Essay name: Ushaharana Kavya of Trivikrama Pandita (Study)
Author:
Pranesh R. Archak
Affiliation: Karnatak University / Department of Sanskrit
This is a study and English summary of the the Ushaharana Kavya—an Sanskrit epic poem written by Trivikrama Pandita in the 13th century. The thesis highlights Trivikrama’s dual identity as a philosopher and poet, showcasing his profound contributions to Sanskrit literature, especially through the Usaharana.
Chapter 6 - Alankaras in the Ushaharana-kavya
18 (of 39)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
175
अस्योद्वाराक्रमः - लिखित्वा मण्डलाकारा दशरेखास्तदन्तर� �
रेखायुग्मे� विलिखेत् त्स्त्रि� वीथीरमूष� � � प्रथमाया� पादमाद्य�
द्वितीयस्यां द्वितीयकम् � तृतीयस्यां तृतीयं � प्रादक्षिण्यक्रमाल्लिखेत� �
एकमे� लिखेन्नाभौ त्रिपादिदशमाक्षरम् � चक्रस्� मण्डले बाह्ये तृतीयस्यान्त्यक्षरम् �
चतुर्थस्यादिमं कृत्वा वीथीनामन्तरालगैः � आद्यन्तगैश्च पादाना� तुर्यःपादोऽक्षरैभवेत� �
कविकाव्यादिनामानिवलयेष� यथारुच� �
वियसेञ्चक्रबन्धोऽय� चित्रवेदिभिरीरत� � इत� � अत्र �
षष्ठ� वलये उषाहरणाख्यामित� काव्यनाम तृतीये वलये
त्रिविक्रमकाव्यमित� कविनाम � निबद्ध� | [asyodvārākrama� - likhitvā maṇḍalākārā daśarekhāstadantare |
rekhāyugmena vilikhet tstri� vīthīramūṣu ca | prathamāyā� pādamādya�
dvitīyasyā� dvitīyakam | tṛtīyasyā� tṛtīya� ca prādakṣiṇyakramāllikhet |
ekameva likhennābhau tripādidaśamākṣaram | cakrasya maṇḍale bāhye tṛtīyasyāntyakṣaram |
caturthasyādima� kṛtvā vīthīnāmantarālagai� | ādyantagaiśca pādānā� turyaḥpādo'kṣaraibhavet |
kavikāvyādināmānivalayeṣu yathāruci |
viyaseñcakrabandho'ya� citravedibhirīrata� | iti | atra ca
ṣaṣṭhe valaye uṣāharaṇākhyāmiti kāvyanāma tṛtīye valaye
trivikramakāvyamiti kavināma ca nibaddhe | ] 24
Accordingly, the first line of the verse may be read in the following
diagram :
24) Ibid., p. 333
�
�
क्त्�
द्�
�
�
द्�
दौ
ष्ण्�
�
लि
ले
�
ग्नि
जे
�
न्�
[1
va
ktra
dva
ya
u
dya
dau
ṣṇⲹ
sa
li
le
ra
gni
je
ma
ndha
] �
