Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
98 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
स्थाणु�- सन्तुष्टोस्मिमुनिश्रेष्टस्तथैवास्तुव� प्रियम� � अत्याश्रमस्यवायव्येसोमतीर्थतटेशुभे ।। विष्णुस्वरूप� भक्तानां दर्शनं प्रददाम्यहम् � तत्रेववसति� कृत्वा पूजा� कुरु� माधव� ।। सप्तर्षी श्रीनिवासेतिशिवन्नामास्तुतत्रम� � यूयं मुनिश्रास्सिद्धा� सोमतीर्थतटे हरिम� � तत्राप्यश्वत्थरूपम्मां समर्चयतसन्ततम् ।। ५१ ५२ ५३ युयं गृहस्थाश्रममाचरन्त� प्रीत्यैर्मुनीनाम् पितृदैवतानाम� � प्रीतिप्रदैः पुत्रकलत्रभाग्यैर्निरन्तरन्निगतकर्मजालाः ।। ५४ ऋषयः- सन्दर्शनाथ� तवपादपद्मास्यास्मिन् तपस्तप्तमनेककालम� � अस्माभिरीशानतथापिबन्धान्नास्तीतिमुक्ति� किलतत्वयोक्तम् ।। ५५ अपारसंसारसमुद्रमध्ये निपातयिष्यस्यखिलेश किन्नः � पारं भवाब्धेः कथमाश्रयाम� कदाकृपास्मास� तवाद्यभूयात् ।। स्थाणुस्समाकर्ण्� मुनीन्द्रवाक्य� उवाच संसारदवाग्निभीतान् � मुनीश्वरायत्कृपामद्य� कर्म्मदर्पणञ्चास्त� भवद्भिरेतत� ।। ५६ ५७ [sthāṇu�- santuṣṭosmimuniśreṣṭastathaivāstuva� priyam | atyāśramasyavāyavyesomatīrthataṭeśubhe || viṣṇusvarūpo bhaktānā� darśana� pradadāmyaham | tatrevavasati� kṛtvā pūjā� kuruta mādhave || saptarṣ� śrīnivāsetiśivannāmāstutatrame | yūya� muniśrāssiddhā� somatīrthataṭe harim | tatrāpyaśvattharūpammā� samarcayatasantatam || 51 52 53 yuya� gṛhasthāśramamācaranta� prītyairmunīnām pitṛdaivatānām | prītipradai� putrakalatrabhāgyairnirantarannigatakarmajālā� || 54 ṛṣaya�- sandarśanātha� tavapādapadmāsyāsmin tapastaptamanekakālam | asmābhirīśānatathāpibandhānnāstītimukti� kilatatvayoktam || 55 apārasaṃsārasamudramadhye nipātayiṣyasyakhileśa kinna� | pāra� bhavābdhe� kathamāśrayāma� kadākṛpāsmāsu tavādyabhūyāt || sthāṇussamākarṇya munīndravākya� uvāca saṃsāradavāgnibhītān | munīśvarāyatkṛpāmadya� karmmadarpaṇañcāstu bhavadbhiretat || 56 57 ] 294
