Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
58 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
सरस्वती � यमुन� गंगा � गिरिजादय� सरांसि वो भविष्यन्ति स्नानार्थं ज्ञानकानने ।। ५८ देवाश्चमुनयः सिद्धा� कन्यका� सप्तमातरः। तपन्तुसुतरां तत्र युष्माभिस्सहसादरम् ।। ५९ क्षीरं धृतं मधुफलं मूलं पर्ण दल� गुलम� � नवधान्यं विनास्वाद्� तपःकुरुत निश्चलाः [sarasvatī ca yamunā gaṃgā ca girijādaya� sarāṃsi vo bhaviṣyanti snānārtha� jñānakānane || 58 devāścamunaya� siddhā� kanyakā� saptamātaraḥ| tapantusutarā� tatra yuṣmābhissahasādaram || 59 kṣīra� dhṛta� madhuphala� mūla� parṇa dala� gulam | navadhānya� vināsvādya tapaḥkuruta niścalā� ] " ।। १० ६० एत� प्रसन्नायुष्माकं भविष्यन्ति � संशय� � एवसुक्त्वानसूय� ता� पतिध्यानपरोभवत� ।। ६१ ता� समाकर्ण्� वचनं भाषितञ्चानसूयय� � प्रज्ञातीर्थतटेरम्य� ज्ञानारण्य� मुनीश्वराः � � ६२ तपश्चक्रुर्विशोषेण वाणीपद्माद्रिज� भृशम� � सरांसि यमुनादिनी प्रार्दुभुतानि तत्क्षणात् � � ६३ पातालमूलादेतान� पापहारीणि मज्जनात् � तपश्चकारसा स्नात्वा भागीरथ्यां गिरीन्द्रज� ।। ६४ यमुनायां महालक्ष्मी सरस्वत्यां सरस्वती � उत्तरे ज्ञानससि गंगातीर्� शुभोदकम् ।। [|| 10 60 ete prasannāyuṣmāka� bhaviṣyanti na saṃśaya� | evasuktvānasūyā tā� patidhyānaparobhavat || 61 tā� samākarṇya vacana� bhāṣitañcānasūyayā | prajñātīrthataṭeramye jñānāraṇye munīśvarā� | | 62 tapaścakrurviśoṣeṇa vāṇīpadmādrijā bhṛśam | sarāṃsi yamunādinī prārdubhutāni tatkṣaṇāt | | 63 pātālamūlādetāni pāpahārīṇi majjanāt | tapaścakārasā snātvā bhāgīrathyā� girīndrajā || 64 yamunāyā� mahālakṣmī sarasvatyā� sarasvatī | uttare jñānasasi gaṃgātīrtha śubhodakam || ] 10 तप� कुरुतत्रनिश्चलाः - [tapa� kurutatraniścalā� - ] D4
254 ६५
[65
]
