365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

98 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 98 has not been proofread.

स्थाणु�- सन्तुष्टोस्मिमुनिश्रेष्टस्तथैवास्तुव� प्रियम� � अत्याश्रमस्यवायव्येसोमतीर्थतटेशुभे ।। विष्णुस्वरूप� भक्तानां दर्शनं प्रददाम्यहम् � तत्रेववसति� कृत्वा पूजा� कुरु� माधव� ।। सप्तर्षी श्रीनिवासेतिशिवन्नामास्तुतत्रम� � यूयं मुनिश्रास्सिद्धा� सोमतीर्थतटे हरिम� � तत्राप्यश्वत्थरूपम्मां समर्चयतसन्ततम् ।। ५१ ५२ ५३ युयं गृहस्थाश्रममाचरन्त� प्रीत्यैर्मुनीनाम् पितृदैवतानाम� � प्रीतिप्रदैः पुत्रकलत्रभाग्यैर्निरन्तरन्निगतकर्मजालाः ।। ५४ ऋषयः- सन्दर्शनाथ� तवपादपद्मास्यास्मिन् तपस्तप्तमनेककालम� � अस्माभिरीशानतथापिबन्धान्नास्तीतिमुक्ति� किलतत्वयोक्तम् ।। ५५ अपारसंसारसमुद्रमध्ये निपातयिष्यस्यखिलेश किन्नः � पारं भवाब्धेः कथमाश्रयाम� कदाकृपास्मास� तवाद्यभूयात् ।। स्थाणुस्समाकर्ण्� मुनीन्द्रवाक्य� उवाच संसारदवाग्निभीतान् � मुनीश्वरायत्कृपामद्य� कर्म्मदर्पणञ्चास्त� भवद्भिरेतत� ।। ५६ ५७ [sthāṇu�- santuṣṭosmimuniśreṣṭastathaivāstuva� priyam | atyāśramasyavāyavyesomatīrthataṭeśubhe || viṣṇusvarūpo bhaktānā� darśana� pradadāmyaham | tatrevavasati� kṛtvā pūjā� kuruta mādhave || saptarṣ� śrīnivāsetiśivannāmāstutatrame | yūya� muniśrāssiddhā� somatīrthataṭe harim | tatrāpyaśvattharūpammā� samarcayatasantatam || 51 52 53 yuya� gṛhasthāśramamācaranta� prītyairmunīnām pitṛdaivatānām | prītipradai� putrakalatrabhāgyairnirantarannigatakarmajālā� || 54 ṛṣaya�- sandarśanātha� tavapādapadmāsyāsmin tapastaptamanekakālam | asmābhirīśānatathāpibandhānnāstītimukti� kilatatvayoktam || 55 apārasaṃsārasamudramadhye nipātayiṣyasyakhileśa kinna� | pāra� bhavābdhe� kathamāśrayāma� kadākṛpāsmāsu tavādyabhūyāt || sthāṇussamākarṇya munīndravākya� uvāca saṃsāradavāgnibhītān | munīśvarāyatkṛpāmadya� karmmadarpaṇañcāstu bhavadbhiretat || 56 57 ] 294

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: