365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

144 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 144 has not been proofread.

394
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VI., No. 2
सन्तुष्यसीति � स्वाश्रम� प्रत� निवृत्तो मुनिर्भृशं विषयचिन्तनेन स्खलित� स्ववीर्यं
कमलपुष्प� दर्भादिभिः परिवेष्टित� निधा� गंगाया� विससर्� � दैवयोगात� कस्याप�
रघुनाम्न� महीपतेर्दुहित� चन्द्रावती नाम्नी स्वसखीभि� साकं तदैव गंगाया� स्नानार्थं
गत� तदब्जपुटकं ददर्� �
मोघवीर्यस्य घ्राणे� सा गर्भ�
सखीभिरानीतं � तत� नम्र� � उद्दालकस्य�-
दधार, समागते � दशमे मासि नासाग्रे� पुत्रं
जनयामा� यः खल� नासाग्रेणोत्पन्नत्वात् नासिकेतु� नासिकेतो वेति अन्वर्थाभिधाने�
तदानी� ख्याति� लेभे �
नासाग्रे� तु समुत्पन्� ऋषिर्नाम तवाकरोत् �
नासिके� इत� ज्ञात्वा मम प्रोक्तं महात्मना �
(८।३७६५ अंकिते काशीहस्तलेखे चतुर्थपत्र� ३६ पत्रम् )
पुत्रमिममन्यायोपार्जित� मत्व� काष्ठमञ्जूषाया� निधा� सा बाला रहसि
सखीद्वारा गाङ्गे पयसि विससर्� �
तदनन्तरं ज्ञातवृत्तेन पित्राऽनर्थाशंकय� सा
शिष्यद्वारोपनीतं बालमिममुद्दालक� महर्षि�
कालकमात् मुनेराश्रममुपेता चन्द्रावती स्वीयं
चारण्य� विसृष्टा � काष्� मञ्जूषात�
स्वपुत्रनिर्विशेषं वर्धयामा� �
पूर्वचरित्रं वर्णयामा� -
आगतं पद्मपुटक� दर्भेण परिवेष्टितम् �
तस्मिन्नाघ्रातमात्रे� जातं गर्भस्� धारणम् �
(चतुर्थाध्याय�, ४१ पद्यम्)
ज्ञाताखिलवृत्तान्त� मुनि� रघवे स्वीयं निखिलं पूर्ववृत्त� निवेद्� तेनानुज्ञातो
नासिकेतं पुत्रत्वेन स्वीचकार चन्द्रावती� � पत्नीत्वे� समनन्तरमुपयेमे � इत्थ�
प्रजापतिना पूर्वमेवोपदिष्टा फलप्राप्ति� सत्य� बभूव �
तदनन्तरं कदाचित� पित्राऽग्निहोत्रस्� सामग्रीमानेतुकामे� प्रहित� नासिकेतो
वनस्� कश्चित� नितान्तं मनोरममुद्देश� प्राप्� प्राकृतिकदृश्यैर्विलुब्धचेता यावत�
समाधिमास्थी� तस्थ� तावत� संवत्सरार्धो व्यतीतः �
आश्रममागतो
नासिकेतोऽग्निहोत्र� प्रत्यवायमाशंकमानचेतसा पित्रोद्दालकेन नितान्तमाक्रुष्टोऽग्निहोत्रं
भृशं निन्दित्वा योगविध� प्रशशंसे-
[santuṣyasīti | svāśrama� prati nivṛtto munirbhṛśa� viṣayacintanena skhalita� svavīrya�
kamalapuṣpe darbhādibhi� pariveṣṭite nidhāya gaṃgāyā� visasarja | daivayogāt kasyāpi
raghunāmno mahīpaterduhitā candrāvatī nāmnī svasakhībhi� sāka� tadaiva gaṃgāyā� snānārtha�
gatā tadabjapuṭaka� dadarśa |
moghavīryasya ghrāṇena sā garbha�
sakhībhirānīta� ca tat namrau | uddālakasyā-
dadhāra, samāgate ca daśame māsi nāsāgreṇa putra�
janayāmāsa ya� khalu nāsāgreṇotpannatvāt nāsiketu� nāsiketo veti anvarthābhidhānena
tadānī� khyāti� lebhe |
nāsāgreṇa tu samutpanna ṛṣirnāma tavākarot |
nāsiketa iti jñātvā mama prokta� mahātmanā ||
(8|3765 aṃkite kāśīhastalekhe caturthapatre 36 patram )
putramimamanyāyopārjita� matvā kāṣṭhamañjūṣāyā� nidhāya sā bālā rahasi
sakhīdvārā gāṅge payasi visasarja |
tadanantara� jñātavṛttena pitrā'narthāśaṃkayā sā
śiṣyadvāropanīta� bālamimamuddālako maharṣi�
kālakamāt munerāśramamupetā candrāvatī svīya�
cāraṇye visṛṣṭ� | kāṣṭha mañjūṣāta�
svaputranirviśeṣa� vardhayāmāsa |
pūrvacaritra� varṇayāmāsa -
āgata� padmapuṭaka� darbheṇa pariveṣṭitam |
tasminnāghrātamātreṇa jāta� garbhasya dhāraṇam |
(caturthādhyāye, 41 padyam)
jñātākhilavṛttānto muni� raghave svīya� nikhila� pūrvavṛtta� nivedya tenānujñāto
nāsiketa� putratvena svīcakāra candrāvatī� ca patnītvena samanantaramupayeme | ittha�
prajāpatinā pūrvamevopadiṣṭā phalaprāpti� satyā babhūva |
tadanantara� kadācit pitrā'gnihotrasya sāmagrīmānetukāmena prahito nāsiketo
vanasya kaścit nitānta� manoramamuddeśa� prāpya prākṛtikadṛśyairvilubdhacetā yāvat
samādhimāsthīya tasthau tāvat saṃvatsarārdho vyatīta� |
ś岵ٴ
nāsiketo'gnihotre pratyavāyamāśaṃkamānacetasā pitroddālakena nitāntamākruṣṭo'gnihotra�
bhṛśa� ninditvā yogavidhi praśaśaṃse-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: