Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
93 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
कुम्भितानिलसंयोगनियतास्सूक्ष्मदेहिनः � अनेकप्रलयान्दृष्ट्वा रेजुस्तद्धृक्षसन्निध� � � लोकावसानसमये केचित्सन्मार्गचारिणः � प्राप्� ज्ञानाटवीदेशं लय� नापु� शिवाज्ञय� � � तत� प्राप्तोमहानाद� ज्ञेयाश्वत्थमहीरुहात् � अग्निसूर्यशशाङ्कानां प्रदुरासमुनीश्वराः ।। तेजांस� तन्महावृक्षादष्टात्रिंशन्महास्थल� � १४ १५ १६ सूतः सप्तार्णवानामुदकैः [kumbhitānilasaṃyoganiyatāssūkṣmadehina� | anekapralayāndṛṣṭvā rejustaddhṛkṣasannidhau | | lokāvasānasamaye kecitsanmārgacāriṇa� | prāpya jñānāṭavīdeśa� laya� nāpu� śivājñayā | | tata� prāptomahānādo jñeyāśvatthamahīruhāt | agnisūryaśaśāṅkānā� pradurāsamunīśvarā� || tejāṃsi tanmahāvṛkṣādaṣṭātriṃśanmahāsthale | 14 15 16 sūta� saptārṇavānāmudakai� ] 'पूर्णज्योतिः स्थल� विना � � १७ मग्नासीद्धरणीसर्व� सशैलवनकानन� � त्रिगुणेशस्थलं प्राप्� तस्थुः केचन जन्तवः ।। १८ त्रेतायुगादिसमये तद्वृक्षद्युतिर्भिजनाः � निर्गत्य� भूरुहं स्पृष्ट्वा ज्ञानारण्येऽभवन् स्थिता� � � १९ तत� प्रादरभुत् ज्ञेयः वेदोपनिषदांगणै� � वृक्षत्रीतुलसीरूपो मुख्यो नम्य� पुरातन� � � २० [pūrṇajyoti� sthala� vinā | | 17 magnāsīddharaṇīsarvā saśailavanakānanā | triguṇeśasthala� prāpya tasthu� kecana jantava� || 18 tretāyugādisamaye tadvṛkṣadyutirbhijanā� | nirgatyā bhūruha� spṛṣṭvā jñānāraṇye'bhavan sthitā� | | 19 tata� prādarabhut jñeya� vedopaniṣadāṃgaṇai� | vṛkṣatrītulasīrūpo mukhyo namya� purātana� | | 20 ] 6 महाप्रलयकालेतु - [mahāpralayakāletu - ] B9 7 पूर्� ज्योति [pūrṇa jyoti ] A9
289
