghamukṛtaṭīkāyā� prācīnaṭippaṇīnā�
cālocane vakṣyamāṇ� artha samavadhāryante | bhojanottarāharbhāge vinodārtha� dharma-
nijñāsārtha� cetihāsaśravaṇadvārā Բⲹ� gṛhṇīyāditi vidhānam |
6
Բⲹ�
6 � ] �पश्चिममहर्भागं सुखासीनो विनोदधर्मं जिज्ञासार्थमितिहासश्रवणे
गच्छेत� � कः पुनरितिहास इत्याह- पुराणमित� � सृष्ट्वा दिज्ञानफलम� �
तथ� चोक्तम� - [paścimamaharbhāga� sukhāsīno vinodadharma� jijñāsārthamitihāsaśravaṇe
gacchet | ka� punaritihāsa ityāha- purāṇamiti | sṛṣṭvā dijñānaphalam |
tathā coktam - ] "सृष्टिप्रवृत्तिसंहारधर्म� मोक्षप्रयोजनम् � ब्रह्मभिर्विविधै� प्रोक्तं
पुराणं पञ्चलक्षणम� इत� वृत्तं नयापनयाभ्यां सम्पत्तिविपत्तिप्रदर्शनफलम� �
इत� रामायणमहाभारतादि � आख्यायिकोदाहरण� वर्ज़नसेवनफल� तन्त्राख्य�-
यिकादि � धर्मशास्त्रं मानवाद� � अर्थसम्बन्धि यत्किञ्चिद्धात�-
वादादिकं तदर्थशास्त्रमि� गृह्यत� � [sṛṣṭipravṛttisaṃhāradharma� mokṣaprayojanam | brahmabhirvividhai� prokta�
purāṇa� pañcalakṣaṇam iti vṛtta� nayāpanayābhyā� sampattivipattipradarśanaphalam ||
iti rāmāyaṇamahābhāratādi | ākhyāyikodāharaṇa� varja़nasevanaphala� tantrākhyā-
yikādi | dharmaśāstra� mānavādi | arthasambandhi yatkiñciddhātu-
vādādika� tadarthaśāstramiha gṛhyate |] "
