365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

170 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 170 has not been proofread.

NOTES ON SOME EARLY INDIAN NAMES BY R. MORTON SMITH परन्तु भारती�- निबन्धेऽस्मिन् पू� कालादारभ्य चोल्लिखितानि [parantu bhāratīya- nibandhe'smin pū0 kālādārabhya collikhitāni ] 7 [प्राची� भारती� संस्कृत्या अध्ययन� प्राचीननाम्नामध्ययनं परमुपयोग�
विद्यत� � मानवजीवन� नाम्नो महत्त्वं सुविज्ञातमेव �
संस्कृतेरध्ययन� प्राचीननामान� प्रा� उपेक्षितान� वर्त्तन्ते
उत्कीर्णलेखनकालात्प्राग्वत्तिनाम् अर्थात� १५०० ई०
२०� ई० पू� कालं यावत� वैदिकवाङ्मये पुराणेषु
प्रधानतय� क्षत्रियाणां ब्राह्मणानां � पुरुषनामान� विचारितानि �
प्राची� संस्कृतवाङ्मये वैश्यनामान� त्वतीवाल्पसंख्यकानि, शूद्रनाम्नां �
प्रायोऽभाव एव वर्त्तते, स्त्रीनामान्यप� � इतिहास� पुराणेषु � � बाहुल्ये�
प्राप्यन्त� � पुराणोक्तराज वंशावलीषु ब्राह्मणानां वाङ्मय� � तत्काल-
वत्तिनां ( १५०० ई० पू� - २०� ई० पू� पर्यन्तं ) नाम्ना� संख्या
त्वनुमानतः सहस्रद्वयमेवायांति � एषां नाम्ना� विषयेऽपि निश्चयात्मकताय�
अभाव� विद्यत�, मौखि� परम्परास� हस्तलिखि� ग्रन्थेष� � पाठाना� प्रायश�
भ्रष्टत्वात् � एतान� नामानि � पुनरनेकध� व्याख्यातु� शक्यन्ते, यथ�
[prācīna bhāratīya saṃskṛtyā adhyayane prācīnanāmnāmadhyayana� paramupayogi
vidyate | mānavajīvane nāmno mahattva� suvijñātameva |
saṃskṛteradhyayane prācīnanāmāni prāya upekṣitāni varttante
utkīrṇalekhanakālātprāgvattinām arthāt 1500 ī0
200 ī0 pū0 kāla� yāvat vaidikavāṅmaye purāṇeṣu
pradhānatayā kṣatriyāṇāṃ brāhmaṇānā� ca puruṣanāmāni vicāritāni |
prācīna saṃskṛtavāṅmaye vaiśyanāmāni tvatīvālpasaṃkhyakāni, śūdranāmnā� ca
prāyo'bhāva eva varttate, strīnāmānyapi ca itihāse purāṇeṣu ca na bāhulyena
prāpyante | purāṇoktarāja vaṃśāvalīṣu brāhmaṇānā� vāṅmaye ca tatkāla-
vattinā� ( 1500 ī0 pū0 - 200 ī0 pū0 paryanta� ) nāmnā� saṃkhyā
tvanumānata� sahasradvayamevāyāṃti | eṣāṃ nāmnā� viṣaye'pi niścayātmakatāyā
abhāvo vidyate, maukhika paramparāsu hastalikhita grantheṣu ca pāṭhānā� prāyaśo
bhraṣṭatvāt | etāni nāmāni ca punaranekadhā vyākhyātu� śakyante, ⲹٳ
]
'प्रज� [Ჹ� ] ' = छागो नेता देवो ( इन्द्र�, अग्निः ) वा �
पुनश्च तत्कालीना
सामाजिकी परिस्थितिरपि बहुध� � सुविज्ञाता विद्यत� यस्यां परिस्थित�
तानि नामानि कृतान्यासन�, निदर्शनार्थं यथ� उक्ष्ण� रन्ध्र�, किमेतन्नाम
आदिवृषभालम्भनसम्बन्धिनीम् ईरानदेशीया� पुराणगाथां निर्दिशत� उत
वा वृषभस्� रन्ध्र� ( छिद्रः ) इत्यसम्भाविनमर्थ� द्योतयति, एवमे�
[chāgo netā devo ( indra�, agni� ) vā |
punaśca tatkālīnā
sāmājikī paristhitirapi bahudhā na suvijñātā vidyate yasyā� paristhitau
tāni nāmāni kṛtānyāsan, nidarśanārtha� ⲹٳ ukṣṇo randhra�, kimetannāma
ādivṛṣabhālambhanasambandhinīm īrānadeśīyā� purāṇagāthā� nirdiśati uta
vā vṛṣabhasya randhra� ( chidra� ) ityasambhāvinamartha� dyotayati, evameva
]
'शङ्ख मित्रः इत्यत्� � कः पुमान् किमर्थ� शङ्खस्� मैत्री� समीहत� इत� तु
� ज्ञायत� � पुनश्च तदानीन्तनान� केवल� लोकप्रचलितान� नामानि
केनाप्युपाये� ज्ञातु� � शक्यन्ते � नामस� मध्य� � शब्दाः पुरातनेष्वर्थेषु
विद्यमानाः स्यु�, पुरातन� वा शब्दास्तत्� वर्तमाना� स्यु� � एवंविध�
बह्वयो बाचा अत्र नाम्नामध्ययन� उपस्थिता भवन्ति �
बहून� संस्कृतनामान� इन्डोयोरोपी� भाषासु पाठभेदेन प्रत्ययभेदेन
वा सुरक्षितान� � विदुषा लेखकेनात्र एतादृशानां प्राची� संस्कृतनाम्नां
तुलन� ग्रीकनामभिलैटि� नामभिर्मित्तन्नीभाषानामभिश्च कृता � संस्कृ�-
नामानि � कदाचिद� ग्रीकादिभाषानामभिः सह तुलनया स्पष्टान� भवन्ति,
यथ� [śaṅkha mitra� ityatra ca ka� pumān kimartha� śaṅkhasya maitrī� samīhate iti tu
na jñāyate | punaśca tadānīntanāni kevala� lokapracalitāni nāmāni
kenāpyupāyena jñātu� na śakyante | nāmasu madhye ca śabdā� purātaneṣvartheṣu
vidyamānā� syu�, purātanā vā śabdāstatra vartamānā� syu� | evaṃvidhā
bahvayo bācā atra nāmnāmadhyayane upasthitā bhavanti |
bahūni saṃskṛtanāmāni inḍoyoropīya bhāṣāsu pāṭhabhedena pratyayabhedena
vā surakṣitāni | viduṣ� lekhakenātra etādṛśānā� prācīna saṃskṛtanāmnā�
tulanā grīkanāmabhilaiṭina nāmabhirmittannībhāṣānāmabhiśca kṛtā | saṃskṛta-
nāmāni ca kadācid grīkādibhāṣānāmabhi� saha tulanayā spaṣṭāni bhavanti,
ⲹٳ
]
'अञ्ज� [ñᲹԲ] ' इत� नाम्नोऽर्थ� [iti nāmno'rtha� ] ' Engonos' इत� ग्रीकशब्दे�
[iti grīkaśabdena
]
'Egnatius' इत� लैटि� शब्देन � स्पष्टीक्रियत� �
[iti laiṭina śabdena ca spaṣṭīkriyate |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: