Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
91 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
इतिहासपुराणादिषु दिल्लीनगरस्य प्राचीनं रूपम� नरेन्द्रना� शर्म� चौधुरी [ [itihāsapurāṇādiṣu dillīnagarasya prācīna� rūpam narendranātha śarmā caudhurī [] In this article the learned writer has traced the origin and history of Delhi from the Mahābhārata and the Kalika - Purān. In the times of the Maha- bharata and the Purāṇas Delhi was known as Indra-prastha or Khandava-prastha. The city of Indra-prastha was founded by the Pandavas after burning the Khandava forest. After the death of Sri Krsna the city was given to his grandson, Vajra. In course of time Indra-prastha became known as Dilli, Dhilli or Dhillikā. The name Dhillikā is found recorded in the Bijolia Rock Inscription of Someśvara. From the stone-inscription in the Prithivīrāja Museum, Delhi, we find that the city Dhillikā or Dhilli was built by the Tomara-Kings, after whom it was ruled by the Chohan-Kings. In the times of the Muslim rule the name Dhilli was changed to Dilli. The writer cites some other traditions also for the origin of the name ‘Dilli�. The name inay be due to the name of a king, Dilu who ruled in Indra-prastha in 1st century B.C., the name Dhilli may be due to the predominance of the Dhillon Jātas, a branch of the Yādavas, in Indra-prastha. In the times of the Muslim rule it began to be pronounced as Dilli accord ing to the Persian pronunciation. Then in the times of the English rule in India Dilli became Delhi. This Delhi is now the capital of Independent India also. ] "सर्व� क्षयान्त� निचयाः पतनान्ता� समुच्छ्रया� � [sarve kṣayāntā nicayā� patanāntā� samucchrayā� |] " ( रामायणम् �. ५२.१२ ) इह खल भारत� वर्ष� दिल्लीनगरमती� प्रसिद्धमस्त� � इद� हि नगरं साम्रा- ज्यलक्ष्म्या� प्रधान� लीलाक्षेत्रमिव वर्तते � नलिनीदलगत जलमि� अतितरल� रा�- [rāmāyaṇam 7. 52.12 ) iha khala bhārate varṣe dillīnagaramatīva prasiddhamasti | ida� hi nagara� sāmrā- jyalakṣmyā� pradhāna� līlākṣetramiva vartate | nalinīdalagata jalamiva atitaralā rāja- ] Jan., 1964] इतिहासपुराणादिषु दिल्लींनगरस्� प्राचीनं रूपम� [itihāsapurāṇādiṣu dillīṃnagarasya prācīna� rūpam ] 175 लक्ष्मीरिति नगरमेतत् सुतरां प्रतिपादयत� � इद� तावन्नगर� बहूनां नरपतीना�,
बहूनां राजवंशानाञ्च समुत्थानस्� पतनस्य � चिह्ननात� वक्षसि धारयति, प्रबलं
कालविलासञ्� दर्शयत� � अत्र खल� संस्थापिताना� राजभवनानां ध्वंसावशेषात�
जनानां मनसि सत्यमेतत� समुदेत� यत� दिल्लीनगरं हि समृद्धानां साम्राज्याना� भय-
ङ्कर� महाश्मशानमिव वर्तते � दिल्लीनगरस्य प्राचीनं नामधेयम् [lakṣmīriti nagarametat sutarā� pratipādayati | ida� tāvannagara� bahūnā� narapatīnā�,
bahūnā� rājavaṃśānāñca samutthānasya patanasya ca cihnanāta� vakṣasi dhārayati, prabala�
kālavilāsañca darśayati | atra khalu saṃsthāpitānā� rājabhavanānā� dhvaṃsāvaśeṣāt
janānā� manasi satyametat samudeti yat dillīnagara� hi samṛddhānā� sāmrājyānā� bhaya-
ṅkara� mahāśmaśānamiva vartate | dillīnagarasya prācīna� nāmadheyam ] 'इन्द्रप्रस्थ� [Իٳ� ] '
'शक्रप्रस्थ� [śٳ�] ', 'खाण्डवप्रस्थ [ṇḍٳ] ' ञ्चासीत् � अत्र श्रीमहाभारतम� -
(�) इन्द्रप्रस्थ� दद� राज्यं वजाय परवीरह� �
( १७. �. ७२ )
(�) वीरैर्विहीनान् सर्वांस्तान् शक्रप्रस्थ� न्यवेशयत� �
( १७.�.७० )
(�) नगरं खाण्डवप्रस्थ� रत्नान्यादाय सर्वशः �
तत्र ते न्यवसन� पार्था� संवत्सरगणान् बहून� �
( �. ६१. ३५ )
अथ खाण्डवप्रस्थस्येतिवृत्तं कालिकापुराणात् स्पष्टतयाऽवगम्यत� � कालिका-
पुराणोक्ता कथ� एव� प्राचीनतरा प्रतिभात� � तथ� हि-चन्द्रवंशीयः कश्चिद्रान�
सुदर्शनः तदिन्द्रप्रस्थ वनस्थलमेकद� संपूर्� भग्नमकरोत्, महन्नगरञ्च तत्र स्था�-
यामा� � इत्थञ्� तत्र स्थितं तद� घोरं वन� खण्ड� खण्ड� भूत्वा ननाश, वनखण्ड-
नाच्� तस्य स्थानस्य खाण्डवप्रस्थमिति युक्तं नामधेय� जातम� � खाण्डवप्रस्थस्�
कर्त� राजा सुदर्शनस्त� प्रयत्ने� तन्नगर� समृद्ध� समुन्नतञ्चाकरोत् � तथ� चोक्तं
श्रीकालिकापुराणे ( पञ्चाननतर्करत्नसम्पादिते बङ्गीये) एकोननवतितमेऽध्याये
( ८९. ४४-४६ ) -
सोमवंशेऽभवद्राजा महात्म� � महाबलः �
धीरः सुदर्शनो ना� चारुरूपः प्रतापवान् �
सव� हिमवतो नातिदूरे भक्त्व� महावनम� �
सिंहान� व्याघ्रान् समुत्सार्य कचिच्चाप� तपोधनान् �
खाण्डवी� ना� नगरीमकरोत्तत्र शोभनाम� �
त्रिंशद्योजनविस्तीर्णामायतां शतयोजनाम� || इत्याद� �
[ñcāsīt | atra śrīmahābhāratam -
(ka) indraprasthe dadau rājya� vajāya paravīrahā |
( 17. 8. 72 )
(kha) vīrairvihīnān sarvāṃstān śakraprasthe nyaveśayat |
( 17.8.70 )
(ga) nagara� ṇḍٳ� ratnānyādāya sarvaśa� |
tatra te nyavasan pārthā� saṃvatsaragaṇān bahūn ||
( 1. 61. 35 )
atha ṇḍٳsyetivṛtta� kālikāpurāṇāt spaṣṭatayā'vagamyate | kālikā-
purāṇoktā kathā eva� prācīnatarā pratibhāti | tathā hi-candravaṃśīya� kaścidrānā
sudarśana� tadindraprastha vanasthalamekadā saṃpūrṇa bhagnamakarot, mahannagarañca tatra sthāpa-
yāmāsa | itthañca tatra sthita� tad ghora� vana� khaṇḍa� khaṇḍa� bhūtvā nanāśa, vanakhaṇḍa-
nācca tasya sthānasya ṇḍٳmiti yukta� nāmadheya� jātam | ṇḍٳsya
kartā rājā sudarśanastu prayatnena tannagara� samṛddha� samunnatañcākarot | tathā cokta�
śrīkālikāpurāṇe ( pañcānanatarkaratnasampādite baṅgīye) ekonanavatitame'dhyāye
( 89. 44-46 ) -
somavaṃśe'bhavadrājā mahātmā sa mahābala� |
dhīra� sudarśano nāma cārurūpa� pratāpavān ||
savai himavato nātidūre bhaktvā mahāvanam |
siṃhān vyāghrān samutsārya kaciccāpi tapodhanān ||
khāṇḍavī� nāma nagarīmakarottatra śobhanām |
triṃśadyojanavistīrṇāmāyatā� śatayojanām || ityādi |
]
