Essay name: Ushaharana Kavya of Trivikrama Pandita (Study)
Author:
Pranesh R. Archak
Affiliation: Karnatak University / Department of Sanskrit
This is a study and English summary of the the Ushaharana Kavya—an Sanskrit epic poem written by Trivikrama Pandita in the 13th century. The thesis highlights Trivikrama’s dual identity as a philosopher and poet, showcasing his profound contributions to Sanskrit literature, especially through the Usaharana.
Chapter 6 - Alankaras in the Ushaharana-kavya
11 (of 39)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
168
This method may be shown in the diagram below:
गद� स्वत� मा हा म्या
दा रु णे यं क्� द्या � हा
� णे त्� सा � हा या मा
स्� यं सा � ल्यम क्षत�
[gadā svati mā hā myā
dā ru ṇe ya� kṣa dyā va hā
ra ṇe tra sā ma hā yā mā
sva ya� sā pha lyama kṣati
] 2. The method of reading the second pāda is thus :
एव� द्वितीयपङ्कत द्वितीयपादगतानाद्यांश्चतुर� वर्णान�
पठित्व� तुरी� पङ्क्त्युपान्त्वकोष्ठगतं वर्ण�
तृतीयपतसप्तवर्� द्वितीयपङ्कितसप्तवर्णं
प्रथमपङ्कितसप्तवर्णं � पठेत� द्वितीयः पादो भवति � [eva� dvitīyapaṅkata dvitīyapādagatānādyāṃścaturo varṇān
paṭhitvā turīya paṅktyupāntvakoṣṭhagata� varṇa�
tṛtīyapatasaptavarṇa dvitīyapaṅkitasaptavarṇa�
prathamapaṅkitasaptavarṇa� ca paṭhet dvitīya� pādo bhavati | ] 13
This method can be shown in the following diagram :
दारु णे यं क्� या
हा या
स्वय� सा फल्य � क्षेति
[dāru ṇe ya� kṣa yā
hā yā
svaya� sā phalya ma kṣeti
] 3. The method of reading third pāda is thus :
तथ� तृतीयपङ्कत� चतुर� वर्णान� पठित्व�
अन्त्यापङ्कितषष्ठं तृतीयपङ्क्तिगतषष्ठ� द्वितीयपङ्कितग� षष्ठ�
प्रथमपङ्कितगतषष्ठं � वर्ण� � पठेत� एव� सत�
तृतीयः पादो लक्ष्यते �
[tathā tṛtīyapaṅkatau caturo varṇān paṭhitvā
antyāpaṅkitaṣaṣṭha� tṛtīyapaṅktigataṣaṣṭha� dvitīyapaṅkitagata ṣaṣṭha�
prathamapaṅkitagataṣaṣṭha� ca varṇa� ca paṭhet eva� sati
tṛtīya� pādo lakṣyate |
] 14 13) Ibid., p. 320
14) Ibid., p. 320
