Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
123 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
238
पुराणम� - [purāṇam - ] ʱĀ
Cetelration of the Vyāsa-Utsava :
Vol. VI., No. 1
A Vyasa-Utsava was celebrated by the Kashiraj Trust in
the Shivālā Palace on the occasion of the last Vyāsa-Purnimā
(July 6, 1963) in honour of Maharshi Vyäsa. A number of local
scholars and Pandits took part in the celebration. The plan of
the future Purāṇa work of the Trust was also discussed in the
Sabha and some valuable suggestions from various scholars were
received.
ձ岹-ⲹԲ.
In the last Ashadha (July) month the Sama-Veda was recited
by memory for a month from 8th June to 6th July, by Pt. Krishna
Murti Śrotriya, a scholar from the Deccan and at present residing
at Varanasi.
The learned reciter recited by memory the पूर्वाचि� (संहिता)
[pūrvācika (saṃhitā)
] and उत्तराचि� (संहिता) [uttarācika (saṃhitā) ] of the Sāma Veda, together with its वेयगान,
श्रारण्यगा�, ऊहगा�, रहस्यगान, पूर्वाचि� (पद, स्तो�), [ⲹԲ,
śrāraṇyagāna, ūhagāna, rahasyagāna, pūrvācika (pada, stoma), ] und उत्तराचि� (पद, स्तो�).
[uttarācika (pada, stoma).
] Besides, some portions of the Chhandogya-Upanishad was
also recited.
Maharaja Kashiraj Dharma-karya Nidhi (the Religious Trust
of the Kashi Naresh) is now paying him Rs. 150/- per month as
scholarship for committing the whole of the Chhandogya Upani-
shad to memory. This scholarship will be given for 20 months.
Purana Patha and Pravachana:
In the last Ashadha month the Mudgala-Purana was recited
for 9 days, and the discourses on it were given by Pt. Thakur
Prasad Sharma in the absence of MM. Pt. Giridhar Shaima
Chaturvedi. In the Kārtika month ( November) the Naradīya-
Purāna was recited and discourses on it were givea by Pt. Nila-
meghacharya, Assistant Professor of the Vārāṇaseya Sanskrit
University.
Pravachana Kendra Activities :
Sri Tripurari Chakravarty of Calcutta, wis a renowned
scholar of Indology, delivered a series of three lectures (first in
English and the other two in Bengali) on the political and religious
aspects of the Mahabharata for three day from 3rd November to
5th November, 1963 in the Shivāla Bhawan, Varanasi or the
All-India Kashiraj Trust.
Jan, 1964] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 239
व्यासोत्सवस्यानुष्ठानम�
महर्षिव्यासस्यार्चनायाम् व्यासपूर्णिमावसर� काशिराजन्यासेन शिवालारा�-
भवने व्यासोत्सवोऽनुष्ठितः � उत्सवेऽस्मिन� क्षेत्रीया विद्वांस� सम्मिलित� अभवन� �
न्यासस्य भविष्यत्कालीनः पौराणिककार्यक्रमोऽपि अस्यां सभायां सूचितः
तत्सम्बन्ध� � उपस्थितेभ्यो विद्वदुद्भ्य� परमोपयोगिन्य� सम्मतयोऽपि प्राप्ता� �
वेदपारायणम�
आषाढमासे वाराणसीनिवासिना दाक्षिणात्ये� विदुषा पण्डित कृष्णमूर्त्त�-
श्रोत्रिये� � जूनत� � जुला� पर्यन्तम� मासमेक� स्मृत्याधारे� सामवेदस्�
पारायण� कृतम� � विदुषा वेदपारायणकत्� सामवेदस्� पूर्वाचि�, उत्तराचि�,
वेयगान�, आरण्यगान�, ऊहगानं, रहस्यगान�, पूर्वार्चि�-पद-स्तो�, उत्तरार्चि�-
पद- स्तो� � पठितम् �
महाराज- काशिरा�-धर्म-कार्�-निधि� (काशीनरेशस्� धार्मिकन्यास� ) पूर्णं
छान्दोग्योपनिषदं स्मरणे आधातुं पञ्चाशदधिकशतरूप्यकमिता� मासिकी वृत्ति
तस्म� इदानी� ददात� � वृत्तिरियं विंशतिमासान् प्रदास्यते �
पुराणपाठ� प्रवचनञ्�
गत आषाढ� मासे मुद्गलपुराणस्य नवाह्नपाठः समभवत्, �. �. पं.
गिरिधर� र्मणामनुपस्थित� पण्डितठाकुरप्रसादशर्मण� तदुपरि भाषणान� � कृतानि �
कार्त्तिके मासे नारदीयपुराण� पठित�, तदुपरि वाराणसेय संस्कृ� विश्वविद्यालयस्य
सहाय� प्राध्यापकेन पण्डितनीलमेघाचार्येण व्याख्यानानि � कृतानि �
प्रवचन-केन्द्� कार्याणि
प्रख्यात� भारतीयविद्यानिष्णात� कलकत्तास्थानीयः श्रीत्रिपुरारिचक्रवर्ती
अखिलभारती�- काशिराजन्यासस्� वाराणसीस्थे शिवालाभवने दिनत्रयं तृती�-
नोवेम्बरतः पञ्चमनोवेम्ब� १९६३ पर्यन्तम� महाभारतस्य राजनीतिकरूपस्�
धार्मिकरूपस्� � विषय� प्रवचनत्रयम् (प्रथमं आंग्लभाषायां शेषद्वयं � वङ्ग-
भाषायाम् ) अकरोत् �
[dzٲԳṣṭԲ
maharṣivyāsasyārcanāyām vyāsapūrṇimāvasare kāśirājanyāsena śivālārāna-
bhavane vyāsotsavo'nuṣṭhita� | utsave'smin kṣetrīyā vidvāṃsa� sammilitā abhavan |
nyāsasya bhaviṣyatkālīna� paurāṇikakāryakramo'pi asyā� sabhāyā� sūcita�
tatsambandhe ca upasthitebhyo vidvadudbhya� paramopayoginya� sammatayo'pi prāptā� |
岹ⲹṇa
āṣāḍhamāse vārāṇasīnivāsinā dākṣiṇātyena viduṣ� paṇḍita kṛṣṇamūrtti-
śrotriyeṇa 8 jūnata� 6 julāī paryantam māsameka� smṛtyādhāreṇa sāmavedasya
pārāyaṇa� kṛtam | viduṣ� vedapārāyaṇakatra sāmavedasya pūrvācika, uttarācika,
veyagāna�, āraṇyagāna�, ūhagāna�, rahasyagāna�, pūrvārcika-pada-stoma, uttarārcika-
pada- stoma ca paṭhitam |
mahārāja- kāśirāja-dharma-kārya-nidhi� (kāśīnareśasya dhārmikanyāsa� ) pūrṇa�
chāndogyopaniṣada� smaraṇe ādhātu� pañcāśadadhikaśatarūpyakamitā� māsikī vṛtti
tasmai idānī� dadāti | vṛttiriya� viṃśatimāsān pradāsyate |
purāṇapāṭha� pravacanañca
gata āṣāḍhe māse mudgalapurāṇasya navāhnapāṭha� samabhavat, ma. ma. pa�.
giridharaśa rmaṇāmanupasthitau paṇḍitaṭhākuraprasādaśarmaṇ� tadupari bhāṣaṇāni ca kṛtāni |
kārttike māse nāradīyapurāṇa� paṭhita�, tadupari vārāṇaseya saṃskṛta viśvavidyālayasya
sahāyaka prādhyāpakena paṇḍitanīlameghācāryeṇa vyākhyānāni ca kṛtāni |
pravacana-kendra kāryāṇi
prakhyāto bhāratīyavidyāniṣṇāta� kalakattāsthānīya� śrītripurāricakravartī
akhilabhāratīya- kāśirājanyāsasya vārāṇasīsthe śivālābhavane dinatraya� tṛtīya-
novembarata� pañcamanovembara 1963 paryantam mahābhāratasya rājanītikarūpasya
dhārmikarūpasya ca viṣaye pravacanatrayam (prathama� āṃglabhāṣāyā� śeṣadvaya� ca vaṅga-
bhāṣāyām ) akarot |
]
