Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
82 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
वसवश्चदिगीशाश्� दिङ्नागा� कुलभूधरा� � कूर्रम्म� महीधरश्शेषः स्वस्व भक्त्य� पृथक्पृथक् ।। १५ पूजर्हाण� � वस्तून� रत्नान� विविधानि � � पद्मञ्� तुलसीपत्र� त्रिदल� बिल्वमद्भुतम� ।। १६ ऋषयः प्रददुर्भक्त्य� पूजार्थं पुरयौरिण� � १७ सामग्रीभि� शिवार्हाभि� प्रदत्ताभि� सुरादिभि� दत्तात्रेयादयः स्वास्वा� कलाः सम्यगथार्चयत� � स्थाणुविष्णुविधात्रात्मा तृप्ति� � प्रापशाकरः ।। त्रयोप� मूर्तय� तृप्ता� प्रोचुरत्रिकुलोद्भवान् � किमर्थमस्मान� लिड्गोस्मिन् समर्चय� साघव� ।। तेजस्विन� कलापूर्ण� वसामोऽश्ऋत्थरूपिणः � युयमस्मान्विशेषे� तत्रत्थेऽर्चयिष्यथ ।। तत्रार्चित� यद� वय� प्राप्स्यामः परमांमुदम् � ये जनाः पृथिवीभागे पश्यन्ति प्रणवाकृतिम् ।। अस्मदाकारमश्वत्थ� भक्त्य� परमायुता� � ते सर्वकर्मनिर्मुक्ता� प्राप्नुवन्त� पर� पदम् ।। [vasavaścadigīśāśca diṅnāgā� kulabhūdharā� | kūrramme mahīdharaśśeṣa� svasva bhaktyā pṛthakpṛthak || 15 pūjarhāṇi ca vastūni ratnāni vividhāni ca | padmañca tulasīpatra� tridala� bilvamadbhutam || 16 ṛṣaya� pradadurbhaktyā pūjārtha� purayauriṇa� | 17 sāmagrībhi� śivārhābhi� pradattābhi� surādibhi� dattātreyādaya� svāsvā� kalā� samyagathārcayat | sthāṇuviṣṇuvidhātrātmā tṛpti� ca prāpaśākara� || trayopi mūrtaya� tṛptā� procuratrikulodbhavān | kimarthamasmān liḍgosmin samarcayatha sāghava� || tejasvina� kalāpūrṇa� vasāmo'śṛttharūpiṇa� | yuyamasmānviśeṣeṇa tatratthe'rcayiṣyatha || tatrārcitā yadi vaya� prāpsyāma� paramāṃmudam | ye janā� pṛthivībhāge paśyanti praṇavākṛtim || asmadākāramaśvattha� bhaktyā paramāyutā� | te sarvakarmanirmuktā� prāpnuvanti para� padam || ] 278 १८
१९
२०
२१
२२
[18
19
20
21
22
]
