Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
170 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
NOTES ON SOME EARLY INDIAN NAMES BY R. MORTON SMITH परन्तु भारती�- निबन्धेऽस्मिन् पू� कालादारभ्य चोल्लिखितानि [parantu bhāratīya- nibandhe'smin pū0 kālādārabhya collikhitāni ] 7 [प्राची� भारती� संस्कृत्या अध्ययन� प्राचीननाम्नामध्ययनं परमुपयोग�
विद्यत� � मानवजीवन� नाम्नो महत्त्वं सुविज्ञातमेव �
संस्कृतेरध्ययन� प्राचीननामान� प्रा� उपेक्षितान� वर्त्तन्ते
उत्कीर्णलेखनकालात्प्राग्वत्तिनाम् अर्थात� १५०० ई०
२०� ई० पू� कालं यावत� वैदिकवाङ्मये पुराणेषु
प्रधानतय� क्षत्रियाणां ब्राह्मणानां � पुरुषनामान� विचारितानि �
प्राची� संस्कृतवाङ्मये वैश्यनामान� त्वतीवाल्पसंख्यकानि, शूद्रनाम्नां �
प्रायोऽभाव एव वर्त्तते, स्त्रीनामान्यप� � इतिहास� पुराणेषु � � बाहुल्ये�
प्राप्यन्त� � पुराणोक्तराज वंशावलीषु ब्राह्मणानां वाङ्मय� � तत्काल-
वत्तिनां ( १५०० ई० पू� - २०� ई० पू� पर्यन्तं ) नाम्ना� संख्या
त्वनुमानतः सहस्रद्वयमेवायांति � एषां नाम्ना� विषयेऽपि निश्चयात्मकताय�
अभाव� विद्यत�, मौखि� परम्परास� हस्तलिखि� ग्रन्थेष� � पाठाना� प्रायश�
भ्रष्टत्वात् � एतान� नामानि � पुनरनेकध� व्याख्यातु� शक्यन्ते, यथ�
[prācīna bhāratīya saṃskṛtyā adhyayane prācīnanāmnāmadhyayana� paramupayogi
vidyate | mānavajīvane nāmno mahattva� suvijñātameva |
saṃskṛteradhyayane prācīnanāmāni prāya upekṣitāni varttante
utkīrṇalekhanakālātprāgvattinām arthāt 1500 ī0
200 ī0 pū0 kāla� yāvat vaidikavāṅmaye purāṇeṣu
pradhānatayā kṣatriyāṇāṃ brāhmaṇānā� ca puruṣanāmāni vicāritāni |
prācīna saṃskṛtavāṅmaye vaiśyanāmāni tvatīvālpasaṃkhyakāni, śūdranāmnā� ca
prāyo'bhāva eva varttate, strīnāmānyapi ca itihāse purāṇeṣu ca na bāhulyena
prāpyante | purāṇoktarāja vaṃśāvalīṣu brāhmaṇānā� vāṅmaye ca tatkāla-
vattinā� ( 1500 ī0 pū0 - 200 ī0 pū0 paryanta� ) nāmnā� saṃkhyā
tvanumānata� sahasradvayamevāyāṃti | eṣāṃ nāmnā� viṣaye'pi niścayātmakatāyā
abhāvo vidyate, maukhika paramparāsu hastalikhita grantheṣu ca pāṭhānā� prāyaśo
bhraṣṭatvāt | etāni nāmāni ca punaranekadhā vyākhyātu� śakyante, ⲹٳ
] 'प्रज� [Ჹ� ] ' = छागो नेता देवो ( इन्द्र�, अग्निः ) वा �
पुनश्च तत्कालीना
सामाजिकी परिस्थितिरपि बहुध� � सुविज्ञाता विद्यत� यस्यां परिस्थित�
तानि नामानि कृतान्यासन�, निदर्शनार्थं यथ� उक्ष्ण� रन्ध्र�, किमेतन्नाम
आदिवृषभालम्भनसम्बन्धिनीम् ईरानदेशीया� पुराणगाथां निर्दिशत� उत
वा वृषभस्� रन्ध्र� ( छिद्रः ) इत्यसम्भाविनमर्थ� द्योतयति, एवमे�
[chāgo netā devo ( indra�, agni� ) vā |
punaśca tatkālīnā
sāmājikī paristhitirapi bahudhā na suvijñātā vidyate yasyā� paristhitau
tāni nāmāni kṛtānyāsan, nidarśanārtha� ⲹٳ ukṣṇo randhra�, kimetannāma
ādivṛṣabhālambhanasambandhinīm īrānadeśīyā� purāṇagāthā� nirdiśati uta
vā vṛṣabhasya randhra� ( chidra� ) ityasambhāvinamartha� dyotayati, evameva
] 'शङ्ख मित्रः इत्यत्� � कः पुमान् किमर्थ� शङ्खस्� मैत्री� समीहत� इत� तु
� ज्ञायत� � पुनश्च तदानीन्तनान� केवल� लोकप्रचलितान� नामानि
केनाप्युपाये� ज्ञातु� � शक्यन्ते � नामस� मध्य� � शब्दाः पुरातनेष्वर्थेषु
विद्यमानाः स्यु�, पुरातन� वा शब्दास्तत्� वर्तमाना� स्यु� � एवंविध�
बह्वयो बाचा अत्र नाम्नामध्ययन� उपस्थिता भवन्ति �
बहून� संस्कृतनामान� इन्डोयोरोपी� भाषासु पाठभेदेन प्रत्ययभेदेन
वा सुरक्षितान� � विदुषा लेखकेनात्र एतादृशानां प्राची� संस्कृतनाम्नां
तुलन� ग्रीकनामभिलैटि� नामभिर्मित्तन्नीभाषानामभिश्च कृता � संस्कृ�-
नामानि � कदाचिद� ग्रीकादिभाषानामभिः सह तुलनया स्पष्टान� भवन्ति,
यथ� [śaṅkha mitra� ityatra ca ka� pumān kimartha� śaṅkhasya maitrī� samīhate iti tu
na jñāyate | punaśca tadānīntanāni kevala� lokapracalitāni nāmāni
kenāpyupāyena jñātu� na śakyante | nāmasu madhye ca śabdā� purātaneṣvartheṣu
vidyamānā� syu�, purātanā vā śabdāstatra vartamānā� syu� | evaṃvidhā
bahvayo bācā atra nāmnāmadhyayane upasthitā bhavanti |
bahūni saṃskṛtanāmāni inḍoyoropīya bhāṣāsu pāṭhabhedena pratyayabhedena
vā surakṣitāni | viduṣ� lekhakenātra etādṛśānā� prācīna saṃskṛtanāmnā�
tulanā grīkanāmabhilaiṭina nāmabhirmittannībhāṣānāmabhiśca kṛtā | saṃskṛta-
nāmāni ca kadācid grīkādibhāṣānāmabhi� saha tulanayā spaṣṭāni bhavanti,
ⲹٳ ] 'अञ्ज� [ñᲹԲ] ' इत� नाम्नोऽर्थ� [iti nāmno'rtha� ] ' Engonos' इत� ग्रीकशब्दे�
[iti grīkaśabdena
] 'Egnatius' इत� लैटि� शब्देन � स्पष्टीक्रियत� �
[iti laiṭina śabdena ca spaṣṭīkriyate |
]
