Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
151 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 401 याज्ञिकसरणिमनुसृत्� पुनर्मृत्युवारणा� नाचिकताग्नेर्य� खलूपदेशो विहितः, �
तु नितान्तमौचित्य� भजते ब्राह्मणग्रन्थ� यागानुष्ठानस्यैव प्राधान्यत� प्रतिपादनात् �
उपनिषद� तु आध्यात्मविषयकमुत्तरं विलोक्यत� � अत्रोद्देश्यवैभिन्न्यं तात्पर्य पार्थक्य�
� स्फुटमुन्नेतुं शक्यते � ज्ञानकाण्डान्तर्गतायाः कठोपनिषद� ऽध्यात्मप्रतिपाद�-
त्वात् आध्यात्मिकोत्तरस्यैव तत्र स्फुटमौचित्यमिति ध्रुवं प्रतीमः �
इत्थ� समानेऽपि कथांशे तात्पर्यभेदात् उपदेशस्य विभेदो स्पष्टमूहनीयः �
�. इतिहास� नाचिकेतोपाख्यानम�
महाभारतस्यानुशासनपर्वण� ७१ अध्याय� समग्रे नाचिकेतस्योपाख्यान�
पुरातनेतिहासरूपेणोल्लिखितं वर्तते � नाचिकेतस्य पिता ऋषिरुद्दालकिर्दीक्षोपान्ते
समाप्त� नियम� स्वतनय� नाचिकेतं नदीतीरात् इध्मान� दर्भान� सुमनसः कलशञ्चात�-
भोजनमानेतुमादिदे� � बालकस्तत्र गत्व� नदीवेगसमाप्लुतं तत� सर्वमनवाप्�
प्रतिनिवृत्य [yājñikasaraṇimanusṛtya punarmṛtyuvāraṇāya nācikatāgnerya� khalūpadeśo vihita�, sa
tu nitāntamaucitya� bhajate brāhmaṇagranthe yāgānuṣṭhānasyaiva prādhānyata� pratipādanāt |
upaniṣadi tu ādhyātmaviṣayakamuttara� vilokyate | atroddeśyavaibhinnya� tātparya pārthakya�
ca sphuṭamunnetu� śakyate | jñānakāṇḍāntargatāyā� kaṭhopaniṣado 'dhyātmapratipādaka-
tvāt ādhyātmikottarasyaiva tatra sphuṭamaucityamiti dhruva� pratīma� |
ittha� samāne'pi kathāṃśe tātparyabhedāt upadeśasya vibhedo spaṣṭamūhanīya� |
2. itihāse nāciketopākhyānam
mahābhāratasyānuśāsanaparvaṇi 71 adhyāye samagre nāciketasyopākhyāna�
purātanetihāsarūpeṇollikhita� vartate | nāciketasya pitā ṛṣiruddālakirdīkṣopānte
samāpte niyame svatanaya� nāciketa� nadītīrāt idhmān darbhān sumanasa� kalaśañcāti-
bhojanamānetumādideśa | bālakastatra gatvā nadīvegasamāpluta� tat sarvamanavāpya
پԾṛtⲹ ] '� पश्यामी [na paśyāmī] 'ति पितरमुवा� � क्षुत्पिपासाश्रमाविष्टत्वात् महातपा
अप� ऋषिः [ti pitaramuvāca | kṣutpipāsāśramāviṣṭatvāt mahātapā
api ṛṣi� ] 'यम� पश्य� [yama� paśye] 'ति पुत्रमशपत् � अकाण्ड� किमेतदापतितमित� पितुर्वा�-
वज्रणाभिहत� नाचिकेतोऽकस्मादे� गतसत्त्व� भूत्वा भूतल� निपपात � पिता तु
स्वकृत्यस्यानौचित्यमाकलयन् पुत्रस्य मृतशरीरमवलोक्य भृशं सन्तापतप्तस्तदहः-
शेषं निशा� � नितान्तं दुःखेनैव उदुवाह � पितु� अश्रुपातेन सिक्तो नाचिकेतः
स्वजीवन� पुनः प्राप्योच्छ्वसितप्राणः सन� पितु� समक्षमतिष्ठत� � उद्दालकिस्तु
विस्मितविलोचनाभ्या� पुत्रं पश्यन् आश्चर्यार्णव� निमग्न� यमपुरीगतां वार्ता�-
पृच्छत� � नाचिकेतस्त� स्वपितरं तं वृत्तान्तमशेषत� निवेदयामास - अती�
प्रकाशमाना� वैवस्वती� सभां प्रविष्टोऽहं वैवस्वते� यमेनार्घ्यादिभिर्नितरा� कृतार्हण�
प्रामोदे � यम� मामनुब्रवीत् त्वत्पित� [ti putramaśapat | akāṇḍe kimetadāpatitamiti piturvāga-
vajraṇābhihato nāciketo'kasmādeva gatasattvo bhūtvā bhūtale nipapāta | pitā tu
svakṛtyasyānaucityamākalayan putrasya mṛtaśarīramavalokya bhṛśa� santāpataptastadaha�-
śeṣa� niśā� ca nitānta� duḥkhenaiva uduvāha | pitu� aśrupātena sikto nāciketa�
svajīvana� puna� prāpyocchvasitaprāṇa� san pitu� samakṣamatiṣṭhat | uddālakistu
vismitavilocanābhyā� putra� paśyan āścaryārṇave nimagno yamapurīgatā� vārtāma-
pṛcchat | nāciketastu svapitara� ta� vṛttāntamaśeṣato nivedayāmāsa - atīva
prakāśamānā� vaivasvatī� sabhā� praviṣṭo'ha� vaivasvatena yamenārghyādibhirnitarā� kṛtārhaṇa�
prāmode | yamo māmanubravīt tvatpitā ] 'यम� पश्य� [yama� paśye ] 'त्या� � अतएव त्वं � मृतः �
मम दर्शनं तु संजातमेव � कमन्यमुपकारं करोमीति साग्रह� पृष्टोऽह� पुण्यकृतां
समृद्धान� लोकान् द्रष्टुकामोऽस्मीति स्वाभिप्रायं प्राकटयम� � वैवस्वतस्यान�-
कम्पयाऽह� विचित्रान् अद्भुतान� चन्द्रमण्डलशुभ्रान� लोकानपश्यम� � तत्र क्षीरस्रवा�
सर्पिःस्रवाश्च सरित� मनोहरा विलोक्� विलक्षणा जिज्ञासा समभून्मे मनसि �
मय� प्रोक्तम�-
[tyāha | ataeva tva� na mṛta� |
mama darśana� tu saṃjātameva | kamanyamupakāra� karomīti sāgraha� pṛṣṭo'ha� puṇyakṛtā�
samṛddhān lokān draṣṭukāmo'smīti svābhiprāya� prākaṭayam | vaivasvatasyānu-
kampayā'ha� vicitrān adbhutān candramaṇḍalaśubhrān lokānapaśyam | tatra kṣīrasravā�
sarpiḥsravāśca sarito manoharā vilokya vilakṣaṇ� jijñāsā samabhūnme manasi |
mayā proktam-
]
