Purana Bulletin
710,357 words
The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Wise Sayings from the Puranas (from the Bhagavata-purana)
Wise Sayings from the Puranas [puranasubhasitani] / Compiled By Shri Hardeo Prasad Tripathi, M. A., Vyakaranacharya; Formerly Research Asstt., Purana-Department, Fort Ramnagar. / 443-444
purana-subhasitani ( srimadbhagavatapuranat ) ( purvato'nuvrttam ) na tatha'sya bhavenmoho bandhascanyaprasangatah | yositsangad yatha pumso yatha tatsangisangatah || yasya yad daivavihitam sa tena sukhaduhkhayoh | atmanam tosayan dehi tamasah paramrcchati || gunadhikanmudam lipsedanukosam gunadhamat | maitrim samanadanvicchenna tapairanubhuyate || sarvatah saramadatte yatha madhukaro budhah | dharma ityupadharmesu nagnaraktapatadisu | prayena sajjate bhrantya pesalesu ca vagmisu || sudhiyah sadhavo loke naradeva narottamah | nabhidruhyanti bhutebhyo yahi natma kalevaram || sreyah pranapalanameva rajno yatsamparaye sukrtat sasthamamsam | 3|31|36 4|8|33 4 |8|34 4|18|2 u0 4|19|25 4 /20 /3 harta'nyatha hrtpunyah prajanamaraksita karaharo'ghamatti || 4|20|14 gunayanam siladhanam krtajnam vrddhasrayam samvrnute'nu sampadah | 4|21|44 putrena jayate lokaniti satyavati srutih | brahmadandahatah papo yadveno 'tyatarattamah || 4|21|46 adhana api te dhanyah sadhavo grhamedhinah | yadgrha hyarhavaryambutrnabhumisvaravarah || 4|22|10
444 puranam - PURANA sangamah khalu sadhunamubhayesam ca sammatah | yatsambhasanasamprasnah sarvesam vitanoti sam || natah parataro loke pumsah svarthavyatikramah | yadadhyanyasya preyastvamatmanah svavyatikramat || arthendriyarthabhidhyanam sarvarthapahnavo nrnam | bhramsito jnanavijnanadyenavisati mukhyatam || na kuryatkarhicitsangam tamastivram titirisuh | dharmarthakamamoksanam yadatyantavighatakam || sreyasamiha sarvesam jnanam nihsreyasam param | sukham tarati dusparam jnananaurvyasanarnavam || yadi na syad grhe mata patni va patidevata | [Vol. VI., No. 2 4|22|19 4|22|32 4|22|33 4|22|34 4|24|77 vyange ratha iva prajnah ko namasita dinavat || 4|26|15 mana eva manusyasya purvarupani samsati | bhavisyatasca bhadram te tathaiva na bhavisyatah || 4|29|68 arthe hyavidyamane'pi samsrtirna nivartate | dhyayato visayanasya svapne'narthagamo yatha || 4|29|75 4|29|77 u0 mana eva manusyendra bhutanam bhavabhavanam || bhayam pramattasya vanesvapi syad, yatah sa aste sahasatsapatnah | nitendriyasyatmaraterbudhasya grhasramah kim nu karotyavadyam || yah sat sapatnan vijigisamano grhesu nirvisya yateta purvam | atyeti durgasrita urjitarin ksinesu kamam vicared vipascit || 5|1|17 5|1|18 gururna sa syatsvajano na sa syat pita na sa syajjanani na sa syat | daivam na tatsyanna patisca sa syanna mocayedyah samupetamrtyum || 5 /5/19 (haradevaprasada tripathi )