Essay name: Vaishnava Myths in the Puranas
Author:
Kum. Geeta P. Kurandwad
Affiliation: Karnatak University / Department of Sanskrit
The essay studies the Vaishnava Myths in the Puranas by exploring the significance of the ten principal incarnations of Lord Vishnu as depicted in various ancient Indian texts like the Vedas, Upanishads, and Puranas. The research also investigates the social, political, philosophical, and religious impact.
Chapter 4 - Significance of Vaishnava Myths
97 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
239
species to Viṣṇu is preceded by a mythological reference, in Taittiriya
Samhita. 172
A very similar idea is expressed in a hymn where he is said to
have taken vast strides with Indra and stretched out of the world for
existence.173
A remarkable point in the evolution of the basic concept of
Avatāra is its association with Viṣṇu right from its initial stages.
Unlike other avatāras, Vāmana is not a separate entity, later on
synthesized with Viṣṇu, but it represents the essential and original
aspect of the God.
The development of this myth starts from the Satapatha
Brāhmaṇa and mentions the story of the fight between gods and
demons and states that Viṣṇu assumed the form of a dwarf and
172. भवति साहस्री वा एष� लक्ष्मी यदुन्नतो लाक्ष्मियै�
पशुन� रुन्धे यदासहस्र� पशून� प्राप्नुयादथ वैष्णव�
वामनमा लभेत� तस्मिन वै यत� सहस्रमध्यातिष्ठत�
तस्मादेष वामन� समीषितः पशुभ्य एव प्रजातेभ्य�
प्रतिष्ठां दधात� कोऽर्हति सहस्रं पशुन�
प्राप्तुमित्याहुरहोरात्राण्येव सहस्� सम्पाद्याऽ� लभेत पशवो � [bhavati sāhasrī vā eṣ� lakṣmī yadunnato lākṣmiyaiva
paśunava rundhe yadāsahasra� paśūn prāpnuyādatha vaiṣṇava�
vāmanamā labhetai tasmina vai yat sahasramadhyātiṣṭhat
tasmādeṣa vāmana� samīṣita� paśubhya eva prajātebhya�
pratiṣṭhā� dadhāti ko'rhati sahasra� paśun
prāptumityāhurahorātrāṇyeva sahasra sampādyā'' labheta paśavo || ] Ibid., II. 1. 5.2.
वैनं वैभीदक इध� भिनत्त्यैवैन� वैष्णव�
वामनमा लभेत यं यज्ञ� नोपनमेद्विष्णुर्वै
यज्ञ� विष्णुमे� स्वे� भागधेयेनोपधावत� �
एवास्म� यज्ञ� प्रयच्छत्युपैन� यज्ञ� नमति वामन�
भवति वैष्णव� ह्ये� देवतया समृद्ध्य� त्वाष्ट्रं
वडबम� लभेत पशुकामस्त्वष्ट� वै पशुनां मिथुनाना� � [vaina� vaibhīdaka idho bhinattyaivaina� vaiṣṇava�
vāmanamā labheta ya� yajño nopanamedviṣṇurvai
yajño viṣṇumeva svena bhāgadheyenopadhāvati sa
evāsmai yajña� prayacchatyupaina� yajño namati vāmano
bhavati vaiṣṇavo hyeṣa devatayā samṛddhyai tvāṣṭra�
vaḍabamā labheta paśukāmastvaṣṭā vai paśunā� mithunānā� || ] Ibid., II.1.8.3.
173. इन्द्रविष्णु तत्पनयाय्य� वा� सोमस्य मद� उर� चक्रमाथे �
अकृणुतमन्तरिक्षं वरीयोऽप्रथत� जीवस� नो रजांसि � [indraviṣṇu tatpanayāyya� vā� somasya mad uru cakramāthe |
akṛṇutamantarikṣa� varīyo'prathata� jīvase no rajāṃsi || ] Rv. VI. 69.5.
