Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
144 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
394
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
सन्तुष्यसीति � स्वाश्रम� प्रत� निवृत्तो मुनिर्भृशं विषयचिन्तनेन स्खलित� स्ववीर्यं
कमलपुष्प� दर्भादिभिः परिवेष्टित� निधा� गंगाया� विससर्� � दैवयोगात� कस्याप�
रघुनाम्न� महीपतेर्दुहित� चन्द्रावती नाम्नी स्वसखीभि� साकं तदैव गंगाया� स्नानार्थं
गत� तदब्जपुटकं ददर्� �
मोघवीर्यस्य घ्राणे� सा गर्भ�
सखीभिरानीतं � तत� नम्र� � उद्दालकस्य�-
दधार, समागते � दशमे मासि नासाग्रे� पुत्रं
जनयामा� यः खल� नासाग्रेणोत्पन्नत्वात् नासिकेतु� नासिकेतो वेति अन्वर्थाभिधाने�
तदानी� ख्याति� लेभे �
नासाग्रे� तु समुत्पन्� ऋषिर्नाम तवाकरोत् �
नासिके� इत� ज्ञात्वा मम प्रोक्तं महात्मना �
(८।३७६५ अंकिते काशीहस्तलेखे चतुर्थपत्र� ३६ पत्रम् )
पुत्रमिममन्यायोपार्जित� मत्व� काष्ठमञ्जूषाया� निधा� सा बाला रहसि
सखीद्वारा गाङ्गे पयसि विससर्� �
तदनन्तरं ज्ञातवृत्तेन पित्राऽनर्थाशंकय� सा
शिष्यद्वारोपनीतं बालमिममुद्दालक� महर्षि�
कालकमात् मुनेराश्रममुपेता चन्द्रावती स्वीयं
चारण्य� विसृष्टा � काष्� मञ्जूषात�
स्वपुत्रनिर्विशेषं वर्धयामा� �
पूर्वचरित्रं वर्णयामा� -
आगतं पद्मपुटक� दर्भेण परिवेष्टितम् �
तस्मिन्नाघ्रातमात्रे� जातं गर्भस्� धारणम् �
(चतुर्थाध्याय�, ४१ पद्यम्)
ज्ञाताखिलवृत्तान्त� मुनि� रघवे स्वीयं निखिलं पूर्ववृत्त� निवेद्� तेनानुज्ञातो
नासिकेतं पुत्रत्वेन स्वीचकार चन्द्रावती� � पत्नीत्वे� समनन्तरमुपयेमे � इत्थ�
प्रजापतिना पूर्वमेवोपदिष्टा फलप्राप्ति� सत्य� बभूव �
तदनन्तरं कदाचित� पित्राऽग्निहोत्रस्� सामग्रीमानेतुकामे� प्रहित� नासिकेतो
वनस्� कश्चित� नितान्तं मनोरममुद्देश� प्राप्� प्राकृतिकदृश्यैर्विलुब्धचेता यावत�
समाधिमास्थी� तस्थ� तावत� संवत्सरार्धो व्यतीतः �
आश्रममागतो
नासिकेतोऽग्निहोत्र� प्रत्यवायमाशंकमानचेतसा पित्रोद्दालकेन नितान्तमाक्रुष्टोऽग्निहोत्रं
भृशं निन्दित्वा योगविध� प्रशशंसे-
[santuṣyasīti | svāśrama� prati nivṛtto munirbhṛśa� viṣayacintanena skhalita� svavīrya�
kamalapuṣpe darbhādibhi� pariveṣṭite nidhāya gaṃgāyā� visasarja | daivayogāt kasyāpi
raghunāmno mahīpaterduhitā candrāvatī nāmnī svasakhībhi� sāka� tadaiva gaṃgāyā� snānārtha�
gatā tadabjapuṭaka� dadarśa |
moghavīryasya ghrāṇena sā garbha�
sakhībhirānīta� ca tat namrau | uddālakasyā-
dadhāra, samāgate ca daśame māsi nāsāgreṇa putra�
janayāmāsa ya� khalu nāsāgreṇotpannatvāt nāsiketu� nāsiketo veti anvarthābhidhānena
tadānī� khyāti� lebhe |
nāsāgreṇa tu samutpanna ṛṣirnāma tavākarot |
nāsiketa iti jñātvā mama prokta� mahātmanā ||
(8|3765 aṃkite kāśīhastalekhe caturthapatre 36 patram )
putramimamanyāyopārjita� matvā kāṣṭhamañjūṣāyā� nidhāya sā bālā rahasi
sakhīdvārā gāṅge payasi visasarja |
tadanantara� jñātavṛttena pitrā'narthāśaṃkayā sā
śiṣyadvāropanīta� bālamimamuddālako maharṣi�
kālakamāt munerāśramamupetā candrāvatī svīya�
cāraṇye visṛṣṭ� | kāṣṭha mañjūṣāta�
svaputranirviśeṣa� vardhayāmāsa |
pūrvacaritra� varṇayāmāsa -
āgata� padmapuṭaka� darbheṇa pariveṣṭitam |
tasminnāghrātamātreṇa jāta� garbhasya dhāraṇam |
(caturthādhyāye, 41 padyam)
jñātākhilavṛttānto muni� raghave svīya� nikhila� pūrvavṛtta� nivedya tenānujñāto
nāsiketa� putratvena svīcakāra candrāvatī� ca patnītvena samanantaramupayeme | ittha�
prajāpatinā pūrvamevopadiṣṭā phalaprāpti� satyā babhūva |
tadanantara� kadācit pitrā'gnihotrasya sāmagrīmānetukāmena prahito nāsiketo
vanasya kaścit nitānta� manoramamuddeśa� prāpya prākṛtikadṛśyairvilubdhacetā yāvat
samādhimāsthīya tasthau tāvat saṃvatsarārdho vyatīta� |
ś岵ٴ
nāsiketo'gnihotre pratyavāyamāśaṃkamānacetasā pitroddālakena nitāntamākruṣṭo'gnihotra�
bhṛśa� ninditvā yogavidhi praśaśaṃse-
]
