Essay name: Vaishnava Myths in the Puranas
Author:
Kum. Geeta P. Kurandwad
Affiliation: Karnatak University / Department of Sanskrit
The essay studies the Vaishnava Myths in the Puranas by exploring the significance of the ten principal incarnations of Lord Vishnu as depicted in various ancient Indian texts like the Vedas, Upanishads, and Puranas. The research also investigates the social, political, philosophical, and religious impact.
Chapter 1 - Introduction—Nature of Myths
3 (of 10)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
3
contrary, it is said that ‘Katha' is a collection of imaginary legends.4
'Kathā' is also meant as collection of legends expressing the truths of
5 human life. However, the etymological meaning of the word is 'In
what way?' ‘how ?' (Ka+tha; Ka being from Kim, ‘what?').
The word 'Kathā', in its earliest stratum had the sense of inquiry.
Another term, that is closely associated with ‘Kathā', in the Hindu
tradition is Itihāsa, which means 'History' in its popular sense.
However, etymologically 'this is (iti) indeed (ha) it was (āsa). The term
Itihāsa was often used along with the term 'Purāṇa' from the later
Vedic period.6
4.
प्रबन्धे� कल्पना अथवा प्रबन्धस्य अभिधेयस्� कल्पना स्वय� रचना इत� सारसुन्दरी �
प्रबन्धस्य कल्पना रचना बङ्क नृतास्तोकसत्त्या� � इत� भरतः �
[prabandhena kalpanā athavā prabandhasya abhidheyasya kalpanā svaya� racanā iti sārasundarī ||
prabandhasya kalpanā racanā baṅka nṛtāstokasattyā� | iti bharata� |
] Syar Raja Radhakantdev. Bahadur, Shabdakalpadruma, Vol. II,
Motilal Banarasidass, Delhi, 1961, p- 17.
5. प्रबन्धकल्पनात� लोकसत्यान् प्राज्ञा� कथां विदु� �
�
परस्पराश्रया यास्यात् सा मताख्यायिक� बुधै� इत� वक्रलक्षणे लो� सत्य प्रबन्धरूप� वाक्ये ||
[prabandhakalpanāt lokasatyān prājñā� kathā� vidu� |
|
parasparāśrayā yāsyāt sā matākhyāyikā budhai� iti vakralakṣaṇe loka satya prabandharūpe vākye ||
] Taranath Bhattacharya, Vācaspatyam, Vol. III,
Chowkhamba Sanskrit Series Office, Varanasi, 1991, p-1639.
6. i] तमितिहासश्� पुराणं � गाथाश्� नाराशं सीश्चानुव्यचलन� �
[tamitihāsaśca purāṇa� ca gāthāśca nārāśa� sīścānuvyacalan |
] Atharva Veda XV. 6.4.
ii] अरेऽस्� महतो भूतस्य निश्चिसितमेतद्यदृग्वेद�
यजुर्वेद� सामवेदोऽथर्वाङ्गिर� इतिहास� पुराणं विद्या
उपनिषद� श्लोका� सूत्राण्यनुव्याख्यान� व्याख्यानान्यस्यैवैतान� निश्चसितान� �
[are'sya mahato bhūtasya niścisitametadyadṛgvedo
yajurveda� sāmavedo'tharvāṅgirasa itihāsa� purāṇa� vidyā
upaniṣada� ślokā� sūtrāṇyanuvyākhyāni vyākhyānānyasyaivaitāni niścasitāni ||
] iii] 1)
Brhadāranyaka Upanisad II. 4. 10.
अथ येऽस्योदञ्चोरश्मयस्त� एवास्योदीच्यो
मधुनाड्योऽथर्वाङ्गिर� एव मधुकृत इतिहासपुराणं
पुष्पं ता अमृत� आप� || [atha ye'syodañcoraśmayastā evāsyodīcyo
madhunāḍyo'tharvāṅgirasa eva madhukṛta itihāsapurāṇa�
puṣpa� tā amṛtā āpa� || ] Chandogya Upaniṣad III.4.1.
2) ते वा एतेऽथर्वाङ्गिर� एतादितिहासपुराणम्भ्यतपस्तस्याभितप्तस्य
यशस्ते� इन्द्रियंवीर्यमन्नाद्� रसोऽजायत | [te vā ete'tharvāṅgirasa etāditihāsapurāṇambhyatapastasyābhitaptasya
yaśasteja indriyaṃvīryamannādya raso'jāyata | ] Ibid., III.4.2.
