Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
84 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
३२ [32 ] الل لله ३३ दत्तात्रेय� शशाङ्कश्� र्दुवासास्ते त्रयोऽर्चयत् � प्रणवंप्रतिपाद्योथ वस्तुभूत� परात्परः ।। प्रसन्नोऽभूसुघामूर्तिस्त्रिगुणस्थाणुविष्णवजः � लिङ्गद� हंसमारूह्य भारतीशश्चतुर्मुरय� ।। घडिक� दण्डहस्तश्चछत्राक्� स्त्रक्करांम्मबुजः � उपवीतलसद्वक्षो शिखावान् दर्शनं दद� ।। लिङ्गमध्ये महाविष्णुर्लक्ष्म्या गरुडवाहन� � शंखचक्रगदापद्मघर� पीतंम्बरोऽच्युतः ।। कौस्तुभोद्भासिवक्षश्री� भासिवक्ष श्रीःकस्तूरी तिलकञ्चितः � दर्शनंदेवसिद्दानां प्रददौ परमाद्भूतम� ।। तल्लिङ्गग्रे धनाधीशमित्र� कारुण्यसागरः � शूलागिपाशडमरुमृगहस्तशशाङ्कभृत् ।। त्रिनेत्रो वृषभारूढ� पार्वत्याभस्मधूसरः � भागीरथीजलाक्लिन्नकोटीरपरिशोभितः ।। भुजङ्ग भूषणस्तेषा� दर्शनं प्रददौ हर� � पीयूषपिठण्डभूतंन्तल्लिङ्गं ब्रह्मादिरूपधृक् ।। [33 dattātreya� śaśāṅkaśca rduvāsāste trayo'rcayat | praṇavaṃpratipādyotha vastubhūta� parātpara� || prasanno'bhūsughāmūrtistriguṇasthāṇuviṣṇavaja� | liṅgadau haṃsamārūhya bhāratīśaścaturmuraya� || ghaḍikā daṇḍahastaścachatrākṣa strakkarāṃmmabuja� | upavītalasadvakṣo śikhāvān darśana� dadau || liṅgamadhye mahāviṣṇurlakṣmyā garuḍavāhana� | śaṃkhacakragadāpadmaghara� pītaṃmbaro'cyuta� || kaustubhodbhāsivakṣaśrī� bhāsivakṣa śrīḥkastūrī tilakañcita� | darśanaṃdevasiddānā� pradadau paramādbhūtam || talliṅgagre dhanādhīśamitra� kāruṇyasāgara� | śūlāgipāśaḍamarumṛgahastaśaśāṅkabhṛt || trinetro vṛṣabhārūḍho pārvatyābhasmadhūsara� | bhāgīrathījalāklinnakoṭīrapariśobhita� || bhujaṅga bhūṣaṇasteṣāṃ darśana� pradadau hara� | pīyūṣapiṭhaṇḍabhūtaṃntalliṅga� brahmādirūpadhṛk || ] 280 ३४
३५
[34
35
] الل
३६
३७
३१
३०
[36
37
31
30
]
