365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

58 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 58 has not been proofread.

सरस्वती � यमुन� गंगा � गिरिजादय� सरांसि वो भविष्यन्ति स्नानार्थं ज्ञानकानने ।। ५८ देवाश्चमुनयः सिद्धा� कन्यका� सप्तमातरः। तपन्तुसुतरां तत्र युष्माभिस्सहसादरम् ।। ५९ क्षीरं धृतं मधुफलं मूलं पर्ण दल� गुलम� � नवधान्यं विनास्वाद्� तपःकुरुत निश्चलाः [sarasvatī ca yamunā gaṃgā ca girijādaya� sarāṃsi vo bhaviṣyanti snānārtha� jñānakānane || 58 devāścamunaya� siddhā� kanyakā� saptamātaraḥ| tapantusutarā� tatra yuṣmābhissahasādaram || 59 kṣīra� dhṛta� madhuphala� mūla� parṇa dala� gulam | navadhānya� vināsvādya tapaḥkuruta niścalā� ] " ।। १० ६० एत� प्रसन्नायुष्माकं भविष्यन्ति � संशय� � एवसुक्त्वानसूय� ता� पतिध्यानपरोभवत� ।। ६१ ता� समाकर्ण्� वचनं भाषितञ्चानसूयय� � प्रज्ञातीर्थतटेरम्य� ज्ञानारण्य� मुनीश्वराः � � ६२ तपश्चक्रुर्विशोषेण वाणीपद्माद्रिज� भृशम� � सरांसि यमुनादिनी प्रार्दुभुतानि तत्क्षणात् � � ६३ पातालमूलादेतान� पापहारीणि मज्जनात् � तपश्चकारसा स्नात्वा भागीरथ्यां गिरीन्द्रज� ।। ६४ यमुनायां महालक्ष्मी सरस्वत्यां सरस्वती � उत्तरे ज्ञानससि गंगातीर्� शुभोदकम् ।। [|| 10 60 ete prasannāyuṣmāka� bhaviṣyanti na saṃśaya� | evasuktvānasūyā tā� patidhyānaparobhavat || 61 tā� samākarṇya vacana� bhāṣitañcānasūyayā | prajñātīrthataṭeramye jñānāraṇye munīśvarā� | | 62 tapaścakrurviśoṣeṇa vāṇīpadmādrijā bhṛśam | sarāṃsi yamunādinī prārdubhutāni tatkṣaṇāt | | 63 pātālamūlādetāni pāpahārīṇi majjanāt | tapaścakārasā snātvā bhāgīrathyā� girīndrajā || 64 yamunāyā� mahālakṣmī sarasvatyā� sarasvatī | uttare jñānasasi gaṃgātīrtha śubhodakam || ] 10 तप� कुरुतत्रनिश्चलाः - [tapa� kurutatraniścalā� - ] D4
254 ६५
[65
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: