Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
60 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ षष्टोऽध्यायः � सूतः रेजुरत्र्याश्रमे रम्य� विधातृहरिशङ्कराः � अलंकृत� लालितास्ते मुनिपत्यानसूयाया ।। एव� स्थितेषु बालेषु तृष्टेष्वत्र्याश्रमे शुभे � नारद� मुनिशार्दू� समायातस्त्रि विष्टपात� � � अत्र्याश्रमे शिशून् द्रष्टुं वृद्धानजहरीश्वरान� ।। समागतन्नारदमीक्ष्� साध्वीपाद्यार्धपूर्व प्रविधायपूजाम् � � � � [atha ṣaṣṭo'dhyāya� | sūta� rejuratryāśrame ramye vidhātṛhariśaṅkarā� | alaṃkṛtā lālitāste munipatyānasūyāyā || eva� sthiteṣu bāleṣu tṛṣṭeṣvatryāśrame śubhe | nārado muniśārdūla samāyātastri viṣṭapāt | | atryāśrame śiśūn draṣṭu� vṛddhānajaharīśvarān || samāgatannāradamīkṣya sādhvīpādyārdhapūrva pravidhāyapūjām | 1 2 3 ] لل अन्यैश्च भक्ष्याम्बुभिरत्रिपन� सन्तर्पयामास जहत्प्रसिद्ध� � � � उवाच नारदस्तृप्तो भृशान्तामत्रिकामिनीम् � अनसूयेऽद्धरं कृत्वा ब्रह्मणो भारतीपतेः � � तेनसन्मानितः पश्चात� स्वर्ग� प्रा� सुरै� सह � कर्तुम्मखं सुरपतेरत्रिस्तवपतिर्म्महान� ।। विदेशस्थ� महत्यत्रांके इम� शिशव� सत� � एतेषां रूपमालोक्य विस्मितोस्मि सतामहम� ।। अनसूयः एषां रूपं सुरमुन� [anyaiśca bhakṣyāmbubhiratripani santarpayāmāsa jahatprasiddhā | | 4 uvāca nāradastṛpto bhṛśāntāmatrikāminīm | anasūye'ddhara� kṛtvā brahmaṇo bhāratīpate� | | tenasanmānita� paścāt svarga� prāpa surai� saha | kartummakha� surapateratristavapatirmmahān || videśasthe mahatyatrāṃke ime śiśava� sati | eteṣāṃ rūpamālokya vismitosmi satāmaham || anasūya� eṣāṃ rūpa� suramune ] ! जानास्येवत्वमद्भुतम् � तव प्रभाव� रूपं � तेषा� � ज्ञायत� मय� ।। � � � � [jānāsyevatvamadbhutam | tava prabhāva� rūpa� ca teṣāṃ na jñāyate mayā || 5 6 7 8 ] ur text has the reading दृष्टु� [ṛṣṭu� ] suitable reading is द्ष्टु� ( [dṣṭu� (] 18), A4, B7, B7 also have the same reading 256
