365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

158 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 158 has not been proofread.

408
पुराणम� - [purāṇam - ] ʱĀ
मवलोक्यत� � अनन्तर� कठोपनिषद� (१।१।११) मन्त्र� [mavalokyate | anantara� kaṭhopaniṣadi (1|1|11) mantre] '
[Vol. VI., No. 2
'शϤ्दालकिरारुणि�
तत्र शांकरभाष्य�-
मत्प्रसृष्टः [ܻ쾱ṇi�
tatra śāṃkarabhāṣyā-
ٱṛṣṭa�
]
' इत्यत्� आरुणिः औद्दालकिरिति व्यवहियत� �
नुसारे� [ityatra āruṇi� auddālakiriti vyavahiyate |
Գܲṇa
]
"उद्दाल� एव औद्दालकि� [ܻ첹 eva aܻ쾱�]इत� व्याख्यानात् तत्पितुः [iti vyākhyānāt tatpitu� ] 'उद्दाल� [ܻ첹] ' इत्यपि
संज्ञा सुपरिचित� प्रतीयत� � वाजिश्रवसेति संज्ञा� विहा� पुराणेतिहासयोः सर्वत्�
[ityapi
saṃjñā suparicitā pratīyate | vājiśravaseti saṃjñā� vihāya purāṇetihāsayo� sarvatra
]
उद्दालकः [ܻ첹�] � �उद्दालकि� [ܻ쾱� ] "
�&ܴdz;
वेत्यभिधान� समुपलभ्यमानमेतस्या एव संज्ञाया
लोकप्रियतामभिव्यनक्त� �

(�) वैदिकमेवेदमुपाख्यानमित� कथयितु� शक्यते � कस्यामपि मन्त्र-
संहितायामनिर्दिष्टमेतदुपाख्यान� प्रथमत� तैत्तिरी� ब्राह्मण� एवोपलभ्यते � इत्थ�
तैत्तिरी� ब्राह्मणमेवैतस्य मूलमित्युन्नेतुं ध्रुवं पार्यत� परन्तु कृष्णयजुर्वेदस्य
कठशाख्याध्येतणामेव यज्ञयागगोष्ठीषु एषाख्यायिक� मूलत� प्रचलिता प्रसृत�
वाऽप्यासीदित्यप� अनुमातुं शक्यम् � अनुमानस्योपोद्बलकमित्थ� प्रमाण� समुल्लसत� �
तैत्तिरी� ब्राह्मणस्� सर्वेष� मौलिकेषु प्रपाठकेषु [vetyabhidhāna� samupalabhyamānametasyā eva saṃjñāyā
lokapriyatāmabhivyanakti |
6
(kha) vaidikamevedamupākhyānamiti kathayitu� śakyate | kasyāmapi mantra-
saṃhitāyāmanirdiṣṭametadupākhyāna� prathamata� taittirīya brāhmaṇe evopalabhyate | ittha�
taittirīya brāhmaṇamevaitasya mūlamityunnetu� dhruva� pāryate parantu kṛṣṇayajurvedasya
kaṭhaśākhyādhyetaṇāmeva yajñayāgagoṣṭhīṣu eṣākhyāyikā mūlata� pracalitā prasṛtā
vā'pyāsīdityapi anumātu� śakyam | anumānasyopodbalakamittha� pramāṇa� samullasati |
taittirīya brāhmaṇasya sarveṣu maulikeṣu prapāṭhakeṣu
]
स्वर्ग [svarga] " शब्दस्योच्चारणमे� �
विधीयत� [śabdasyoccāraṇameva na
īⲹٱ
]
'सुवर्ग [suvarga] ' इत�, प्रत्युत तदनुपूर्वीकं लेखनमप� सर्वत्� समुपलभ्यते यथ� -
अपदातीनृत्विनः समावहन्त्य� सुब्रह्मण्याया �
सुवर्गस्� लोकस्य समष्ट्यै �
वाचं यत्वोपवसति सुबर्गस्� लोकस्य गुप्त्यै � तैत्ति� ब्रा� ३२८|�
एकादशप्रपाठकादारभ्� तैत्तिरी� ब्राह्मणस्यान्तं यावत� एष� बहुश� प्रचलिता
रीतिरन्यथाभावं भजते � तत्र स्वर्गशब्दआनुपूर्व्य� उच्चारणेनापि स्वर्गरूपेणै�
साक्षात् क्रियत�, � तु सुवर्गेतिरूपेण, यथ�-
[iti, pratyuta tadanupūrvīka� lekhanamapi sarvatra samupalabhyate yathā -
apadātīnṛtvina� samāvahantyā subrahmaṇyāyā |
suvargasya lokasya samaṣṭyai |
vāca� yatvopavasati subargasya lokasya guptyai | taitti0 brā0 328|1
ekādaśaprapāṭhakādārabhya taittirīya brāhmaṇasyānta� yāvat eṣ� bahuśa� pracalitā
rītiranyathābhāva� bhajate | tatra svargaśabdaānupūrvyā uccāraṇenāpi svargarūpeṇaiva
sākṣāt kriyate, na tu suvargetirūpeṇa, yathā-
]
1. यथ� पुरस्ताद� भवित� प्रती� औद्दालकिरारुणिर्मंत्प्रसृष्ट� �
सुखं रात्री� शयित� वीतमन्युस्त्वा� ददृशिवान� मृत्युमुखात् प्रमुक्तम् �
[yathā purastād bhavitā pratīta auddālakirāruṇirmaṃtprasṛṣṭa� |
sukha� rātrī� śayitā vītamanyustvā� dadṛśivān mṛtyumukhāt pramuktam ||
]
2. अत्राप्युदाहरन्तीममितिहास� पुरातनम् �
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभय� �
ऋषिरुद्दालकिर्दीक्षामुपगम्� तत� सुतम� �
-कठ� १।१।११
त्वं मामुपचरस्वेत� नाचिकेतमभाषत� | � | अनु० प०, ७१ श्रध्याय� �
[atrāpyudāharantīmamitihāsa� purātanam |
ṛṣeruddālakervākya� nāciketasya cobhaya� |
ṛṣiruddālakirdīkṣāmupagamya tata� sutam |
-kaṭha0 1|1|11
tva� māmupacarasveti nāciketamabhāṣata� | 3 | anu0 pa0, 71 śradhyāye |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: