365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

94 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 94 has not been proofread.

180
पुराणम� - [purāṇam - ] PURANA
[Vol. VI., No. 1
इन्द्रप्रस्थस्थितस्य प्रसिद्धस्� लोहस्तम्भस्य केनच� कारणेन कदाचिदुत्खनन
पुनः प्रोथन� � जातम� � ते� � शिथिलत्वात� तस्य ढिल्लीति ना� बभूव � इत्थ�
तृतीया किंवदन्ती प्रभाषते -
यादवभेदाना� [indraprasthasthitasya prasiddhasya lohastambhasya kenacana kāraṇena kadācidutkhanana
puna� prothana� ca jātam | tena ca śithilatvāt tasya ḍhillīti nāma babhūva | ittha�
tṛtīyā kiṃvadantī prabhāṣate -
岹�
]
'ना� [ṭa] ' इत� प्रसिद्धानां [iti prasiddhānā� ] 'ढिल्लो� [ḍh�] ' इत� नामकानां जनानाम� इन्द्र-
प्रस्थ� पुरा कि� प्राचुर्ये� निवासा� स्थानस्यास्य पूर्वं ढिल्लीति यथार्थ� ना� बभूव �
तदनुयवनशासनसमय� पारसीकवर्णमालायां वर्गस्� द्वितीयचतुर्थवर्णयोरभावात्
दिल्लीतिनाम्नि [iti nāmakānā� janānām indra-
prasthe purā kila prācuryeṇa nivāsāta sthānasyāsya pūrva� ḍhillīti yathārtha� nāma babhūva |
tadanuyavanaśāsanasamaye pārasīkavarṇamālāyā� vargasya dvitīyacaturthavarṇayorabhāvāt
徱īپ峾Ծ
]
'�' वर्णस्� स्थाने क्रमेण [varṇasya sthāne krameṇa ] '�' वर्णस्योत्पत्त्य� दिल्लीति परिवर्तन
नातम� �
अथाङ्गलशासनसमय� दिल्लीति शब्दस्� आङ्गलभाषायां देल्हीति पुनः
किञ्चत� रूपान्तर� संवृत्तम� � तदेव � ना� साम्प्रतमप� विद्वत्स� प्रचरत� � अथ
दिल्लातिनाम्नस्तत्त्वं यथ� तथ� वा भवतु, अस्य प्राचीनत्व� तु निर्विवादमेवास्त� �
तथ� � पारसीकभाषायां [varṇasyotpattyā dillīti parivartana
nātam |
athāṅgalaśāsanasamaye dillīti śabdasya āṅgalabhāṣāyā� delhīti puna�
kiñcat rūpāntara� saṃvṛttam | tadeva ca nāma sāmpratamapi vidvatsu pracarati | atha
dillātināmnastattva� yathā tathā vā bhavatu, asya prācīnatva� tu nirvivādamevāsti |
tathā ca pārasīkabhāṣāyā�
]
'हनूज� दिल्ली दू� अस्त [hanūj dillī dūra asta] ' ( अद्याप� दिल्ली दूरमस्ति )
इत्याभाणको दिल्लीतिनाम्नः सुतरां प्राचीनत्वमे� प्रतिपादयत� �
अथ मध्यकाले केचन आर्य� राजानः खल� पुनरिन्द्रप्रस्थ� दिल्लीसंज्ञक� रा�-
धानीमकुर्वन् � तेषु � राजस� पृथ्वीराजस्य ना� समुल्लेखमर्हति � तदनु,
कुरुक्षेत्रसमरभूमौ यवने� मुहम्मदगोरिण� निते पृथ्वीराजे, इन्द्रप्रस्थ� क्रमेण
बहूनां यवननृपाणां राजधानी समजन� � तत� परमांगलराजैरत्� स्थापिता राजधानी �
पर� सापि साम्प्रत� तेषा� हस्तात� स्वदेशीयानामेवाधिपत्य� समागता � अथ स्वतन्त्�-
भारतराज्यस्य दिल्लीति प्रसिद्धमिन्द्रप्रस्थमधुना राजधानी विद्यत� � इन्द्रप्रस्थ� (दिल्ली)
खल निखिलस्य विश्वस्य हितार्थं, मङ्गलार्थं, शान्त्यर्थ� � सद� भूयात् �
[adyāpi dillī dūramasti )
ityābhāṇako dillītināmna� sutarā� prācīnatvameva pratipādayati |
atha madhyakāle kecana āryā rājāna� khalu punarindraprasthe dillīsaṃjñake rāja-
dhānīmakurvan | teṣu ca rājasu pṛthvīrājasya nāma samullekhamarhati | tadanu,
kurukṣetrasamarabhūmau yavanena muhammadagoriṇ� nite pṛthvīrāje, indraprastha� krameṇa
bahūnā� yavananṛpāṇāṃ rājadhānī samajani | tata� paramāṃgalarājairatra sthāpitā rājadhānī |
para� sāpi sāmprata� teṣāṃ hastāt svadeśīyānāmevādhipatye samāgatā | atha svatantra-
bhāratarājyasya dillīti prasiddhamindraprasthamadhunā rājadhānī vidyate | indraprastha� (dillī)
khala nikhilasya viśvasya hitārtha�, maṅgalārtha�, śāntyartha� ca sadā bhūyāt |
]
A LOWER LIMIT FOR THE DATE OF THE
ٷձ-ѴĀղѳ۴
By
V. V. MIRASHI
[ लेखेऽस्मिन� विदुषा लेखकेन देवीमाहात्म्यस्य तिथिविषय� अन्य-
मतालोचनपुरस्सर� स्वकीयं मतमुपन्यस्तम� � डा. वासुदेवशरण अग्रवा�-
महोदये� काशिराजन्यासद्वारा प्रकाशितस्� देवीमाहात्म्यस्यामुख� दधिमती-
माताऽभिलेखस्� कालः ६०� ई० एवावधारितः, श्रस्मात� कालात् पूर्वमेव
� देवीमाहात्म्यस्य रचनाऽभूदित� � प्रतिपादितम् � भारती� साहित्यस्येत�-
हासे विएटरनिट्ज महोदयेनापि तथैव प्रतिपादितम्� जोधपुर-राज्ये नागोरात्
द्वादशक्रोशे पूर्वोत्तरभागे अवस्थितो दधिमती-माता-शिलालेखो देवीमाहा-
रम्यस्यैके� श्लोकेनान्वितो वर्त्तते � डा. भण्डारकरमहोदयस्य मत� पं�
रामकर्� महोदयस्य � मत� तदुल्लिखित� [lekhe'smin viduṣ� lekhakena devīmāhātmyasya tithiviṣaye anya-
matālocanapurassara� svakīya� matamupanyastam | ḍ�. vāsudevaśaraṇa agravāla-
mahodayena kāśirājanyāsadvārā prakāśitasya devīmāhātmyasyāmukhe dadhimatī-
mātā'bhilekhasya kāla� 608 ī0 evāvadhārita�, śrasmāt kālāt pūrvameva
ca devīmāhātmyasya racanā'bhūditi ca pratipāditam | bhāratīya sāhityasyeti-
hāse vieṭaraniṭja mahodayenāpi tathaiva pratipāditam| jodhapura-rājye nāgorāt
dvādaśakrośe pūrvottarabhāge avasthito dadhimatī-mātā-śilālekho devīmāhā-
ramyasyaikena ślokenānvito varttate | ḍ�. bhaṇḍārakaramahodayasya mate pa�
rāmakarṇa mahodayasya ca mate tadullikhita�
]
२८� [289] " वर्षसंकेतः गुप्तवर्�-
सूचक�, अत� ६०� ई० एव तस्य शिलालेखस्य रचनाकालो वर्त्तते �
किन्त्वक्षरतुलनय� मन्दसो� शिलालेखापेक्षयाऽयं लेखो नवीनतरः,
यद� हि वर्षसंकेतः २८� एव, तथाप� � � गुप्तसंवत्सर� सूचयति, तथ�
सत� तयोरभिलेखयोः पञ्चसप्ततिवर्षाणामेवान्तरम� स्यात् � राजपुतान�-
प्रदेश� गुप्तसंवत्सरस्� प्रचार आसोदित्यत्रापि � किमप� प्रमाण� वर्त्तते �
� � वर्त्तते तत्र गुप्तवर्षोल्लेखान्वि� अन्य� कोऽप� शिलालेखः � द्रम्ममु-
द्वाया� समुल्लेखेनाप्ययं शिलालेखो � तथ� प्राचीनः प्रतिभात� �
वस्तुत� दधिमती-माता-शिलालेखे प्रदत्तं वर्षचिहम� १८�
इत्यस्यै� वाचकम् तदपि � � गुप्तवर्षप्रतिपादकम् अप� तु जोधपुरप्रदेश�
प्रचलितस्य [varṣasaṃketa� guptavarṣa-
sūcaka�, ata� 608 ī0 eva tasya śilālekhasya racanākālo varttate |
kintvakṣaratulanayā mandasora śilālekhāpekṣayā'ya� lekho navīnatara�,
yadi hi varṣasaṃketa� 289 eva, tathāpi na sa guptasaṃvatsara� sūcayati, tathā
sati tayorabhilekhayo� pañcasaptativarṣāṇāmevāntaram syāt | rājaputānā-
pradeśe guptasaṃvatsarasya pracāra āsodityatrāpi na kimapi pramāṇa� varttate |
na ca varttate tatra guptavarṣollekhānvita anya� ko'pi śilālekha� | drammamu-
dvāyā� samullekhenāpyaya� śilālekho na tathā prācīna� pratibhāti |
vastuto dadhimatī-mātā-śilālekhe pradatta� varṣaciham 189
ityasyaiva vācakam tadapi ca na guptavarṣapratipādakam api tu jodhapurapradeśe
pracalitasya
]
"भाटि� [ṭi첹] ' वर्षस्यै� सूचकम् � तदनुसारं तच्छिल�-
लेखस्य कालः ८१� ई० आयात� [varṣasyaiva sūcakam | tadanusāra� tacchilā-
lekhasya kāla� 813 ī0 āyāti
]
; तथ� � एव देवीमाहात्म्यस्य तिथे�
निम्ना सीमा वर्त्तते � यद� � बाणस्य चण्डीशतकः तदाधारित� स्यात्तद�
तद्रचनाकाल� गुप्तसाम्राज्य- समये भवितुमर्हत� �
[tathā sa eva devīmāhātmyasya tithe�
nimnā sīmā varttate | yadi ca bāṇasya caṇḍīśataka� tadādhārita� syāttadā
tadracanākāla� guptasāmrājya- samaye bhavitumarhati |
]
The Purāna, Vol. V, No. 2 gives & Sanskrit rendering of
Dr. V. S. Agrawala's Introduction to the Devimāhātmya published
by the Kashiraj Trust. While discussing the date of this work
Dr. Agrawala cites the opinion of Dr. D. R. Bhandarkar that a

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: