Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
39 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
मनोहर्षमवाप्यात्रेरर्घपाद्यादिकम� ददैौ � अत्रिस्सभाया� पद्मभुवंस्समवाप्� मुनीश्रर� ।। ब्रह्मविष्णीश्रान् दृष्ट्वा जहर्षामरपुङ्गवान� � सरोजयोनेंनिकटाश्रतास्त� ददृशुरद्वैतविचारशीलम� � � ब्रह्मद्युतिम्मानुषगात्रयुक्तं पुरन्दराद्या मुनिमत्रिमाप्तम् � वेदात्मकोविष्णुरयं पुंरारीविधिर्गुरुस्सत्यमितिप्रहृष्ट � � प्रोचुर्विचार्यात्रिमुनिर्महात्म� हुताशनश्चेति समस्तदेवाः � इत� शुचीन्द्रस्थलमाहात्म्य� सत्यलोकेऽत्र्यागमनन्नामतृतीयोध्यायः � [manoharṣamavāpyātrerarghapādyādikam dadai� | atrissabhāyā� padmabhuvaṃssamavāpya munīśrara� || brahmaviṣṇīśrān dṛṣṭvā jaharṣāmarapuṅgavān | sarojayoneṃnikaṭāśratāsta� dadṛśuradvaitavicāraśīlam | | brahmadyutimmānuṣagātrayukta� purandarādyā munimatrimāptam | vedātmakoviṣṇuraya� puṃrārīvidhirgurussatyamitiprahṛṣṭa | | procurvicāryātrimunirmahātmā hutāśanaśceti samastadevā� | iti śucīndrasthalamāhātmye satyaloke'tryāgamanannāmatṛtīyodhyāya� | ] 235 ४८
४९
५०
[48
49
50
]
