Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
158 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
408
पुराणम� - [purāṇam - ] ʱĀ
मवलोक्यत� � अनन्तर� कठोपनिषद� (१।१।११) मन्त्र� [mavalokyate | anantara� kaṭhopaniṣadi (1|1|11) mantre] '
[Vol. VI., No. 2
'शϤ्दालकिरारुणि�
तत्र शांकरभाष्य�-
मत्प्रसृष्टः [ܻ쾱ṇi�
tatra śāṃkarabhāṣyā-
ٱṛṣṭa�] ' इत्यत्� आरुणिः औद्दालकिरिति व्यवहियत� �
नुसारे� [ityatra āruṇi� auddālakiriti vyavahiyate |
Գܲṇa ] "उद्दाल� एव औद्दालकि� [ܻ첹 eva aܻ쾱�] � इत� व्याख्यानात् तत्पितुः [iti vyākhyānāt tatpitu� ] 'उद्दाल� [ܻ첹] ' इत्यपि
संज्ञा सुपरिचित� प्रतीयत� � वाजिश्रवसेति संज्ञा� विहा� पुराणेतिहासयोः सर्वत्�
[ityapi
saṃjñā suparicitā pratīyate | vājiśravaseti saṃjñā� vihāya purāṇetihāsayo� sarvatra
] �उद्दालकः [ܻ첹�] � �उद्दालकि� [ܻ쾱� ] "
�&ܴdz;
वेत्यभिधान� समुपलभ्यमानमेतस्या एव संज्ञाया
लोकप्रियतामभिव्यनक्त� �
�
(�) वैदिकमेवेदमुपाख्यानमित� कथयितु� शक्यते � कस्यामपि मन्त्र-
संहितायामनिर्दिष्टमेतदुपाख्यान� प्रथमत� तैत्तिरी� ब्राह्मण� एवोपलभ्यते � इत्थ�
तैत्तिरी� ब्राह्मणमेवैतस्य मूलमित्युन्नेतुं ध्रुवं पार्यत� परन्तु कृष्णयजुर्वेदस्य
कठशाख्याध्येतणामेव यज्ञयागगोष्ठीषु एषाख्यायिक� मूलत� प्रचलिता प्रसृत�
वाऽप्यासीदित्यप� अनुमातुं शक्यम् � अनुमानस्योपोद्बलकमित्थ� प्रमाण� समुल्लसत� �
तैत्तिरी� ब्राह्मणस्� सर्वेष� मौलिकेषु प्रपाठकेषु [vetyabhidhāna� samupalabhyamānametasyā eva saṃjñāyā
lokapriyatāmabhivyanakti |
6
(kha) vaidikamevedamupākhyānamiti kathayitu� śakyate | kasyāmapi mantra-
saṃhitāyāmanirdiṣṭametadupākhyāna� prathamata� taittirīya brāhmaṇe evopalabhyate | ittha�
taittirīya brāhmaṇamevaitasya mūlamityunnetu� dhruva� pāryate parantu kṛṣṇayajurvedasya
kaṭhaśākhyādhyetaṇāmeva yajñayāgagoṣṭhīṣu eṣākhyāyikā mūlata� pracalitā prasṛtā
vā'pyāsīdityapi anumātu� śakyam | anumānasyopodbalakamittha� pramāṇa� samullasati |
taittirīya brāhmaṇasya sarveṣu maulikeṣu prapāṭhakeṣu ] �स्वर्ग [svarga] " शब्दस्योच्चारणमे� �
विधीयत� [śabdasyoccāraṇameva na
īⲹٱ ] 'सुवर्ग [suvarga] ' इत�, प्रत्युत तदनुपूर्वीकं लेखनमप� सर्वत्� समुपलभ्यते यथ� -
अपदातीनृत्विनः समावहन्त्य� सुब्रह्मण्याया �
सुवर्गस्� लोकस्य समष्ट्यै �
वाचं यत्वोपवसति सुबर्गस्� लोकस्य गुप्त्यै � तैत्ति� ब्रा� ३२८|�
एकादशप्रपाठकादारभ्� तैत्तिरी� ब्राह्मणस्यान्तं यावत� एष� बहुश� प्रचलिता
रीतिरन्यथाभावं भजते � तत्र स्वर्गशब्दआनुपूर्व्य� उच्चारणेनापि स्वर्गरूपेणै�
साक्षात् क्रियत�, � तु सुवर्गेतिरूपेण, यथ�-
[iti, pratyuta tadanupūrvīka� lekhanamapi sarvatra samupalabhyate yathā -
apadātīnṛtvina� samāvahantyā subrahmaṇyāyā |
suvargasya lokasya samaṣṭyai |
vāca� yatvopavasati subargasya lokasya guptyai | taitti0 brā0 328|1
ekādaśaprapāṭhakādārabhya taittirīya brāhmaṇasyānta� yāvat eṣ� bahuśa� pracalitā
rītiranyathābhāva� bhajate | tatra svargaśabdaānupūrvyā uccāraṇenāpi svargarūpeṇaiva
sākṣāt kriyate, na tu suvargetirūpeṇa, yathā-
] 1. यथ� पुरस्ताद� भवित� प्रती� औद्दालकिरारुणिर्मंत्प्रसृष्ट� �
सुखं रात्री� शयित� वीतमन्युस्त्वा� ददृशिवान� मृत्युमुखात् प्रमुक्तम् �
[yathā purastād bhavitā pratīta auddālakirāruṇirmaṃtprasṛṣṭa� |
sukha� rātrī� śayitā vītamanyustvā� dadṛśivān mṛtyumukhāt pramuktam ||
] 2. अत्राप्युदाहरन्तीममितिहास� पुरातनम् �
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभय� �
ऋषिरुद्दालकिर्दीक्षामुपगम्� तत� सुतम� �
-कठ� १।१।११
त्वं मामुपचरस्वेत� नाचिकेतमभाषत� | � | अनु० प०, ७१ श्रध्याय� �
[atrāpyudāharantīmamitihāsa� purātanam |
ṛṣeruddālakervākya� nāciketasya cobhaya� |
ṛṣiruddālakirdīkṣāmupagamya tata� sutam |
-kaṭha0 1|1|11
tva� māmupacarasveti nāciketamabhāṣata� | 3 | anu0 pa0, 71 śradhyāye |
]
