365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

151 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 151 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 401 याज्ञिकसरणिमनुसृत्� पुनर्मृत्युवारणा� नाचिकताग्नेर्य� खलूपदेशो विहितः, �
तु नितान्तमौचित्य� भजते ब्राह्मणग्रन्थ� यागानुष्ठानस्यैव प्राधान्यत� प्रतिपादनात् �
उपनिषद� तु आध्यात्मविषयकमुत्तरं विलोक्यत� � अत्रोद्देश्यवैभिन्न्यं तात्पर्य पार्थक्य�
� स्फुटमुन्नेतुं शक्यते � ज्ञानकाण्डान्तर्गतायाः कठोपनिषद� ऽध्यात्मप्रतिपाद�-
त्वात् आध्यात्मिकोत्तरस्यैव तत्र स्फुटमौचित्यमिति ध्रुवं प्रतीमः �
इत्थ� समानेऽपि कथांशे तात्पर्यभेदात् उपदेशस्य विभेदो स्पष्टमूहनीयः �
�. इतिहास� नाचिकेतोपाख्यानम�
महाभारतस्यानुशासनपर्वण� ७१ अध्याय� समग्रे नाचिकेतस्योपाख्यान�
पुरातनेतिहासरूपेणोल्लिखितं वर्तते � नाचिकेतस्य पिता ऋषिरुद्दालकिर्दीक्षोपान्ते
समाप्त� नियम� स्वतनय� नाचिकेतं नदीतीरात् इध्मान� दर्भान� सुमनसः कलशञ्चात�-
भोजनमानेतुमादिदे� � बालकस्तत्र गत्व� नदीवेगसमाप्लुतं तत� सर्वमनवाप्�
प्रतिनिवृत्य [yājñikasaraṇimanusṛtya punarmṛtyuvāraṇāya nācikatāgnerya� khalūpadeśo vihita�, sa
tu nitāntamaucitya� bhajate brāhmaṇagranthe yāgānuṣṭhānasyaiva prādhānyata� pratipādanāt |
upaniṣadi tu ādhyātmaviṣayakamuttara� vilokyate | atroddeśyavaibhinnya� tātparya pārthakya�
ca sphuṭamunnetu� śakyate | jñānakāṇḍāntargatāyā� kaṭhopaniṣado 'dhyātmapratipādaka-
tvāt ādhyātmikottarasyaiva tatra sphuṭamaucityamiti dhruva� pratīma� |
ittha� samāne'pi kathāṃśe tātparyabhedāt upadeśasya vibhedo spaṣṭamūhanīya� |
2. itihāse nāciketopākhyānam
mahābhāratasyānuśāsanaparvaṇi 71 adhyāye samagre nāciketasyopākhyāna�
purātanetihāsarūpeṇollikhita� vartate | nāciketasya pitā ṛṣiruddālakirdīkṣopānte
samāpte niyame svatanaya� nāciketa� nadītīrāt idhmān darbhān sumanasa� kalaśañcāti-
bhojanamānetumādideśa | bālakastatra gatvā nadīvegasamāpluta� tat sarvamanavāpya
پԾṛtⲹ
]
'� पश्यामी [na paśyāmī] 'ति पितरमुवा� � क्षुत्पिपासाश्रमाविष्टत्वात् महातपा
अप� ऋषिः [ti pitaramuvāca | kṣutpipāsāśramāviṣṭatvāt mahātapā
api ṛṣi�
]
'यम� पश्य� [yama� paśye] 'ति पुत्रमशपत् � अकाण्ड� किमेतदापतितमित� पितुर्वा�-
वज्रणाभिहत� नाचिकेतोऽकस्मादे� गतसत्त्व� भूत्वा भूतल� निपपात � पिता तु
स्वकृत्यस्यानौचित्यमाकलयन् पुत्रस्य मृतशरीरमवलोक्य भृशं सन्तापतप्तस्तदहः-
शेषं निशा� � नितान्तं दुःखेनैव उदुवाह � पितु� अश्रुपातेन सिक्तो नाचिकेतः
स्वजीवन� पुनः प्राप्योच्छ्वसितप्राणः सन� पितु� समक्षमतिष्ठत� � उद्दालकिस्तु
विस्मितविलोचनाभ्या� पुत्रं पश्यन् आश्चर्यार्णव� निमग्न� यमपुरीगतां वार्ता�-
पृच्छत� � नाचिकेतस्त� स्वपितरं तं वृत्तान्तमशेषत� निवेदयामास - अती�
प्रकाशमाना� वैवस्वती� सभां प्रविष्टोऽहं वैवस्वते� यमेनार्घ्यादिभिर्नितरा� कृतार्हण�
प्रामोदे � यम� मामनुब्रवीत् त्वत्पित� [ti putramaśapat | akāṇḍe kimetadāpatitamiti piturvāga-
vajraṇābhihato nāciketo'kasmādeva gatasattvo bhūtvā bhūtale nipapāta | pitā tu
svakṛtyasyānaucityamākalayan putrasya mṛtaśarīramavalokya bhṛśa� santāpataptastadaha�-
śeṣa� niśā� ca nitānta� duḥkhenaiva uduvāha | pitu� aśrupātena sikto nāciketa�
svajīvana� puna� prāpyocchvasitaprāṇa� san pitu� samakṣamatiṣṭhat | uddālakistu
vismitavilocanābhyā� putra� paśyan āścaryārṇave nimagno yamapurīgatā� vārtāma-
pṛcchat | nāciketastu svapitara� ta� vṛttāntamaśeṣato nivedayāmāsa - atīva
prakāśamānā� vaivasvatī� sabhā� praviṣṭo'ha� vaivasvatena yamenārghyādibhirnitarā� kṛtārhaṇa�
prāmode | yamo māmanubravīt tvatpitā
]
'यम� पश्य� [yama� paśye ] 'त्या� � अतएव त्वं � मृतः �
मम दर्शनं तु संजातमेव � कमन्यमुपकारं करोमीति साग्रह� पृष्टोऽह� पुण्यकृतां
समृद्धान� लोकान् द्रष्टुकामोऽस्मीति स्वाभिप्रायं प्राकटयम� � वैवस्वतस्यान�-
कम्पयाऽह� विचित्रान् अद्भुतान� चन्द्रमण्डलशुभ्रान� लोकानपश्यम� � तत्र क्षीरस्रवा�
सर्पिःस्रवाश्च सरित� मनोहरा विलोक्� विलक्षणा जिज्ञासा समभून्मे मनसि �
मय� प्रोक्तम�-
[tyāha | ataeva tva� na mṛta� |
mama darśana� tu saṃjātameva | kamanyamupakāra� karomīti sāgraha� pṛṣṭo'ha� puṇyakṛtā�
samṛddhān lokān draṣṭukāmo'smīti svābhiprāya� prākaṭayam | vaivasvatasyānu-
kampayā'ha� vicitrān adbhutān candramaṇḍalaśubhrān lokānapaśyam | tatra kṣīrasravā�
sarpiḥsravāśca sarito manoharā vilokya vilakṣaṇ� jijñāsā samabhūnme manasi |
mayā proktam-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: