Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
73 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
दत्वागानामृतन्तेषामत्र्याश्र� निवासिनाम् � अत्रिरर्ध्यच्यत् पत्नया नारद� स्वाश्रमागतम� ।। अर्धयादिभिर्यथान्यायमुवाचात्रिमुनीश्वर� � नारद� निदेशात्तवपत्न्याश्च भारतीकमलान्बिका� � चिरन्तपः प्रकुर्वन्ति प्रज्ञातीर्थतटे शुभे � सहितान� सश्य ताभिस्त्वं ब्राह्मविष्णुमहेश्वरान� ।। � १० तत्र सन्तानविपिने पूर्णज्योतिःसभास्थले � आद्रव्रितं प्रकुर्वन्ति समुद्दिश्य महेश्वरीम् ।। ११ प्रातरारर्द्राव्रतदिने ताभिस्सह महेश्वरा� � भास्वद्विमानमारूञढाः दातुमर्हन्ति दर्शमम� ।। १२ तासा� परिग्रहं ज्ञातमस्माकं शोभनम्मुने � दर्शनं भवतु क्षिप्रं पूर्णज्योतिस्सभास्थल� ।। १३ गच्छामत्रि मुनिश्रेष्� [datvāgānāmṛtanteṣāmatryāśrama nivāsinām | atrirardhyacyat patnayā nārada� svāśramāgatam || ardhayādibhiryathānyāyamuvācātrimunīśvara� | nārada� nideśāttavapatnyāśca bhāratīkamalānbikā� | cirantapa� prakurvanti prajñātīrthataṭe śubhe | sahitān saśya tābhistva� brāhmaviṣṇumaheśvarān || 9 10 tatra santānavipine pūrṇajyotiḥsabhāsthale | ādravrita� prakurvanti samuddiśya maheśvarīm || 11 prātarārardrāvratadine tābhissaha maheśvarā� | bhāsvadvimānamārūñaḍhā� dātumarhanti darśamam || 12 tāsā� parigraha� jñātamasmāka� śobhanammune | darśana� bhavatu kṣipra� pūrṇajyotissabhāsthale || 13 gacchāmatri muniśreṣṭa ] ! 'सन्तानविपिने वयम् � नारदस्� वच� श्रुत्वा सुराद्याश्चत्रिमुर्त्तयः ।। प्रज्ञातीर्थतटं पुण्यं गन्तुमेवोपचक्रमु� � स्वस्ववाहनसंपन्नाः स्वस्य लाञ्छनधारिणः ।। १४ १५ [santānavipine vayam | nāradasya vaca� śrutvā surādyāścatrimurttaya� || prajñātīrthataṭa� puṇya� gantumevopacakramu� | svasvavāhanasaṃpannā� svasya lāñchanadhāriṇa� || 14 15 ] 3 सन्तानविपिनीवन� - [santānavipinīvane - ] A8 269
